विशेषव्रतपूजाः - कुम्भदानविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ वसन्तमाधवनिमित्तोदककुम्भदानविधि: ॥

आचम्य देशकालौ सङकीर्त्य, मम समस्तपापक्षयार्थं शिवलोकमहीयमानत्वसिद्धिद्वारा श्रीवसन्तमाधवप्रीत्यर्थं ब्राह्मणाय उदकुम्भदानमहं करिष्ये । तदङ्गत्वेन उदकुम्भपूजनं ब्राह्मणपूजनं च करिष्ये । वरुणाय नम: इति नाममन्त्रेण पञ्चोपचारै: सम्पूज्य विप्रं सम्पूजयेत् । वसन्तमाधवस्वरूपिणे ब्राह्मणाय इदमासनमित्यादि । स्वस्त्यस्तु, दीर्घ, । दानम:त्र:-एष धर्मधटो दत्तो ब्रह्मविष्णुशिवात्मका: । अस्य प्रदानात्सकला मम सन्तु मनोरथा: ॥ गन्धोदकयवैर्मिश्रं सान्नं कुम्भं फलान्वितम् । माधवाय प्रदास्यामि हाक्षय्यमुपतिष्ठतु ॥ इदं उदकुम्भं सफलं सधान्यं सव्यजनं वसन्तमा० अमुकशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे । प्रति०, प्र० । दानसाङ्गतासिध्यर्थं इमां द० । अनेन उदकुम्भदानाख्येन कर्मणा तेन श्रीवसन्तमाधव: प्रीयताम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP