१-१ समुत्क्षिप्य ततो वह्निर् मैथिलीं राममुक्तवान्
१-२ "काकुत्स्थ ! दयितां साध्वीं त्वमाशङ्किष्यथाः कथम्
२-१ ना भविष्यदियं शुद्धा यद्यपास्यमहं ततः
२-२ न चैनां, पक्षपातो मे धर्मादन्यत्र राघव !
३-१ अपि तत्र-रिपुः सीतां ना ऽर्थयिष्यत दुर्-मतिः,
३-२ क्रूरं जात्ववदिष्यच् च जात्वस्तोष्यच्छ्रियं स्वकाम्.
४-१ सङ्कल्पं ना ऽकरिष्यच् च तत्रेयं शुद्ध-मानसा,
४-२ सत्याऽमर्षमवाप्स्यस् त्वं रामः सीता-निबन्धनम्.
५-१ त्वया ऽद्रक्ष्यत किं ना ऽस्याः शीलं संवसता चिरम्,
५-२ अदर्शिष्यन्त वा चेष्टाः कालेन बधुना न किम्.
६-१ यावज्जिवमशोचिष्यो, ना ऽहास्यश् चेदिदं तमः,
६-२ भानुरप्यपतिष्यत् क्ष्मामक्षोभिष्यत चेदियम्.
७-१ समपत्स्यत राजेन्द्र ! स्त्रैणं यद्यत्र चापलम्,
७-२ लोक-पाला इहा ऽऽयास्यंस् ततो ना ऽमी कलि-द्रुहः.
८-१ आश्चर्यं यच्च यत्र स्त्री कृच्छ्रे ऽवर्त्स्यन् मते तव,
८-२ त्रासादस्यां विनष्टायां किं किमालप्स्यथाः फलम्.
९-१ यत्र यच्चा ऽमरिष्यत् स्त्री साध्वसाद् दोष-वर्जिता
९-२ तदसूया-रतौ लोके तस्या वाच्या ऽऽस्पदं मृषा.
१०-१ अमंत्स्य भवान् यद्वद् तथैव च पिता तव
१०-२ ना ऽऽगमिष्यद् विमान-स्थः साक्षाद् दशरथो नृपः.
११-१ ना ऽकल्प्स्यत् सन्निधिं स्थानुः शूली वृषभ-वाहनः
११-२ अन्वभाविष्यता ऽन्येन मैथिली चेत् पतिव्रता.
१२-१ आनन्दयिष्यदागम्य कथं त्वामरविन्द-सत्
१२-२ राजेन्द्र ! विश्व-सूर् धाता चारित्र्ये सीतया क्षते.
१३-१ प्रणमन् ब्रह्मणा प्रोक्तो राजका ऽधिपतिस् ततः
१३-२ "ना, शोत्स्यन् मैथिली लोके, नाऽऽचरिष्यदिदं यदि.
१४-१ नाऽमोक्ष्याम वयं शङ्का- मिहाधास्यन् न चेद् भवान्,
१४-२ किं वा चित्रमिदं युक्तं, भवान् यदकरिष्यत.
१५-१ प्रावर्तिष्यन्त चेष्टाश् चेद्-याथातथ्य-वत् तव,
१५-२ अनुशास्ये त्वया लोके रामाऽवर्त्स्यंस्तरां ततः
१६-१ प्राणमन्तम् ततो राममुक्तवानिति शङ्करः
१६-२ "किं नारायणमात्मानं ना ऽभोत्स्यत भवानजम्.
१७-१ को न्यो ऽकर्त्स्यदिह प्राणान् दृप्तानां च सुर-द्विषाम्,
१७-२ को वा विश्वजनीनेषु कर्मसु प्राघटिष्यत
१८-१ दैत्य-क्षये महा-राज ! यच्च यत्रा ऽघटिष्यथाः
१८-२ समाप्तिं जातु तत्रापि किं ना ऽनेष्यस् त्वमीहितम्.
१९-१ तातं प्रसाद्य कैयेय्या भरताय प्रपीडितम्
१९-२ सहस्र-चक्षुषं रामो निनंसुः परिदृष्टवान्.
२०-१ प्रेता वरेण शक्रस्य प्राणन्तः कपयस् ततः
२०-२ संजाताः फलिना ऽऽनम्र-रोचिष्णु-द्रुम-सद्रवः.
२१-१ भ्रमर कुला ऽऽकुलोल्बण-सुगन्धि-पुष्प-तरुस् तरुण-मधूक-सम्भव-पिशङ्गित-तुङ्ग-शिखः
२१-२ शिखर-शिला ऽन्तराल-परिक्लॄॠप्त-जला ऽवसरः स-रस-फल-श्रियं स विततान सुवेल-गिरिः.
२२-१ संवाद्भिः स-कुसुम-रेणुभिः समीरै- रानम्रैर् बहु-फल-धारिभिर् वना ऽन्तैः
२२-२ श्च्योतद्भिर् मधु-पटलैश् च वानराणाम् आप्यानो रिपु-वध-सम्भवः प्रमोदः
२३-१ आयान्त्यः स्व-फल-भरेण भङ्गुरत्वं भृङ्गाऽऽली-निचय-चिता लतास् तरूणाम्
२३-२ सा ऽऽमोदाः क्षिति-तल-संस्थिताऽवलोप्या भोक्त् णां ष्रममदयं न नीतवत्यः.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP