१-१ अप-मन्युस् ततो वाक्यं पौलस्त्यो राममुक्तवान्
१-२ "अ-शोच्योऽपि व्रजन्नस्तं सनाभिर् दुनुयान् न किम्.
२-१ तं नो देवा विधेयासुर् येन रावण-वद् वयम्
२-२ सपत्नांश् च ऽधिजीयास्म, संग्रामे च मृषीमहि.
३-१ क्रियेरंश् च दशाऽऽस्येन यथा ऽन्येना ऽपि नः कुले
३-२ देवद्यञ्चो नराऽहारा न्यञ्चश्च द्विषतां गणाः.
४-१ स एव घारयेत् प्राणानीदृशे बन्धु-विप्लवे,
४-२ भवेदाश्वासको यस्य सुहृच्छक्तो भवादृशः.
५-१ म्रियेयोर्ध्वं मुहूर्ताद्धि, न स्यास् त्वं यदि मे गतिः,
५-२ आशंसा च हि नः, प्रेते जीवेम-दशमूर्धनि.
६-१ प्रकुर्याम वयं देशे गर्ह्यां तत्र कथं रतिम्,
६-२ यत्र विंशति-हस्तस्य न सोदर्यस्य सम्भवः."
७-१ आमन्त्रयेत तान् प्रह्वान् मन्त्रिणोऽथ विभीषणः
७-२ "गच्छेत त्वरितं लङ्कां, राज-वेश्म विशेत च.
८-१ आददीध्वं महाऽर्हाणि तत्र वासांसि स-त्वराः
८-२ उद्धुनीयात सत्-केतून्, निर्हरेताऽग्र्य-चन्दनम्.
९-१ मुञ्चेताऽऽकाश-धूपांश्च, ग्रथ्नीयात स्रजः शुभाः,
९-२ आनयेता ऽमितं दारु कर्पूराऽगुरु-कुङ्कुमम्.
१०-१ उह्येरन् यज्ञ पात्राणि, ह्रियेत च विभावसुः,
१०-२ भ्रियेत चाऽऽज्यमृत्विग्भिः, कल्प्येत च समित्-कुशम्.
११-१ स्नानीयैः स्नापयेताऽऽशु, रम्यैर् लिम्पेत वर्णकैः,
११-२ अलङ्कुर्यात रत्नैश्च रावणाऽर्हैर् दशाऽऽननम्.
१२-१ वासयेत सु-वासोभ्यां मेध्याभ्यां राक्षसाऽऽधिपम्,
१२-२ ऋत्विक् स्रग्विणमादध्यात् प्राङ्-मूर्धानं मृगाऽजिने.
१३-१ यज्ञ-पात्राणि गोत्रेषु चिनुयाच् च यथा-विधि,
१३-२ जुहुयाच् च हविर् वह्नौ, गायेयुः साम सामगाः."
१४-१ गत्वा ऽथ ते पुरीं लङ्कां कृत्वा सर्वं यथोदितम्
१४-२ समीपेऽन्त्याऽऽहुतेः साऽस्राः प्रोक्तवन्तो विभीषणम्
१५-१ "कृतं सर्वं यथोद्दिष्टं, कर्तुं वह्नि-जल-क्रियाम्
१५-२ प्रयतेथा महाराज ! सह सर्वैः स्व-बन्धुभिः.
१६-१ अज्ञा-वन् नोत्सहेथास् त्वं, धेया धीर-त्वम-च्युतम्,
१६-२ स्थेयाः कार्येषु बन्धूनां, हेयाः शोकोद्भवं तमः.
१७-१ नाऽवकल्प्यमिदं, ग्लायेद् यत् कृच्छ्रेषु भवानपि
१७-२ न पृथग्-जन-वज् जातु प्रमुह्येत् पण्डितो जनः.
१८-१ यच्च यत्र भवांस् तिष्ठेत्, तत्रा ऽन्यो रावणस्य न,
१८-२ यच्च यत्र भवान् सीदेन् महद्भिस् तद् विगर्हितम्.
१९-१ आश्चर्यं, यच्च यत्र त्वां प्रब्रूयाम वयं हितम्,
१९-२ अपि साक्षात् प्रशिष्यास् त्वं कृच्छ्रेष्विन्द्र-पुरोहितम्.
२०-१ कामो जनस्य"जह्यास् त्वं प्रमादं नैरृताऽधिप !"
२०-२ उत द्विषोऽनुशोचेयुर् विप्लवे, किमु बान्धवाः.
२१-१ स भवान् भ्रातृ-वद् रक्षेद् यथावदखिलं जनम्,
२१-२ न भवान् संप्रमुह्येच् चेदाश्वस्युश् च निशाचराः,
२२-१ ततः स गतवान् कर्तुं भ्रातुरग्नि-जल-क्रियाम्.
२२-२ प्रोक्तवान् कृत-कर्तव्यं वचो रामोऽथ राक्षसम्.
२३-१ अम्भांसि रुक्म-कुम्भेन सिञ्चन् मूर्धि समाधिमान्
२३-२ "त्वं राजा रक्षसां लङ्का- मवेक्षेथा विभीषन ?
२४-१ क्रुद्धाननुनयेः सम्यक्, धनैर्लुब्धानुपार्जयेः,
२४-२ मानिनो मानयेः काले, त्रस्तान् पौलस्त्य ! सान्त्वयेः.
२५-१ इच्छा मे परमा, नन्देः कथं त्वं वृत्र-शत्रु-वत्,
२५-२ इच्छेद्धि सुहृदं सर्वो वृद्धि-संस्थं यतः सुहृत्.
२६-१ वर्धिषीष्टाः स्वजातेषु, वध्यास् त्वं रिपु-संहतीः,
२६-२ भूयास् त्वं गुणिनां मान्यस्, तेषां स्थेया व्यवस्थितौ.
२७-१ धेयास् त्वं सुहृदां प्रीतिं, वन्दिषीष्ठा दिवौकसः,
२७-२ सोमं पेयाश् च, हेयाश् च हिंस्रा हानि-करीः क्रियाः
२८-१ अवसेयाश् च कार्याणि धर्मेण पुर-वासिनाम्,
२८-२ अनुरागं क्रिया राजन् ! सदा सर्व-गतं जने.
२९-१ घानिषीष्ट त्वया मन्युर्, ग्राहिषीष्ट समुन्नतिः,
२९-२ रक्षोभिर् दर्शिषीष्ठास् त्वं, द्रक्षीरन् भवता च ते.
३०-१ मन्युं वध्या भट-वध-कृतं बाल-वृद्धस्य राजन् !, शास्त्राऽभिज्ञाः सदसि सु-धियः सन्निधिं ते क्रियासुः,
३०-२ संरंसीष्ठाः सुर-मुनि-गते वर्त्मनि प्राज्य-धर्मे, संभुत्सीष्ठाः सु-नय-नयनैर् विद्विषामीहितानि."

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP