विशेषव्रतपूजाः - षोडशफलदानविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ षोडशफलदानविधि: ॥

आचम्य देशकालौ स्मृत्वा, मम समस्तपापक्षयपूर्वकसकलसौभाग्यस्त्रीपुत्रपौत्रादिअनन्तफलावाप्तये दीयमानफलसमसङख्यवर्षसहस्रावच्छिन्नदेवाङगनाभि: सहभोगोत्तराऽनेकसुखावाप्तिकाम: ब्राह्मणाय षोडशसङख्याक अथवा अष्टसङख्याक अमुकफलदानं करिष्ये । तदङ्गब्राह्मणपूजनं क० । आसनादिपूजां कृत्वा, स्वस्त्यस्तु दीर्घ० । दानमन्त्र:- फलै: षोडश संयुक्तं स्वर्णधान्यादिसंयुतम् । द्विजवर्य गृहाण त्वं मम सन्तु मनोरथा: ॥ इदं षोडशफलदानं अथवा अष्टफलदानं सुवर्णधान्यसहितं ताम्बुलफलदक्षिणायुतं वनस्पतिदैवतं अमुकश० । प्रति० । अनेन० फलदानेन तेन श्रीपरमेश्वर: प्रीयताम् । षोडशेभ्यो ब्राह्मणेभ्य: दानपक्षे, मम समस्ताइत्यारभ्य सुखावाप्तिकाम: इत्यन्तमुक्त्वा नानानामगोत्रेभ्य: षोडशसङ्खयाकेभ्य: सुपूजितेभ्य: ब्राह्मणेभ्य: इमानि षोडश षोडश सङ्खयाकानि अमुकफलानि एकैकस्मै सगोधूमताम्बूलफलदक्षिणायुतानि वनस्पतिदेवतानि दातुमहमुत्सृजे । शेषं पूर्ववत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP