चाणक्य-सूत्राणि - प्रथमोऽध्यायः

नीतिवर्णनात्मक संस्कृत ग्रंथांमध्ये, चाणक्य-नीतिदर्पण ग्रंथाचे महत्वपूर्ण स्थान आहे. जीवन सुखमय आणि ध्येयपूर्ण बनविण्यासाठी, विविध विषयांचे वर्णन या ग्रंथात आहे. व्यवहार संबंधी सूत्रे तसेच राजनीति संबंधी श्लोकांचा यात समावेश आहे.


१ - सुखस्य मूलं धर्मः ।
२ - धर्मस्य मूलमर्थः ।
३ - अर्थस्य मूलं राज्यम् ।
४ - राज्यस्य मूलमिन्द्रियजयः ।
५ - इन्द्रियजस्य मूलं विनयः ।
६ - विनयस्य मूलं वृद्धोपसेवा ।
७ - वृद्धोपसेवाया विज्ञानम् ।
८ - विज्ञानेनात्मानं संपादयेत् ।
९ - संपादितात्मा जितात्मा भवति ।
१० - जितात्मा सर्वार्थैस्संयुज्यते ।
११ - अर्थसंपत् प्रकृतिसंपदं करोति ।
१२ - प्रकृतिसंपदा ह्यनायकमपि राज्यं नीयते ।
१३ - प्रकृतिकोपस्सर्वकोपेभ्यो गरीयान् ।
१४ - अविनीतस्वामिलाभात् अस्वामिलाभः श्रेयान् ।
१५ - संपाद्यात्मानमन्विच्छेत् सहायान् ।
१६ - नासहास्य मन्त्रनिश्चयः ।
१७ - नैकं चक्र परिभ्रमति  ।
१८ - सहायः समसुखदुःखः ।
१९ - मानी प्रतिमानिनमात्मनि द्वितीयं मन्त्रमुत्पादयेत् ।
२० - अविनीतं स्नेहमात्रेण न मन्त्रे कुर्वीत ।
२१ - श्रुतवन्तमुपधाशुद्धं मन्त्रिणं कुर्वीत ।
२२ - मन्त्रमूलास्सर्वारम्भाः ।
२३ - मन्त्ररक्षणे कार्यसिद्धिर्भवति ।
२४ - मन्त्रनिःस्रावी सर्वमपि कार्यं नाशयति ।
२५ - प्रमादात् द्विषतां वशमुपयास्यति ।
२६ - सर्वाद्वारेभ्यो मन्त्रो रक्षितव्यः ।
२७ - मन्त्रसंपदा राज्यं वर्धते ।
२८ - श्रेष्ठतमां मन्त्रगुप्तिमाहुः ।
२९ - कार्यान्धस्य प्रदीपो मन्त्रः ।
३० - मन्त्रचक्षुषा परच्छिद्राण्यवलोकयन्ति ।
३१ - मन्त्रकाले न मत्सरः कर्तव्यः  ।
३२ - कार्याकार्यतत्त्वार्थदर्शिनो मन्त्रिणः ।
३३ - षट्कर्णाद्भिद्यते मन्त्रः ।
३४ - त्रयाणामैकवाक्ये एवासम्प्रत्ययः ।
३५ - आपत्सु स्नेहसंयुक्तं मित्रम् ।
३६ - मित्रसङ्ग्रहेण बलं सम्पद्यते ।
३७ - बलवानलब्धलाभे प्रयतते ।
३८ - अलब्धलाभो नालसस्य ।
३९ - अलसेन लब्धमपि रक्षितुं न शक्यते ।
४० - न चालसस्य रक्षितं विवर्धते ।
४१ - नासौ भृत्यान् पोषयति, न तीर्थं प्रतिपादयति च ।
४२ - अलब्धलाभादिचतुष्टयं राज्यतन्त्रम् ।
४३ - तच्च राज्यतन्त्रमायत्तं नीतिशास्त्रेषु ।
४४ - राज्यतन्त्रेष्वायत्तौ तन्त्रावापौ ।
४५ - तन्त्रं स्वविषयकृत्येष्वायत्तम् ।
४६ - आवापो मण्डलनिविष्टः ।
४७ - सन्धिविग्रहयोनिर्मण्डलः ।
४८ - नीतिशास्त्रानुगो राजा ।
४९ - अनन्तरप्रकृतिश्शत्रुः ।
५० - एकान्तरितं मित्रमिष्यते ।
५१ - हेतुश्शत्रुमित्रे भविष्यतः ।
५२ - हीयमानस्सन्धिं कुर्वीत ।
५३ - तेजो हि सन्धानहेतुस्तदर्थानाम् ।
५४ - नातप्तलोहो लोहेन सन्धीयते ।
५५ - बलवान् हीनेन विगृह्णीयात्, न ज्यायसा समेन वा ।
५६ - गजेन पादयुद्धमिव बलवद्विग्रहः, आमपात्रमप्यामेन सह विनश्यति ।
५७ - अरिप्रयत्नमभिसमीक्षेत ।
५८ - सन्धायैकतो वा यायात् ।
५९ - अमित्रविरोधादात्मरक्षामावसेत् ।
६० - शक्तिहीनो बलवन्तमाश्रयेत् ।
६१ - दुर्बलाश्रयो दुःखमावहति ।
६२ - अग्निवद्राजानमाश्रयेत् ।
६३ - राज्ञः प्रतिकूलं नाचरेत् ।
६४ - उद्धतवेषधरो न भवेत् ।
६५ - न देवचरितं चरेत् ।
६६ - द्वयोरपीर्ष्यतोः द्वैधीभावकुर्वीत ।
६७ - न व्यसनपरस्य कार्यावाप्तिः ।
६८ - इन्द्रिवशवर्ती चतुरङ्गवानपि विनश्यति ।
६९ - नास्ति कार्यं द्यूतप्रवृत्तस्य ।
७० - मृगयापरस्य धर्मार्थौ विनश्यतः ।
७१ - न कामासक्तस्य कार्यानुष्ठानम् ।
७२ - अर्थेषणा न व्यसनेषु गण्यते ।
७३ - अर्थतोषिणं हि राजानं श्रीः परित्यजति ।
७४ - अग्निदहादपि विशिष्टं वाक्पारुष्यम् ।
७५ - दण्डपारुष्यात् सर्वजनद्वेष्यो भवति ।
७६ - अमित्रो दण्डनीत्यामायत्तः ।
७७ - दण्डनीतिमधितिष्ठिन् प्रजास्संरक्षति ।
७८ - दण्डस्सम्पदा योजयति ।
७९ - दण्डाभावे त्रिवर्गाभावः ।
८० - न दण्डादकार्याणि कुर्वन्ति ।
८१ - दण्डनीत्यामायत्तमात्मरक्षणम् ।
८२ - आत्मनि रक्षिते सर्वं रक्षितं भवति ।
८३ - आत्मायत्तौ वृद्धिविनाशौ ।
८४ - दण्डो हि विज्ञानेन प्रणीयते ।
८५ - दुर्बलोऽपि राजा नावमन्तव्यम् ।
८६ - नास्त्यग्नेर्दौर्बल्यम् ।
८७ - दण्डे प्रणीयते वृत्तिः ।
८८ - वृत्तिमूलमर्थलाभः ।
८९ - अर्थमूलौ धर्मकामौ ।

इति प्रथमोऽध्यायः

N/A

References : N/A
Last Updated : October 04, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP