बार्हस्पत्यानि नीतिसूत्राणि - प्रथमोऽध्यायः

`बार्हस्पत्यानि नीतिसूत्राणि' हा नितीशास्त्रासंबंधी एक अजोड ग्रंथ आहे.


१ - बृहस्पतिरथाचार्यः इन्द्राय नीतिसर्वस्वमुपदिशति।
२ - आत्मवान् राजा।
३ - आत्मवन्तं मन्त्रिणमापादयेत्।
४ - दण्डनीतिरेव विद्या।
५ - धर्ममपि लोकविक्रुष्टं न कुर्यात्, करोति चादाशास्यैनं बुद्धिमद्भिः।
६ - समानैः सेव्यः।
७ - स्त्रीबालवृद्धैः सह न वदेद्धर्मनीतिकृत्यानि।
८ - ऐन्द्रजालिकं न कुर्यात्, न मन्त्रवादोत्सवौ, नामयविषविध्वंसनानि, न भस्मधारणम्, वाग्निहोत्रवेदपाठादीनि, न तीर्थयात्राम्, न राजसेवाम् , न स्त्रीसेवां च।
९ - न मद्यं पिबेत्, ब्राह्मणं न हन्यात्, स्तेयं न कुर्यात्, बहु न च स्रगनुलोपौ, न विषीदेत्, न चातिकुप्येत्।
१० - अविषये लोभं अदानसंज्ञं वर्जयेत्।
११ - केदारे बीजानि वापयेत्, पात्रे च दानं कर्तव्यम्।
१२ - तदसहिष्णुता लोभः, स्तेयं च लोभः।
१३ - स्वद्रव्यव्ययहेतुः कामः।
१४ - गुरुदेवप्राज्ञनृपादिहिंसाबुद्धिः क्रोधः, स्वशिरस्ताडनं च।
१५ - बलादिषु च समं शत्रुं युद्धेन् हन्यात्।
१६ - अन्याभियाधिनः सामदानभेदमायोपेक्षादिभिः।
१७ - मलवेषं न कुर्यात्।
१८ - मृगयातिसङ्गं नाचरेत्।
१९ - स्त्रीष्वतिसंङ्गात् अयशो वर्धते, आयुश्च क्षीयते।
२० - द्यूतपरतापपरापवादपातकिसमागमे संमन्त्रपदानि परच्छिद्राणि विद्यात्, व्यसनमपि रहस्येन।
२१ - औषधोपयोगविण्मूत्रविसर्जनस्नानदन्तधावनमैथुनोपभोगदैवतपूजाः रहस्येन (कुर्यात्)।
२२ - वृथाधर्मध्वजिनं न विश्वसेत्, निन्देन्न च।
२३ - उन्मत्तजडादीन् दृष्ट्वा न हसेत्।
२४ - तुल्यशीलवयोभिः क्रडितव्यं रहस्ये।
२५ - गजाश्वक्रीडे व्यक्ते न द्विमूर्तम्।
२६ - दूषयेन्न च स्वजातिजीवत्सु।
२७ - अर्थेनानुरागेणाभिजन्मवौदार्येण च पूर्वे भविष्ये अधिकल्वे इच्छा कर्तव्या।
२८ - पूर्वाचरितं धर्मं, अनुजीविसख्यं, अमातृज्ञातिसुहृद्बान्धवांश्च समं पश्येत्।
२९ - बहिरन्तर्दण्डदाने अनुजीविषु, सामदभेददानानि मन्त्रिषु, सामभेद दानार्थमायपिण्डानि ज्ञातिषु।
३० - अप्रियमपि वचनं शृणुयात्।
३१ - दर्दिनग्रहवैषम्यत्रिजन्मनक्षत्रे गुरुकार्यप्राप्तौ न च मङ्गलानि सेवेत।
३२ - एकदेशैकरूपिणीं अभिजातां स्त्रियं गमयेत्।
३३ - नातिभेदयेत्, नातिसाम, नातिदानं ,न च स्त्रीषु दण्डः, न च मायोपेक्षा कर्तव्या, न बहुवदेच्च।
३४ - ग्रामयाचकस्तुतभागधवन्दिनडनर्तक्युपाध्यायासत्यवादिवटुनिटनणिजगोपालवेश्याकुनृषेषु अनृताडम्बरः वक्तव्यः।
३५ - संन्यासं नृपवेश्यामन्त्रवादोपजीवेषु चिरं न सेवेत।
३६ - आत्मप्रभुं सेवेत।
३७ - आयत्यादीनति न सेवेत।
३८ - स्त्रीद्यूतपानासक्तान् न सेवयेत्।
३९ - पञ्चनाडिकाः इष्टदेवतापूजाजपादि, पञ्चनाडिकायामतीतायां आस्थानं, दशनाडिकाः विधिः, पञ्चनाडिकाः स्नानं,त्रिनाडिकाः भोजनं ,पञ्चनाडिकाः हास्यक्रीडा स्निग्धैः, द्वनाडिका सन्ध्या, सप्तनाडिकाः नृत्तादयः, सप्तनाडिकाः मैथुनभोजनादयः - सप्त नाडाकास्सुप्तिः ।
४० - स्वनियमं कुर्यादप्रमादेन, अश्वनियामक इव।
४१ - शिरः कमपनास्थानेन स्वागतेन शिष्टाम्बूलदानेन च ब्राह्मोतेतमान् मानयेत्।
४२ - दुर्ब्राह्मणं सोपायनमपि न शिरःकम्पेन।
४३ - समानप्रभुं विद्येश्वरं वा स्वागतेनासनेन शिरःकम्पनेन ताम्बूलदानेन हास्यकथया च.
४४ - स्मितेन स्वागतेनान्यांस्त्रैवर्णिकान्।
४५ - ईक्षणस्मितेन स्वागतेन शूद्रान् (न)।
४६ - अभीष्टद्रल्यदानेन बालवृद्धादीन्।
४७ - अन्त्यपाषण्डादीन् वाङ्मात्रेणापि न।
४८ - कार्यगुरुतया अनुगच्छेत्, अल्पं वदेत्, योगं दद्याच्च।
४९ - वर्णिकापरिग्रहं न कुरियाद्रहस्सये।
५० - कर्मकरान् प्रतियोगिनोऽपि कार्यं रहस्ये न विचारयेत्।
५१ - स्निग्धैः सह समानं वर्येन्मन्त्रित्ये।
५२ - अन्त्यजं त्वनन्त्यजातिनम्, अन्त्यजानां हि स्वार्थानिवेदकत्वं आज्ञाकर्त्वं च, तन्नातिलालयेत्, न विश्वसेच्च।
५३ - सर्वं ज्ञात्वा न कुर्यात्।
५४ - धर्मगुप्तिः गृहयात्रागुप्तिः कार्यगुप्तिः वैरगुप्तिश्च।
५५ - यशोभङ्गे सत्यमपि नेति वदेत्।
५६ - चिकित्सकज्योतिषिकमन्त्रवादिनः संगृह्णीयात् वृत्तशीलसमपन्नान्।
५७ - सत्यमपि दुःखानर्थसाधनं न वदेत्।
५८ - पञ्चविंशतिवर्ष यावत् क्रीडाविद्यां व्यसनात् कुर्यात्, अत उत्तरमर्थार्जनम्।
५९ - आत्मानमनृणिनं कुरयात्, ऋणवान् जायते त्रिभिः कामक्रोधलोभैः।
६० - सरीरं सर्वदा रक्षेत्।
६१ - नित्यकर्म न त्यजेत।
६२ - जनघोषे सति क्षुद्रकर्म न कुर्यात्।
६३ - नष्टे न स्थातव्यम्, दूरपरिहरणीयं गुरुतरमपि दत्राजकार्यम्।
६४ - कुसुमान्तान् दण्डनायकान् नवान् न सेवेत।
६५ - अल्पहानिः सोढव्या।
६६ - यतो मातङ्गचोरव्यालसर्पव्याघ्रकुलं विपिने श्मशाने च वसति, तस्मात् परमनागसां ज्ञातिवैरं न कर्तव्यम्।
६७ - राज्योपप्लवे तद्रराजक्षेत्रं एकामिषश्वानवत्।
६८ - नीतिः किल नदीतीरतरुवत्, तन्नेहितव्यम्।
६९ - भुतद्रोहिणः कुसुमान्तादयः।
७० - यशोवीर्यायुःश्रियो हरति कुसुमान्तसेवा।
७१ - कामक्रोधमदमात्सर्यपैशुन्यादीन् न कुर्यात्।
७२ - अरिः शुभशीलः मित्रम्।
७३ - सुहृदशुभशीलः शत्रुः।
७४ - चन्द्रादित्ययोः एकरुचुत्वात् शत्रुत्वम्, यदि चेन्न स्थितिस्तयोः।
७५ - ज्ञातिषु यत्र वैरं तत्कुलं आमूलं नश्यति।
७६ - यश्शास्त्रं दण्डनीतिं परित्यजति अनर्थकः, स शलभ इव वह्निं प्रविशत्यज्ञानात्—इत्याह भगवानाचार्यः सुरेन्द्रगुरूः।
इति प्रथमोऽध्यायः पूर्णम् ॥

N/A

References : N/A
Last Updated : October 04, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP