१-१ ततः प्ररुदितो राजा रक्षसां हत-बान्धवः
१-२ "किं करिष्यामि राज्येन, सीतया किं करिष्यते
२-१ अतिकाये हते वीरे प्रोत्सहिष्ये न जीवितुम्.
२-२ ह्रेपयिष्यति कः शत्रून्, केन जायिष्यते यमः.
३-१ अतिकायाद् विना पाश्यं को वा छेत्स्यति वारुणम्,
३-२ रावणं मंस्यते को वा, स्वयम्भूः कस्य तोक्ष्यति.
४-१ श्लाघिष्ये केन, को बन्धून् नेष्यत्युन्नतिमुन्नतः,
४-२ कः प्रेष्यति पित् न् काले, कृत्वा कित्थष्यते न कः.
५-१ उद्यंस्यति हरिर् वज्रं, विचरिष्यति निर्-भयः,
५-२ भोक्ष्यते यज्ञ-भागांश् च शूर-मानं च वक्ष्यति.
६-१ रविस् तप्स्यति निः-शङ्कं, वास्यत्यनियतं मरुत्,
६-२ निर्वर्त्स्यत्यृतु-संघातः, स्वेच्छयेन्दुरुदेष्यति.
७-१ तीव्रं स्यन्दिष्यते मेघैरुग्रं वर्तिष्यते यमः,
७-२ अतिकायस्य मरणे किं करिष्यन्ति नाऽन्यथा.
८-१ अन्मीलिष्यति चक्षुर् मे वृथा, यद् विनयाऽऽगतम्
८-२ आज्ञा-लाभोन्मुखं नम्रं न द्रक्ष्यति नरान्तकम्.
९-१ धिङ् मां, त्रिशिरसा ना ऽहं सन्दर्शिष्ये ऽद्य यत् पुनः,
९-२ घानिष्यन्ते द्विषः केन तस्मिन् पञ्चत्वमागते.
१०-१ शत्रुभिर् निहते मत्ते द्रक्ष्ये ऽहं संयुगे सुखम्,
१०-२ युद्धोन्मत्ताद् विना शत्रून् समास्कन्त्स्यति को रणे.
११-१ आह्वास्यते वि-शङ्को मां योत्स्यमानः शत-क्रतुः,
११-२ प्रकल्प्स्यति च तस्या ऽर्थो निकुम्बे दुर् हणे हते
१२-१ कल्पिष्यते हरेः प्रीतिर्, लङ्का चोपहनिष्यते,
१२-२ देवान्तक ! त्वया त्यक्तो रिपोर् यास्यामि वश्यताम्.
१३-१ मरिष्यामि, विजेष्ये वा, हताश् चेत् तनया मम,
१३-२ हनिष्यामि रिपूंस् तूर्णं, न जीविष्यामि दुःखितः
१४-१ स्मेष्यन्ते मुनयो, देवाः कथयिष्यन्ति चाऽनिशम्
१४-२ "दश-ग्रीवस्य दुर्-नीतेर् विनष्टं रक्षसां कुलम्."
१५-१ केन सम्भावितं तातकुम्भकर्णस्य राघवः
१५-२ रणे कर्त्स्यति गात्राणि मर्माणि च वितर्त्स्यति.
१६-१ पतिष्यति क्षितौ भानुः, पृथिवी तोलयिष्यते.
१६-२ नभस्वान् भङ्क्ष्यते व्योम मुष्टिभिस् ताडयिष्यते.
१७-१ इन्द्रोः स्यन्दिष्यते वह्निः, समुच्चोक्ष्यति सागरः,
१७-२ जलं धक्ष्यति, तिग्मांशोः स्यन्त्यन्ति तमसां चयाः.
१८-१ कुम्भकर्णो रणे पुंसा क्रुद्धः परिभविष्यते
१८-२ संभावितानि नैतानि कदाचित् केनचिज् जने.
१९-१ कुम्भकर्णे हते लङ्का- मारोक्ष्यन्ति प्लवङ्गमाः,
१९-२ दङ्क्ष्यन्ति राक्षसान्, दृप्ता भङ्क्ष्यन्ति च ममा ऽऽश्रमान्.
२०-१ चर्त्स्यन्ति बाल-वृद्धांश् च, नर्त्स्यन्ति च मुदा युताः
२०-२ तेन राक्षस-मुख्येन विना तान् को निरोत्स्यति.
२१-१ अमर्षो मे परः, सीतां राघवः कामयिष्यते,
२१-२ च्युत-राज्यात् सुखं तस्मात् किं किला ऽसाववाप्स्यति.
२२-१ मारयिष्यामि वैदेहीं, खादयिश्यामि राक्षसैः,
२२-२ भूमौ वा निखनिष्यामि विध्वंसस्या ऽस्य कारणम्
२३-१ ना ऽनुरोत्स्ये जगल्-लक्ष्मीं, घटिष्ये जीवितुं न वा
२३-२ न रंस्ये विषयैः शून्ये भवने बान्धवैरहम्.
२४-१ मोदिष्ये कस्य सौख्ये ऽहं, को मे मोदिष्यते सुखे,
२४-२ आदेयाः किंकृते भोगाः कुम्भकऋण ! त्वया विना.
२५-१ याः सुहृत्सु विपन्नेषु मामुपैष्यन्ति संपदः,
२५-२ ताः किं मन्यु-क्षताऽऽभोगा न विपत्सु विपत्तयः.
२६-१ "विनङ्क्ष्यति पुरी क्षिप्रं, तूर्णमेष्यन्ति वानराः,
२६-२ अ-सन्धित्सोस् तवे"त्येतद् विभीषण-सुभाषितम्.
२७-१ "अर्थेन संभृता राज्ञा न भाषिष्यामहे वयम्,
२७-२ संयोत्स्यामह," इत्येतत् प्रहस्तेन च भाषितम्.
२८-१ मानुषो नाम पत्काषी राजानं पुरुषाऽशिनाम्
२८-२ योधयिष्यति संग्रामे दिव्याऽस्त्र-रथ-दुर्जयम्.
२९-१ सन्नत्स्याम्यथवा योद्धुं, न कोष्ये सत्त्व-हीन-वत्,
२९-२ अद्य तप्र्स्यन्ति मांसाऽदा, भूः पास्यत्यरि-शोणितम्.
३०-१ आकर्क्ष्यामि यशः, शत्रूनपनेष्यामि कर्मणा,
३०-२ अनुभाविष्यते शोको मैथिल्या ऽद्य पति-क्षयात्.
३१-१ मन्तूयिष्यति यक्षेन्द्रो, वल्गूयिष्यति नो यमः,
३१-२ ग्लास्यन्त्य-पति-पुत्राश् च वने वानर-योषितः.
३२-१ सुखं स्वप्स्यन्ति रक्षांसि, भ्रमिष्यन्ति च निर्भयम्,
३२-२ न विक्रोक्ष्यन्ति राक्षस्यो, नरांश् चा ऽत्स्यन्ति हर्षिताः.
३३-१ प्राङ् मुहूर्तात् प्रभातेऽहं भविष्यामि ध्रुवं सुखी
३३-२ आगामिनि, ततः काले यो द्वितीयः क्षणोऽपरः
३४-१ तत्र जेतुं गमिष्यामि त्रिदशेन्द्रं सहाऽमरम्,
३४-२ ततः परेण भूयो ऽपि लङ्कामेष्याम्यमत्सरः"
३५-१ तमेव-वादिनं मूढमिन्द्र्जित् समुपागतः
३५-२ "युयुत्सिष्ये ऽहमित्येवं वदन् रिपु-भयंकरः.
३६-१ ना ऽभिज्ञा ते महाराज !, जेष्यावः शक्र-पालितम्
३६-२ दृप्त-देव-गुणाऽऽकीर्ण- मावां सह सुराऽऽलयम्,
३७-१ ना ऽभिज्ञा ते, स-यक्षेन्द्रं भङ्क्ष्यावो यद् यमं बलात्,
३७-२ रत्नानि चा ऽऽहरिष्यावः, प्राप्स्यावश् च पुरीमिमाम्.
३८-१ एष पेक्ष्याम्यरीन् भूयो, न शोचिष्यसि रावण !
३८-२ जगद् द्रक्ष्यसि नी-राममवगाहिष्यसे दिशः.
३९-१ सह-भृत्यः सुराऽऽवासे भयं भूयो विधास्यसि
३९-२ प्रणंस्यत्यद्य देवेन्द्रस् त्वां, वक्ष्यति स सन्नतिम्.
४०-१ भेष्यते मुनिभिस् त्वत्तस् त्वमधिष्ठास्यसि द्विषः,
४०-२ ज्ञास्ये ऽहमद्य संग्रामे समस्तैः शूर-मानिभिः.
४१-१ ज्ञायिष्यन्ते मया चा ऽद्य वीरं-मन्या द्विषद्-गणाः,
४१-२ गूहिष्यामि क्षितिं कृत्तै- रद्य गात्रैर् वनाकसाम्.
४२-१ आरोक्ष्यामि युगान्त-वारिद-घटा- संघट्ट-धीर-ध्वनिं निर्यास्यन् रथमच्छ्रित-ध्वज-धनुः- खड्ग-प्रभा-भासुरम्.
४२-२ श्रोष्यस्यद्य विकीर्ण-वृक्ण-विमुख- व्यापन्न-शत्रौ रणे तृप्तांश् छोणित-शोण-भीषणमुखान् क्रव्याऽशिनः क्रोशतः."

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP