ऐश्वर्य कादम्बिनी - तृतीया वृष्टिः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. ऐश्वर्य कादम्बिनी काव्याचे कवी आहेत,श्रीबलदेवविद्याभूषण.


वृष्णिर्वशे देवमीढः स योऽभूत्
भार्ये तस्य क्षत्रियार्ये प्रसिद्धे ।
शूराभिख्यः क्षत्रियायां कुमारः
पर्जन्याख्यः सम्बभूवार्यकायाम् ॥१॥

शूरादासीद्वसुदेवो महात्मा
पत्नी यस्य प्रगुणा देवकी सा ।
पर्जन्यात्तु व्रजभूपात्सनन्दो
पत्नी यस्योत्तमकान्तिर्यशोदा ॥२॥

यस्मिन्जाते त्रिदेवेशैरकारि
प्रीत्युत्फुल्लैर्वरवादित्रघोषः ।
स्थानं विष्णोर्वसुदेवं स शौरिर्
मान्यो दाता द्विजसेवी बभूव ॥३॥

वैयासकिर्यां किल सर्वदेवतां
जगाद विद्वानपि देवरूपिणीम् ।
सा देवकी विश्वधरं महेश्वरं
दधार कुक्षौ किमु चित्रमुच्चकैः ॥४॥

नन्दः श्रीकान्तभक्तो व्रजधरणीपतिः शास्त्रविद्धर्मनिष्ठः
सामन्तैः स्निग्धचित्तैरपि सचिववरैः शासनस्थैर्वरिष्ठः ।
प्राकारी वरसौधोऽपरिमितधवलश्चित्रवादित्रनादैर्
जुष्टो यानैरथाद्यैर्बहुविधविभवः सर्वमान्यः स आसीत॥५॥

विष्णुर्विश्वं चोषतुः कुक्षिकोणे
यस्याः स्तन्येनाप तृप्तिं स भूमा ।
लक्ष्मीः पादौ सादरात्मा ववन्दे
सा कल्याणी केन वर्ण्यो यशोदा ॥६॥

बद्न्हवो व्रजपतेर्बहुविद्याः
साग्नयो हरिगुरुद्विजभक्ताः ।
सम्पदोऽति विपुलाः किल येषां
धेनवो बहुहयाश्च विरेजुः ॥७॥

आसीत्सखा वृषभानुर्महीपो
नन्दस्य यो गुणवृन्दैर्वरीयान।
कन्या यतः प्रगुणा राधिका सा
वेदः श्रियामधिपां यामवोचत॥८॥

प्रीतिं यस्मिन्सुष्ठु तौर्यत्रिकज्ञाः
प्रापुः सूता मागधा वन्दिनश्च ।
सर्वाभिज्ञादर्शितस्वस्वविद्या
यस्मात्कामान्लेभिरे तेऽभिमृग्यान॥९॥

दानाम्भसां यस्य नदीभिरुच्चैर्
नीवृन्नदीमातृकां दधार ।
कल्पद्रुमाः कामदुघाश्च शश्वत्
कामान्समस्तान्ववृषुर्मनोज्ञान॥१०॥

गोवर्धनो यस्य सरत्नः शैलः
सुनिर्झरः कन्दरमन्दिराढ्यः ।
पुष्पैः फलैः सद्यवसैश्च रम्यो
यथार्थनामा विततान सेवाम् ॥११॥

इत्यैश्वर्यकादम्बिन्यां
वसुदेवो नन्दयो वृष्णिवंशोद्भवेत्यादिवर्णनं
तृतीया वृष्टिः
॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP