बार्हस्पत्यानि नीतिसूत्राणि - षष्ठोऽध्यायः

`बार्हस्पत्यानि नीतिसूत्राणि' हा नितीशास्त्रासंबंधी एक अजोड ग्रंथ आहे.


देशकालयोग्यं कर्म नयानयौ च वेदयेक्, न विपरीतं वेदवीर्यदर्पेण।
हितानि निरूपयेत्।
नवो मन्त्रिभिर्निरूप्य कारयेत्।
बुद्धिजीवनैरमात्यैस्सह कार्मकार्यं च निरूपयेत्।
अहितं विकारं यस्य प्रतिभाति स मन्त्रयोग्यः।
अर्थमार्जयेत्।
यस्यार्थसाशिरस्ति तस्य मित्राणि धर्मः विद्या गुमः विग्रमः बुद्धिश्च।
अधन्नार्थमारजयितुं न शक्यते, गजो अगजेनेव।
धनमूलं जगत्, सर्वाणि तत्र सन्ति।
निर्धनो मृतश्चण्डालश्च।
एवं धर्ममूलं च विद्यामार्जयेत्।
विद्यामूलमिदं जगत्, विद्यापुनस्सर्वमित्याह गुरूः।
इति षष्ठोऽध्यायः पूर्णम्।
इति बृहस्पत्यनीतिसूत्राणि समाप्तानि॥

N/A

References : N/A
Last Updated : October 04, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP