ऐश्वर्य कादम्बिनी - द्वितीया वृष्टिः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. ऐश्वर्य कादम्बिनी काव्याचे कवी आहेत,श्रीबलदेवविद्याभूषण.


सङ्कर्षणो हरिरथ प्रलयावसाने
जीवानुदीक्ष्य करुणः क्षुभितान्समन्तान।
प्रैक्षिष्ट स्वप्रकृतिमण्डघटास्ततस्तु
प्रादुर्बभूवुरुरुभोगचयान्दधानः ॥१॥

तेषां स्वगर्भेषु हरिस्तदाभूत्
प्रद्युम्नसंज्ञो जनको विरिञ्चेः ।
भवन्ति यस्माद्बहवोऽवतारा
मीनादयोऽनन्तगुणा विभुम्नः ॥२॥

अन्तर्यामी व्यष्टिजीवव्रजानां
जातस्तेषु क्षीरधिस्थोऽनिरुद्धः ।
सार्धः देवैः क्रीडति प्राज्यतेजास्
तेषां शत्रून्नाशयन्यः समन्तात॥३॥

यदा यदा राक्षससैन्यजालैर्
धर्मक्षतिः स्यात्प्रशमाय तस्याः ।
तदा तदा श्रीमहिलः सरामः
स वासुदेवश्च भवेत्कदाचित॥४॥

प्रह्लादं यः खिद्यमानं स्वमृत्युं
वीक्ष्य स्तम्भादावीरासीन्नृसिंहः ।
उग्रोऽदारीत्तद्रिपुं सानुकम्पः
श्रीगोविन्दो नन्दसूनुः सजीयात॥५॥

स्वयं हरिः स कदाचित्सधामा
सपार्षदो यदि गच्छेन्नृलोकम् ।
भुवो भरः स तदेयात्प्रणाशं
भवेद्बहुः स्वजनानां प्रमोदः ॥६॥

आविर्भवेत्प्रथमं धामविष्णोः
पित्रादयः क्रमतस्तत्र मुख्यः ।
पश्चादसौ रमया तत्समाभिः
सार्धं प्रभुः परमर्धिः प्रियाभिः ॥७॥

विद्यास्तत्र स्वयमेव प्रभाताश्
चातुर्याप्यखिलाः पार्षदेषु ।
स्वस्वापेक्ष्या हरिभक्तिः प्रतीता
विम्राजेरन्निखिलाः सम्पदश्च ॥८॥

इत्यैश्वर्यकादम्बिन्यां
एकपादविभूतिभगवत्पुरुषाद्याविर्भावक्रमवर्णनं नाम
द्वितीया वृष्टिः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP