संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|द्वितीयो भागः|अथ माघमास:| ढुण्ढिराजपूजनम अथ माघमास: ढुण्ढिराजपूजनम रथसप्तम्यां स्नानविधि: सूर्यपूजनविधि: भीष्मतर्पणविधि: महाशिवरात्रिपूजाविधि: लघुरुद्राभिषेकसङ्कल्प: माघमास: - ढुण्ढिराजपूजनम सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची. Tags : poojavratपूजाव्रतसंस्कृत ढुण्ढिराजपूजनम Translation - भाषांतर ॥ तत्र शुक्लचतुर्थ्यां ढुण्ढिराजपूजनम ॥चतुर्थी च प्रदोषव्यापिनी ग्राह्या । अस्यां सायङ्काले डुण्ढिराजं षोडशोपचारै: तिललड्डुकनैवेद्यसमर्णणेन च पूजयेत् । स्वयं च तिलभक्षणं कुर्यात् । अस्यामेच प्रदोषव्यापिन्यां चतुर्थ्यां कुन्दपुष्पै: शिवं सम्पूज्य, उपवार्स नक्तभोजनं वा कुर्यात् । तेन श्रीप्राप्तिर्भवति ।॥ शुक्लपञ्चम्यां वसन्तोत्सव: ॥पञ्चमी च पूर्वाह्णव्यापिनी ग्राह्या । दिनद्वये तत्सत्वे पूर्वा । अस्यां अभ्यङ्गुस्नानं विधाय रतिकामयो: पूजनं कार्यम् । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP