वृत्तरत्नाकर - चतुर्थोऽध्यायः

वृत्तरत्नाकर, केदारभट्ट यांनी १४व्या शतकात लिहीलेले प्रसिद्ध साहित्य आहे.
Vritta Ratnakara of Kedara Bhatta (14th Century CE) is one of the most popular texts on Sanskrit prosody.


विषमे यदि सौ सलगा दले भौ युजि भाद् गुरुकावुपचित्रम् ॥१॥
भत्रयमोजगतं गुरुणी चेद्युजि च नजौ ज्ययुता द्रुतमध्या ॥२॥
सयुगात्सगुरू विषमे चेद्भाविह वेगवती युजि भाद्गौ ॥३॥
ओजे तपरौ जरौ गुरुश्चेन्मसौ ज्गौग्भद्रविराङ् भवेदनोजे ॥४॥
असमे सजो सगुरुयुक्तौ केतुमती समे भरनगाद्गः ॥५॥
आख्यानकीं तौ जगुरू ग ओजे जतावनोजे जगुरू गुरुश्चेत् ॥६॥
जतौ जगौ गो विषमे समे चेत्तौ ज्गौ ग एषा विपरीतपूर्वा ॥७॥
सयुगात्सलघू विषमे गुरुर्युजि नभौ भरकौ हरिणप्लुता ॥८॥
अयुजि ननरला गुरुः समेन्जमपरवक्त्रमिदं ततो जरौ ॥९॥
अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा ॥१०॥  
वदन्त्यपरवक्त्राख्यं वैतालीयं विपश्चितः । पुष्पताग्राभिधं केचिदौपच्छन्दसिकं तथा ॥११॥
स्याअयुग्मके रजौ रयौ समे चेज्जरौ जरौ गुरुर्यवात्परा मतीयम् ॥१२॥

इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायामर्धसमाध्यायश्चतुर्थः ॥

N/A

References : N/A
Last Updated : September 15, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP