माघमास: - ढुण्ढिराजपूजनम

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ तत्र शुक्लचतुर्थ्यां ढुण्ढिराजपूजनम ॥

चतुर्थी च प्रदोषव्यापिनी ग्राह्या । अस्यां सायङ्काले डुण्ढिराजं षोडशोपचारै: तिललड्डुकनैवेद्यसमर्णणेन च पूजयेत् । स्वयं च तिलभक्षणं कुर्यात् ।

अस्यामेच प्रदोषव्यापिन्यां चतुर्थ्यां कुन्दपुष्पै: शिवं सम्पूज्य, उपवार्स नक्तभोजनं वा कुर्यात् । तेन श्रीप्राप्तिर्भवति ।

॥ शुक्लपञ्चम्यां वसन्तोत्सव: ॥

पञ्चमी च पूर्वाह्णव्यापिनी ग्राह्या । दिनद्वये तत्सत्वे पूर्वा । अस्यां अभ्यङ्गुस्नानं विधाय रतिकामयो: पूजनं कार्यम् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP