मराठी मुख्य सूची|विधी|शांती विधी|वयोवस्थाभिध शान्तिसमुच्चयः|
वयोऽवस्थाभिधा शान्तिः मंगलाय चिरं भवेत् ।

वयोऽवस्थाभिधा शान्तिः मंगलाय चिरं भवेत् ।

आयुष्याच्या तृतीयावस्थेत शरीराच्या ठिकाणी अनेक आघात - आजार, इंद्रिय - वैफल्य होण्याचा संभव असतो तो टाळला जावा आणि उर्वरित आयुष्य सुखाने जावे म्हणून वय पन्नासपासून दर पाच वर्षांनी ऋषिमुनींनी शांती सांगितल्या आहेत.


वयोऽवस्थामाने विपदपह्रतौ वीथिकथनं
कृतं धर्मग्रन्थैः समुचितविधिन्याससहितम् ।
तथाचारं कृण्वन् परमसुखमाप्नोति पुरुषः
परं श्राद्धायुक्तं यदि भवति कर्मप्रकरणम् ॥
न सर्वे मन्त्रा वा न हि सदुपचारास्तदथ वा
न पूजासामग्री न हि सकलदेवर्षिसमितिः ।
न चोपाध्यायो वा न हि च यजमानोऽपि धनिको
विना श्रद्धां किंचित् फलमिह लभेतात्मकृतितः ॥
मनो येषां शुद्धं विगतमलमेति व्रतयुतं
तथा च सश्रद्धं गतसकलसंशीतिशकलम् ।
कृता शान्तिस्तैश्च प्रकटविधिपूजादिसहिता
भवेन्नित्यं भोक्तुर्नियतिविहितं सौख्यमखिलम् ।
शान्तिर्वयोमानगता प्रसिद्धा
सर्वोपचारैः परिपूर्णशोभा ।
विघ्नेश्वरस्यात्र कृपाप्रसादैः
भूयाद् धरण्यां यजमानवृद्धयै ॥
वयोऽवस्थाभिधः शान्तिसमुच्चय इतः कृतः ।
सर्वेषां शान्तिकर्तृणां मंगलाय चिरं भवेत् ।

श्रीरामः

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP