चाणक्य-सूत्राणि - पञ्चमोऽध्यायः

नीतिवर्णनात्मक संस्कृत ग्रंथांमध्ये, चाणक्य-नीतिदर्पण ग्रंथाचे महत्वपूर्ण स्थान आहे. जीवन सुखमय आणि ध्येयपूर्ण बनविण्यासाठी, विविध विषयांचे वर्णन या ग्रंथात आहे. व्यवहार संबंधी सूत्रे तसेच राजनीति संबंधी श्लोकांचा यात समावेश आहे.


१ - विद्या धनमधनानाम् ।
२ - विद्या चोरैरपि न ग्राह्या ।
३ - विद्या सुलभा ख्यातिः ।
४ - यशस्शरीरं न विनश्यति ।
५ - यः परार्थमन्यमुपसर्पति स सत्पुरुषः  ।
६ - इद्रियाणां प्रशमं शास्त्रम् ।
७ - अकार्यप्रवृत्तेः शास्त्राङ्कुशं निवारयति ।
८ - नीचस्य विद्या नोपेतव्या ।
९ - म्लेच्छभाषणं न शिक्षेत ।
१० - म्लेच्छानामपि सुवृत्तं ग्राह्यम् ।
११ - गुणे न मत्सरः कर्तव्यः ।
१२ - शत्रोरपि सुगुणो ग्राह्यः ।
१३ - विषादप्यमृतं ग्राह्यम् ।
१४ - अवस्थया पुरुषस्संमान्यते ।
१५ - स्थान एव नराः पूज्यन्ते ।
१६ - आर्यवृत्तमनुतिष्ठेत् ।
१७ - कदापि मर्यादां नातिक्रामेत् ।
१८ - नास्त्यर्घः पुरुषरत्नस्य ।
१९ - न स्त्रीरत्नसमं रत्नम् ।
२० - सुदुर्लभं हि रत्नम् ।
२१ - अयशो भयं भयेषु ।
२२ - नास्त्यलसस्य शास्त्राधिगमः ।
२३ - न स्त्रैणस्य स्वर्गाप्तिर्धर्मकृत्यं च ।
२४ - स्त्रियोऽपि स्त्रैणमवमन्यन्ते ।
२५ - न पुष्पार्थी सिञ्चति शुष्कतरुम् ।
२६ - अद्रव्यप्रयत्नो वालुकाक्वाथनादनन्यः ।
२७ - न महाजनहासः कर्तव्यः ।
२८ - कार्यसंपदं निमित्तानि सूचयन्ति ।
२९ - नक्षत्रादपि निमित्तानि विशेषयन्ति  ।
३० - न त्वरितस्य नक्षत्रपरीक्षा ।
३१ - परिचये दोषा न छाद्यन्ते ।
३२ - स्वयमशुद्धः परानाशङ्कते ।
३३ - स्वभावो दुरतिक्रमः ।
३४ - अपराधानुरूपो दण्डः ।
३५ - प्रश्नानुरूपं प्रतिवचनम् ।
३६ - विभवानुरूपमाभरणम् ।
३७ - कुलानुरूपं वृत्तम् ।
३८ - कार्यानुरूपः प्रयत्नः ।
३९ - पात्रानुरूपं दानम् ।
४० - वयोऽनुरूपो वेषः ।
४१ - स्वाम्यनुकूलो भृत्यः ।
४२ - भर्तृवशवर्तिनी भार्या ।
४३ - गुरुवशानुवर्ती शिष्यः ।
४४ - पितृवशानुवर्ती पुत्रः ।
४५ - अत्युपचारश्शङ्कितव्यः ।
४६ - स्वामिनि कुपिते स्वामिनमेवानुवर्तेत ।
४७ - मातृताडितो वत्सो मातरमेवानुरोदिति ।
४८ - स्नेहवतस्स्वल्पो हि रोषः ।
४९ - बालिशः आत्मछिद्रं न पश्यति, अपि तु परच्छिद्रमेव पश्यति ।
५० - सदोपचारः कितवः ।
५१ - काम्यैर्विशेषैरूपचारमुपचारः ।
५२ - चिरपरिचितानामत्युपचारश्शङ्कितव्यः ।
५३ - श्वसहस्रादेकाकिनी गौः श्रेयसी ।
५४ - श्वो मयूरादद्य कपोतो वरः ।
५५ - अतिसङ्गो दोषमुत्पादयति ।
५६ - सर्वं जयत्यक्रोधः ।
५७ - यद्यपकारिणि कोपः कर्तव्यः, तर्हि स्वकोपे एव कोपः कर्तव्यः ।
५८ - मतिमत्सु मूर्खमित्रगुरुवल्लभेषु विवादो न कर्तव्यः ।
५९ - नास्त्यपिशाचमैश्वर्यम् ।
६० - नास्ति धनवतां सुकर्मसु श्रमः ।
६१ - नास्ति गतिश्रमो यानवताम् ।
६२ - अलोहमयं निगडं कलत्रम् ।
६३ - यो यस्मिन् कर्मणि कुशलः स तस्मिन् योक्तव्यः ।
६४ - दुष्कलत्रं मनस्विनां शरीरकर्शनम्  ।
६५ - अप्रमत्तो दारान् निरीक्षेत ।
६६ - स्त्रीषु किंचिदपि न विश्वसेत् ।
६७ - न समाधिः स्त्रीषु लोकज्ञता च ।
६८ - गुरूणां माता गरीयसी ।
६९ - सर्वावस्थासु माता भर्तव्या ।
७० - वैरूप्यमलङ्कारेणाच्छाद्यते ।
७१ - स्त्रीणां भूषणं लज्जा ।
७२ - विप्राणां भूषणं वेदः ।
७३ - सर्वेषां भूषणं धर्मः.
७४ - भूषणानां भूषणं सविनया विद्या ।
इति पञ्चमोऽध्यायः

N/A

References : N/A
Last Updated : October 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP