शृङ्गारतिलक - तृतीय परिच्छेदः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट.


विकृताङ्गवचःकृत्य- वेषेभ्यो जायते रसः ।
हास्योऽयं हासमूलत्वात्पात्रत्रयगतो यथा ॥३.१॥
किञ्चिद्विकसितैर्गण्डैः किञ्चिद्विस्फारितेक्षणैः ।
किञ्चिद्लक्ष्यद्विजैः सोऽयं उत्तमानां भवेद्यथा ॥३.२॥

पाणौ कङ्कणं उत्फणः फणिपतिर्नेत्रं ज्वलत्पावकं
कण्ठः कुण्ठितकालकूटकुटिलो वस्त्रं गजेन्द्राजिनं  ।
गौरीलोचनलोभनाय सुभगो वेषो वरस्येति मे
गण्डोल्लासविभावितः पशुपतेर्हासोद्गमः पातु वः ॥३.२॥

मध्यमानां भवत्येष विवृताननपङ्कजः ।
नीचानां निपतद्बाष्पः श्रूयमाणध्वनिर्यथा ॥३.३॥

मुग्धे त्वं सुभगे न वेत्सि मदनव्यापारं अद्यापि तं
नूनं ते जलजैषिणायं अलिना दृष्टो न भर्ताधरः ।
सख्यैवं हसितं वधूं प्रति तथा सानन्दं आविर्भवद्
वक्त्रान्तर्गतसीधुवासरसिकैर्भृङ्गैर्यथा धावितं ॥३.३॥

त्यक्त्वा गुञ्जफलानि मौक्तिकमयी भूषा स्तनेष्वाहिता
स्त्रीणां कष्टं इदं कृतं सरसिजं कर्णे न बर्हिच्छदं  ।
इत्थं नाथ तवारिधाम्नि शवरैरालोक्य चित्रस्थितिं
बास्पार्द्रीकृतलोचनैः स्फुटरवं दारैः समं हस्यते ॥३.३॥

अस्मिन्सखीकराघात- नेत्रोल्लासाङ्गवर्तनं  ।
नासाकपोलविस्पन्दो मुखरागश्च जायते ॥३.४॥
शोकात्मा करुणो ज्ञेयः प्रियभृत्यधनक्षयाथ् ।
तत्रेत्थं नायको दैव- हतः स्याद्दुःखभाजनं ॥३.५॥

भर्ता संगर एव मृत्युवसतिं प्राप्तः समं बन्धुभिर्
यूनां कामं इयं दुनोति च मनो वैधव्यभावाद्वधूः ।
बालो दुस्त्यज एक एव च शिशुः कष्टं कृतं वेधसा
जीवामीति महीपते प्रलपति त्वद्वैरिसीमन्तिनी ॥३.५॥

भूपातो दैवनिन्दा च रोदनं दीननिःस्वनः ।
शरीरताडनं मोहो वैवर्ण्यं चात्र जायते ॥३.६॥
क्रोधात्मको भवेद्रौद्रः प्रतिशत्रूनमर्षतः ।
रक्षःप्रायो भवेदत्र नायकोऽत्युग्रविग्रहः ॥३.७॥

यः प्राणापहतिः कृता मम पितुः क्षुद्रैर्युधि क्षत्रियै
रामोऽहं रमणीर्विहाय बलवन्निःशेषं एषां हठाथ् ।
भास्वत्प्रौढकुठारकोटिघटनाकाण्डत्रुटत्कन्धरा
स्रोतोऽन्तःस्रुतविस्रशोणितभरैः कुर्यां क्रुधां निर्वृतिं ॥३.७॥

मुखरागायुधोत्क्षेप- स्वेदकम्पाधरग्रहाः ।
शक्तिशंसा कराघातो भ्रुकुटी चात्र जायते ॥३.८॥
उत्साहात्मा भवेद्वीरो दयादानाजिपूर्वकः ।
त्रिविधो नायकस्तत्र जायते सत्त्वसंयुतः ॥३.९॥
गाम्भीर्यौदार्यसौन्दर्य- शौर्यधैर्यादिभूषितः ।
आवर्जितजनो जन्य- निर्व्यूढप्रौढविक्रमः ॥३.१०॥

अयि विहङ्ग वराक कपोतकं
विमृज धेहि धृतिं मम मेदसा ।
शिबिरहं भवता विदितो न किं
सकलसत्त्वसमुद्धरणक्षमः ॥३.१०॥

सुखितोऽसि हरे नूनं
भुवनत्रयमात्रलब्धितोषेण ।
बलिरर्थितदोऽस्मि यतो
न याचितः किंचिदप्यधिकं ॥३.१०॥

यत्रैरावणदन्ततीव्रमुसलैरेरण्डकाण्डायितं
वज्रेणापि विकीर्णवह्निततिना मार्णालनालायितं  ।
मद्वक्षस्यवलम्ब्य किंचिदधुना तद्विस्मृतं वज्रिणा
युद्धं यद्यवलम्बते स तु पुनः सज्जोऽस्म्यहं रावणः ॥३.१०॥

धृतिगर्वौद्धत्यमतिस्मृतिरोमाञ्चा भवन्ति चामुष्मिन् ।
विविधा वाक्यक्षेपाः सोत्साहामर्षवेगाश्च ॥३.११॥
भयानको भयस्थायि- भावोऽसौ जायते रसः ।
शब्दादेर्विकृताद्वोढं बालस्त्रीनीचनायकः ॥३.१२॥

श्रुत्वा तूर्यनिनादं द्वारे भयचकितललितबाहुलतः ।
धन्यस्य लगति कण्ठे मुग्धशिशुर्धूलिधूसरितः ॥३.१२॥

प्रणयकलहसङ्गान्मन्युभाजा निरस्तः
प्रकटितचटुकोटिः पादपद्मानतोऽपि ।
नवजलधरगर्जेर्भीतयासौ कयाचित्
त्रुटिततरलहारं सस्वजे प्राणनाथः ॥३.१२॥

कम्पोपरुद्धसर्वाङ्गैर्
गलत्स्वेदोदबिन्दुभिः ।
त्वदारब्धैर्महीनाथ
वैरिभिर्वनितायितं ॥३.१२॥

वैवर्ण्यं अश्रु संत्रासो हस्तपादादिकम्पनं  ।
स्वेदास्यशोषदिक्प्रेक्षा- संभ्रमाश्च प्रकीर्तिताः ॥३.१३॥
जुगुप्साप्रकृतिर्ज्ञेयो बीभत्सोऽहृद्यदर्शनाथ् ।
श्रवणात्कीर्तनाद्वापि पूत्यादिविषयाद्यथा ॥३.१४॥

लुठत्कृमिकलेवरं स्रवदसृग्वसावासितं
विशीर्णशवसंततिप्रसरदुग्रगन्धान्वितं  ।
भ्रमत्प्रचुरपत्रिकं त्रिकविवर्तिनृत्यक्रिया
प्रवीणगुणकौणपं परिबभौ परेताजिरं ॥३.१४॥

नासाप्रच्छादनं वक्त्र- कूणनं गात्रसंवृतिः ।
निष्ठीवनादि चात्र स्यादुद्वेगादुत्तमेष्वपि ॥३.१५॥
विस्मयात्माद्भुतो ज्ञेयो रसो रसविचक्षणैः ।
मायेन्द्रजालदिव्यस्त्री- विपिनाद्युद्भवो यथा ॥३.१६॥

सत्यं हृता त्वया हंस वनितानां इयं गतिः ।
भ्रमन्त्येतास्तथाप्येतदिन्द्रजालं तदद्भुतं ॥३.१६॥

गद्गदः साधुवादश्च स्वेदः पुलकवेपथू ।
दृष्टेर्निशलतारत्वं विकासश्चात्र जायते ॥३.१७॥
सम्यग्ज्ञानोद्भवः शान्तः समत्वात्सर्वजन्तुषु ।
गतेच्छो नायकस्तत्र तमोरागपरिक्षयाथ् ॥३.१८॥

धनं अहरहर्दत्तं स्वीयं यथार्थितं अर्थिने
कृतं अरिकुलं नारीशेषं स्वखड्गविजृम्भितैः ।
प्रणयिनि जने रागोद्रिक्ते रतिर्विहिता चिरं
किं अपरं अतः कर्तव्यं नस्तनावपि नादरः ॥३.१८॥
निरालम्बं मनो ह्यत्र बाढं आत्मनि तिष्ठति ।
सुखे नेच्छा तथा दुःखेऽप्युद्वेगो नात्र जायते ॥३.१९॥
अष्टावमी रसाः पूर्वं ये प्रोक्तास्तत्र निश्चितं  ।
प्रत्यनीकौ रसौ द्वौ द्वौ तत्सम्पर्कं विवर्जयेथ् ॥३.२०॥
शृङ्गारबीभत्सरसौ तथा वीरभयानकौ ।
रौद्राद्भुतौ तथा हास्य- करुणौ वैरिणौ मिथः ॥३.२१॥
हास्यो भवति शृङ्गारात्करुणो रौद्रकर्मतः ।
अद्भुतश्च तथा वीराद्बीभत्साच्च भयानकः ॥३.२२॥
यौ जन्यजनकावेतौ रसावुक्तौ मनीषिभिः ।
युक्त्या कृतोऽपि संभेदस्तयोर्बाढं न दुष्यति ॥३.२३॥
केचिद्रसविभागेषु भावाः पूर्वं प्रदर्शिताः ।
स्वातन्त्र्येणेह कीर्त्यन्ते रम्यास्ते कृतिनां मताः ॥३.२४॥
रत्यादय इमे भावा रसाभिप्रायसूचकाः ।
पञ्चाशत्स्थायिसंचारि- सात्त्विकास्तान्निबोधत ॥३.२५॥
शृङ्गारादिरसेष्वेव भावा रत्यादयः स्मृताः ।
प्रत्येकं स्थैर्यतोऽन्ये च तर्यस्त्रिंशच्चराः स्मृताः ॥३.२६॥
प्रायोऽनवस्थिते चित्ते भावाः संकीर्णसंभवाः ।
बाहुल्येन निगद्यन्ते तथाप्येते यथा स्थिताः ॥३.२७॥
शङ्कासूया भयं ग्लानिर्व्याधिश्चिन्ता स्मृतिर्धृतिः ।
औत्सुक्यं विस्मयो हर्षो व्रीडोन्मादो मदस्तथा ॥३.२८॥
विषादो जडता निद्रा- [अ]वहित्थं चापलं स्मृतिः ।
इति भावाः प्रयोक्तव्या  शृङ्गारे व्यभिचारिणः ॥३.२९॥
श्रमश्चपलता निद्रा स्वप्नो ग्लानिस्तथैव च ।
शङ्कासूयावहित्थं च हास्ये भावा भवन्त्यमी ॥३.३०॥
दैन्यं चिन्ता तथा ग्लानिर्निर्वेदो जडतास्मृतिः ।
व्याधिश्च करुणे ज्ञेया भावा भावविशारदैः ॥३.३१॥
हर्षोऽसूया तथा गर्व उत्साहो मद एव च ।
चापल्यं उग्रता वेगो रौद्रे भावाः प्रकीर्तिताः ॥३.३२॥
अमर्षः प्रतिबोधश्च वितर्कोऽथ मतिर्धृतिः ।
क्रोधोऽसूयाश्रु संमोह आवेगो रोमहर्षणं ॥३.३३॥
गर्वो मदस्तथोग्रत्वं भावा वीरे भवन्त्यमी ।
संत्रासो मरणं चैव वचनीयं भयानके ॥३.३४॥
अपस्मारो विषादश्च भयं वेगो मतिर्मदः ।
उन्मादश्चेति विज्ञेया भावा बीभत्ससंभवाः ॥३.३५॥
आवेगो जडता मोहो विस्मयो हर्षणं मतिः ।
इति भावान्निबध्नन्ति रसेऽस्मिन्नद्भुते बुधाः ॥३.३६॥
एवं संचारिणो भावा ज्ञेयाः प्रतिरसं स्थिताः ।
सात्त्विकास्तु भवन्त्येते सर्वे सर्वरसाश्रयाः ॥३.३७॥

या नृत्यगीतप्रमदोपभोग
वेषाङ्गसङ्कीर्तनचारुबन्धा ।
माधुर्ययुक्ताल्पसमासरम्या
वाणी स्मृतासाविह कैशिकीति ॥३.३८॥

शृङ्गारहास्यकरुण- रसानां परिवृद्धये ।
एषा वृत्तिः पर्योक्तव्या प्रयत्नेन बुधैर्यथा ॥३.३९॥

सौन्दर्यं शशलाञ्छनस्य कविभिर्मिथ्यैव तद्वर्ण्यते
सौभाग्यं क्व नु पङ्कजस्य रजनीसंभोगभग्नत्विषः ।
इत्यालोच्य चिराय चारु रुचिमन्त्रस्यत्कुरङ्गीदृशो
वीक्षेते नवयौवनोन्नतमुखौ मन्ये स्तनावाननं ॥३.३९॥

हस्तेषुः कुसुमायुधस्य ललितं रागश्रियो लोचनं
सौभाग्यैकगृहं विलासनिकषो वैदग्ध्यसिद्धिध्वजः ।
साक्षीदं मदबान्धवस्य निभृतं कस्यापि लीलानिधेः
कक्षान्तर्नखमण्डनं सखि नवं प्रच्छाद्यतां वाससा ॥३.३९॥

समुल्लसत्काञ्चनकुण्डलोज्ज्वल
प्रभापि तापाय बभूव येष्वलं  ।
विलासिनीरम्यमुखाम्बुजन्मसु
प्रजज्वलुस्तेष्वकृशाः कृशानवः ॥३.३९॥

या चित्रयुद्धभ्रमशस्त्रपात
मायेन्द्रजालप्लुतिलाङ्घिताढ्या ।
ओजस्विगुर्वक्षरबन्धगाढा
ज्ञेया बुधैः सारभटीति वृत्तिः ॥३.४०॥

रौद्रे भयानके चैव बीभत्से च विचक्षणैः ।
काव्यशोभाकरी वृत्तिरियं इत्थं प्रयुज्यते ॥३.४१॥

शस्त्रोद्दारितकुम्भिकुम्भविगलद्रक्ताक्तमुक्ताफलं
स्फारस्फूर्जितकान्तिकल्पितबृहच्चञ्चच्चतुष्कायितं  ।
क्रोधोद्धावितधीरधोरणलसात्खड्गाग्रं उग्राग्रहं
युद्धं सिद्धवधूगृहीतसुभटं जातं तदा दुर्धरं ॥३.४१॥

नायं गर्जिरवो गभीरपरुषं तूर्यं तदीयं त्विदं
नैते भीमभुजङ्गभोगरुचयो मेघा इमे तद्रजाः ।
इत्थं नाथ नवाम्बुवाहसमये त्वत्सैन्यशङ्काकुला
म्लायद्वक्त्ररुचो विरोधिवनितास्त्रस्यन्ति नश्यन्ति च ॥३.४१॥

पिबन्नसृक्स्वदन्मांसं आकर्षन्नन्त्रमालिकां  ।
कबन्धसङ्कुले क्रोष्टा भ्रमत्येष महारणे ॥३.४१॥

हर्षप्रधानाधिकसत्त्ववृत्तिस्
त्यागोत्तरोदारवचोमनोज्ञा ।
आश्चर्यसंपत्सुभगा च या स्यात्
सा सात्वती नाम मतात्र वृत्तिः ॥३.४२॥

नातिगूढार्थसंपत्तिः श्रव्यशब्दमनोरमा ।
वीरे रौद्रेऽद्भुते शान्ते वृत्तिरेषा मता यथा ॥३.४३॥

लक्ष्म्यास्त्वं जनको निधिश्च पयसां निःशेषरत्नाकरो
मर्यादानिरतस्त्वं एव जलधे ब्रूतेऽत्र कोऽन्यादृशं  ।
किं त्वेकस्य गृहं गतस्य बडवावह्नेः सदा तृष्णया
क्लान्तस्योदरपूरणेऽपि न सहो यत्तन्मनाङ्मध्यमं ॥३.४३॥

स्फारितोत्कटकठोरतारकाकीर्ण वह्निकणसंततिः क्रुधा ।
दुर्निमित्ततडिदाकृतिर्बभौ दृष्टिरिष्टसमरांशुमालिनः ॥३.४३॥

अत्यद्भुतं नराधिप तव कीर्तिर्धवलयन्त्यपि जगन्ति ।
रक्तान्करोति सुहृदो मलिनयति च वैरिवदनानि ॥३.४३॥

निवृत्तविषयासङ्ग- मधुना सुचिराय मे ।
आत्मन्येव समाधानं मनः केवलं इच्छति ॥३.४३॥

प्रधानपुरुषप्राया सद्वक्रोक्तिनिरन्तरा ।
भारतीयं भवेद्वृत्तिर्वीरहास्याद्भुताश्रया ॥३.४४॥

जन्मदेहवधबन्धनादिकं
तुल्यं एतदितरैः समं सतां  ।
यत्तथापि विपुलाचलाः श्रियः
साहसैकपरतात्र कारणं ॥३.४४॥

यशोदाकृतरक्षस्य शासितुर्भुवनद्रुहां  ।
बाल्ये निभृतगम्भीरो हरेर्हासः पुनातु वः ॥३.४४॥

निर्भयोऽप्येष भूपालस्तद्ददाति द्विषां युधि ।
असत्तेषु यशः शुभ्रं आदत्ते चेदं अद्भुतं ॥३.४४॥

इत्यादि रम्याः प्रविलोक्य वृत्तीर्
दृष्ट्वा निबन्धांश्च महाकवीनां  ।
आलोक्य वैचित्र्यं इदं विदध्यात्
काव्यं कविः सज्जनचित्तचौरं ॥३.४५॥

विरसं प्रत्यनीकं च दुःसन्धानरसं तथा ।
नीरसं पात्रदुष्टं च काव्यं सद्भिर्न शस्यते ॥३.४६॥
विहाय जननीमृत्यु- शोकं मुग्धे मया सह ।
यौवनं मानय स्पष्टं इत्यादि विरसं मतं ॥३.४७॥
प्रबन्धे नीयते यत्र रस एको निरन्तरं  ।
महतीं वृद्धिं इच्छन्ति नीरसं तच्च केचन ॥३.४८॥
नखक्षतोच्छलत्पूति- प्लुतगण्डस्थलं रतौ ।
पिबामि वदनं तस्याः प्रत्यनीकं तदुच्यते ॥३.४९॥
तां एवानुचितां गच्छ ज्वलिता त्वत्कृते तु या ।
किं ते कृत्यं मया धूर्त दुःसन्धानरसं त्विदं ॥३.५०॥
दुर्जनो दयितः कामं मनो म्लानं मनोभवः ।
कृशो वियोगतप्तायास्तस्या इत्यादि नीरसं ॥३.५१॥
मुग्धा व्याजं विना वेश्या कन्येयं निपुणा रतौ ।
कुलस्त्री सर्वदा धृष्टा पात्रदुष्टं त्विदं मतं ॥३.५२॥
अन्येष्वपि रसेष्वेते दोषा वर्ज्या मनीषिभिः ।
यत्सम्पर्कान्न यात्येव काव्यं रसपरम्परां ॥३.५३॥
इति मया कथितेन पथामुना
रसविशेषं अशेषं उपेयुषा ।
ललितपादपदासदलङ्कृतिः
कृतधियां इह वाग्वनितायते ॥३.५४॥
शृङ्गारतिलको नाम ग्रन्थोऽयं ग्रथितो मया ।
व्युत्पत्तये निषेवन्तु कवयः कामिनश्च ये ॥३.५५॥
कान्या काव्यकथा कीदृग्वैदग्धी को रसागमः ।
किं गोष्ठीमण्डनं हन्त शृङ्गारतिलकं विना ॥३.५६॥
त्रिपुरवधादेव गतां उल्लासं उमां समस्तदेवनतां ।
शृङ्गारतिलकविधिना पुनरपि रुद्रः प्रसादयति ॥३.५७॥

इति श्रीरुद्रभट्टविरचिते शृङ्गारतिलकाभिधाने काव्यरसालङ्कारे
हास्यादिरसनिरूपणं नाम तृतीयः परिच्छेदः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP