बार्हस्पत्यानि नीतिसूत्राणि - पञ्चमोऽध्यायः

`बार्हस्पत्यानि नीतिसूत्राणि' हा नितीशास्त्रासंबंधी एक अजोड ग्रंथ आहे.


१ - चत्वारः उपायाः त्रयश्च, मायोपेक्षा वधश्च।
२ - सूरिषु साम, शङ्कितेषु सामभेदौ, लुब्धेषु सामदानभेदाः, कष्टेषु सामभेददानमायोपेक्षावधाः।
३ - साम पूर्वं प्रयोक्तव्यम्।
४ - मनसोऽभिप्रायं वाचः प्रीतिकर्म च।
५ - ज्ञातीनां व्यसते ज्ञातयो हृष्यन्ति।
६ - ज्ञातिं ज्ञातयः प्रच्छन्नहृदयाः क्रूरा उपद्रवन्ति।
७ - सरवभयेषु ज्ञातिभयं क्रूरम्।
८ - गोषु पयः, ह्राह्मणे कोपः, स्त्रीषु चापलं दूरत्वं, ज्ञातिषु सौहृदं च पत्रजलपिन्दुवत्।
९ - हितं गुरुजनवाक्यं शास्त्रचोदितं च ये न श्रृण्वन्ति कालचोदिताः, तान् सुपिरहृत्य अन्यत्र वसेत्।
१० - लोकविरूद्धं नाचरेत्।
११ - मन्त्रविद्यागुह्यपदमेषु ग्रहान् बान्धवान् कुशलादन्यत्र न कार्यं व्यसनानि च।
१२ - दुर्जनं परिहृत्य वक्तव्यं, विद्यायुक्तोऽपि गुहाहिरिव।
१३ - शत्रुपक्षादागतं न विश्वसेत्, गुणतः सङ्गृह्णीयात्, भावैः परीक्षयेत्।
१४ - वीरोऽसारैः सहसा न ज्ञायते, बुद्धिमविज्ञाते सहसा परीक्षयेत्।
१५ - इङ्गितैर्ज्ञातुं शक्यते, प्रसन्नो न।
१६ - अशङ्कितमतिः स्वस्थः, अकोपनश्चबालादयोऽपि विवृण्वन्ति हितम्।
१७ - स्वकुलस्य विनाशं ज्ञात्वा बुद्धिमांस्तत्र शत्रुपक्षमपि न युक्तमाश्रयेत्।
१८ - हृदये यथावच्छुभाशुभं पूर्वमुदेति ।
१९ - न दुष्टाचारः सर्वत्र कारयेत्।
२० - चपला न बहुमान्याः, इत्याहचार्यो बृहस्पतिः।
इति पञ्चमोऽध्यायः पूर्णम् ॥

N/A

References : N/A
Last Updated : October 04, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP