बार्हस्पत्यानि नीतिसूत्राणि - चतुर्थोऽध्यायः

`बार्हस्पत्यानि नीतिसूत्राणि' हा नितीशास्त्रासंबंधी एक अजोड ग्रंथ आहे.


१ - ब्राह्मे मुहर्ते उत्थाय धर्ममर्थञ्च चिन्तयेत।
२ - कुक्कुटशब्दः शुभं, गजादिदर्शनं च, गजशब्दमङ्गनस्तुतिवेदपाठनानिच, दवतापुण्यकथाश्च, हाजन्यस्मरणं च, नेत्राञ्जनं च, आदर्शदर्शनं च।
३ - अलङ्कारयेत्—ताम्बूलचर्वणंच, कर्पूरचन्दनागरुधूपढ्च।
४ - शङ्खकाहलविषाणाच्छिन्नवेणुवीणातन्त्रीमृदङ्गपणवाः तूर्यघोषाञ्च, दिव्यप्रमदादर्शनं च, मागधभिन्नषड्जं च, जातिस्वरं च।
५ - सर्पिषि सित्तपुष्पाणि, मन्त्रतृप्तो वह्निः सतार्चिर्विष्णुलिङ्गधूमयुक्तो भवति।
६ - तद्शुभं गवां सन्दर्शनं, गृध्रसंदर्शनं च, सन्ध्याज्वलनं च, विरुद्धशिवादर्शनं च।
७ - क्रव्यादमृगाणां शब्दो ग्रामपुपद्वारे वा श्रूयते।
८ - देवाताप्रतिमास्वेदश्च यस्मिन् दृश्यते तत्र प्रायश्चित्तं –अन्यत्र यानमेव, प्रतिकारो नास्ति।
९ - अवश्यनिपूपणीयान्येतान् कर्माणि।
१० - मन्त्रमूलो विजयः।
११ - त्रिविधाः पुरुषाः उत्तमाधममध्यमाः, मन्त्रेऽपि।
१२ - बहुभिर्बान्धवैः हितैरबहुश्रुतैः धीरैश्सह यत्कर्मारभते तदुत्तमम्।
१३ - धर्मद्विविधे गुरौ भक्तिश्च।
१४ - अर्थपरैस्सह मन्त्रयित्वा आरभते स उत्तमः।
१५ - गुणदोमागमं निश्चित्य मौर्ख्यबाहुल्यात् यः आरभते सोऽधमः।
१६ - ऐकमत्येन दणडनीतिनेत्रेण धीरैर्मन्त्रिभिर्यो मन्त्रःस उत्तमः।
१७ - पूर्व बहुबुद्धयः पश्चादेकमतयो भवन्ति यत्र स मध्यमः।
१८ - यत्र कलहः भर्त्सनं च , एकस्य धर्मः, एकस्य अर्थः, स्त्रीवालवृद्धैस्सह एकस्य रुदितं, एकस्य क्रोधः यस्मिन् सोऽधमः।
१९ - पूर्व स्वामिना सार्यनिवेदनम्, पुनर्वचसा कर्मणा मनसाञ्जिलिना दण्डप्रमाणेन यथा गुरुत्वं स्वामिनमभिवन्दयेत्।
२० - वृद्धो वैश्रवणो वाचस्पतिर्वा यस्यान्नं भुञ्जते तं वन्देत।
२१ - यत्पुनः यथाक्रमं एकैकस्य मतं श्रोतव्ययम्।
२२ - स्वामिनं प्रसाद्य कार्यं कलपयितव्यम्।
२३ - पूर्वं स्वमिगुणं संकीर्त्य, स्वामिदोषं परदोषं च मध्यस्थदोषं च मन्त्रयित्वा पुनः स्वामिगुणसंस्थालनं कुर्यात्।
२४ - पुनः कार्याण्युपायानि निरूप्य स्वामिनं प्रसाद्य कार्यं कल्पयितव्यम्।
२५ - प्रमत्तेषु अभियुक्तेषु दैवोपहतेषु च न सिद्धयन्ति विक्रमाः।
२६ - अप्रमत्तं धर्मज्ञं जितेन्द्रियं विजिगीषुं बलिषु जातकोपं दुराधर्षं प्रति विक्रमो न कार्यः।
२७ - शास्त्रवित् कथं कार्यं न प्रजानातीति न वदेत्।
२८ - बलिष्ठान् शत्रून् कामादीन् ये जयन्ति ते सर्वीनरीम् जयन्ति।
२९ - पूर्वमुपकारं न कारयेत्, उपकारं नियतं कुर्याच्च।
३० - नाभावि व्यसनं पूर्वं ज्ञात्वा व्यसनप्रतीकारं कार्यमिति गुरूराह।
इति चतुर्थोऽध्यायः पूर्णम् ॥

N/A

References : N/A
Last Updated : October 04, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP