द्वितीयप्रपाठकः - षष्ठी दशतिः

यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे.


अपादु शिप्रयन्धसः सुदक्षस्य प्रहोषिणः ।
इन्द्रोरिन्द्रो यवाशिरः ॥१४५॥
इमा उ त्वा पुरुवसोऽभि प्र नोनवुर्गिरः ।
गावो वत्सं न धेनवः ॥१४६॥
अत्राह गोरमन्वत नाम त्वष्टुरपीच्यं ।
इत्था चन्द्रमसो गृहे ॥१४७॥
यदिन्द्रो अनयद्रितो महीरपो वृषन्तमः ।
तत्र पूषाभुवत्सचा ॥१४८॥
गौर्धयति मरुतां श्रवस्युर्माता मघोनाम्
युक्ता वह्नी रथानां ॥१४९॥
उप नो हरिभिः सुतं याहि मदानां पते ।
उप नो हरिभिः सुतं ॥१५०॥
इष्टा होत्रा असृक्षतेन्द्रं वृधन्तो अध्वरे ।
अच्छावभृथमोजसा ॥१५१॥
अहमिद्धि पितुष्परि मेधामृतस्य जग्रह ।
अहं सूर्य इवाजनि ॥१५२॥
रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः ।
क्षुमन्तो याभिर्मदेम ॥१५३॥
सोमः पूषा च चेततुर्विश्वासां सुक्षितीनां ।
देवत्रा रथ्योर्हिता ॥१५४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP