अधिकार काण्ड: - सर्ग ६

`भट्टिकाव्यं' हे संस्कृत भाषेतील एक उत्कृष्ट काव्य आहे.


१-१ ओषांचकार कामाऽग्निर् दशा-वक्त्रमहर्-निशम्.
१-२ विदांचकार वैदेहीं रामादन्य-निरुत्सुकाम्.
२-१ प्रजागरांचकारारेरीहास्वनिशमादरात्,
२-२ प्रबिभयांचकारा ऽसौ काकुत्स्थादभिशङ्कितः.
३-१ न जिह्रयांचकारा ऽथ सीतामभ्यर्थ तर्जितः.
३-२ नाप्यूर्जां बिभरामास वैदेह्यां प्रसितो भृशम्.
४-१ विदांकुर्वन्तु रामस्य वृत्तमित्यवदत् स्वकान्,
४-२ रक्षांसि रक्षितुं सीतामाशिषच् च प्रयत्नवान्.
अथ प्रकीर्णकाः

५-१ रामो ऽपि हत-मारीचो निवर्त्स्यन् खर-नादिनः
५-२ क्रोष्टून् समशृणोत् क्रूरान् रसतो ऽशुभ-शंसिनः
६-१ आशङ्कमानो वैदेहीं खादितां निहतां मृताम्
६-२ स शत्रु-घ्नस्य सोदर्यं दूरादायान्तमैक्षत.
७-१ सीतां सौमित्रिणा त्यक्तां सध्रीचीं त्रस्नुमेकिकां
७-२ विज्ञाया ऽमंस्त काकुत्स्थः"क्षये क्षेमं सदुर्लभम्."
अतः परं दुहादिः

८-१ सोऽपृच्छल् लक्ष्मणं सीतां याचमानः शिवं सुरान्,
८-२ रामं यथास्थितं सर्वं ब्राता ब्रूते स्म विह्वलः
९-१ संदृश्य शरणं शून्यं भिक्षमाणो वनं प्रियाम्
९-२ प्राणान् दुहन्निवा ऽऽत्मानं शोकं चित्तमवारुधत्.
१०-१ "गता स्यादवचिन्वाना कुसुमान्याश्रम-द्रुमान्.
१०-२ आ यत्र तापसान् धर्मं सुतीक्ष्णः शास्ति, तत्र सा.
अतः परं प्रकीर्णकाः
११-१ आः, कष्टं, बत, ही-चित्रं, हूं, मातर्, दैवतानि धिक्,
११-२ हा पितः !, क्वा ऽसि हे सु-भ्रु !," बह्वेवं विललाप सः,
१२-१ इहा ऽऽसिष्ठा ऽशयिष्टेह सा, स-खेलमितो ऽगमत्,
१२-२ अग्लासीत् संस्मरन्नित्थं मैथिल्या भरताऽग्रजः.
१३-१ "इदं नक्तं-तनं दाम पौष्पमेतद् दिवा-तनम्,
१३-२ शुचेवोद्बध्य शाखायां प्रग्लायति तया विना,
१४-१ ऐक्षिष्महि मुहुः सुप्तां यां मृता ऽऽशङ्कया वयम्,
१४-२ अ-काले दुर्मरमहो, यज् जीवामस् तया विना,
१५-१ अ-क्षेमः परिहासो ऽयं।
परीक्षां मा कृथा मम,
१५-२ मत्तो मा ऽन्तिर्धथाः सीते ! मा रंस्था जीवितेन नः,
अतः परं सिजधिकारः

१६-१ अहं न्यवधिषं भीमं राक्षसं क्रूर विक्रमम्,
१६-२ मा घुक्षः पत्युरात्मानं, मा न श्लिक्षः प्रियं प्रिये.
१७-१ मा स्म द्राक्षीर् मृषा दोषं, भक्तं मा मातिचिक्लिशः,
१७-२ शैलं न्यशिश्रियद् वामा, नदीं, नु प्रत्यदुद्रुवत्.
१८-१ ऐ वाचं देहि।
धैर्यं नस् तव हेतोरसुस्रुवत्.
१८-२ त्वं नो मतिमिवा ऽघासीर् नष्टा, प्राणानिवाऽदधः.
१९-१ रुदतो ऽशिश्वयच् चक्षु रास्यं हेतोस् तवा ऽश्वयीत्,
१९-२ म्रिये ऽहं, मां निरास्थश् चेन्, मा न वोचश् चिकीर्षितम्.
२०-१ लक्ष्मणा ऽऽचक्ष्व, यद्याख्यत् सा किञ्चित् कोप-कारणम्,
२०-२ दोषे प्रतिसमाधान मज्ञाते क्रियतां कथम्.
२१-१ इह सा व्यलिपद् गन्धैः, स्नान्तीहाऽभ्यषिचज् जलैः,
२१-२ इहा ऽहं द्रष्टुमाह्वं तां," स्मरन्नेवं मुमोह सः
२२-१ तस्या ऽलिपत शोकाऽग्निः स्वान्तं काष्ठमिव ज्वलन्,
२२-२ अलिप्तेवा ऽनिलः शीतो वने तं, न त्वजिह्लदत्.
२३-१ स्नानभ्यषिचता ऽम्भो ऽसौ रुदन् दयितया विना
२३-२ तथा ऽभ्यषिक्त वारीणि पितृभ्यः शोक-मूर्च्छितः
२४-१ तथा ऽऽ र्तो ऽपि क्रियां धर्म्यां स काले ना ऽमुचत् क्वचित्,
२४-२ महतां हि क्रिया नित्या छिद्रे नैवा ऽवसीदति.
२५-१ आह्वास्त स मुहुः शूरान्, मुहुराह्वत राक्षसान्,
२५-२ "एत सीताद्रुहः संख्ये, प्रत्यर्तयत राघवम्,
२६-१ स्व-पोषमपुषद् युष्मान् या पक्षि-मृग-शावकाः !
२६-२ अद्युतच् चेन्दुना सार्धं, तां प्रब्रूत, गता यतः."
२७-१ गिरिमन्वसृपद् रामो लिप्सुर् जनक-संभवाम्,
२७-२ तस्मिन्नायोधनं वृत्तं लक्ष्मणायाऽशिषन् महत्
२८-१ "सीतां जिघांसू सौमित्रे ! राक्षसावारतां ध्रुवम्,
२८-२ इदं शोणितमभ्यग्रं सप्रहारे ऽच्युतत् तयोः.
२९-१ इदं कवचमच्योतीत्, साऽश्वो ऽयं चूर्णीतो रथः,
२९-२ एह्यमुं गिरिमन्वेष्टुमवगाहावहे द्रुतम्
३०-१ मन्युर् मन्ये ममा ऽस्तम्भीद्, विषादो ऽस्तभदुद्यतिम्,
३०-२ अजारीदिव च प्रज्ञा, बलं शोकात् तथाजरत्.
३१-१ गृध्रस्येहाश्वतां पक्षौ कृतौ, वीक्षस्व लक्ष्मण !
३१-२ जिघत्सोर् नूनमापादि ध्वंसो ऽयं तां निशा-चरात्."
३२-१ क्रुद्धो ऽदीपि रघु-व्याघ्रो, रक्त-नेत्रो ऽजनि क्षणात्,
३२-२ उबोधि दुःस्थं त्रैलोक्यं, दीप्तैरापूरि भानु-वत्.
३३-१ अताय्यस्योत्तमं सत्वमप्यायि कृत-कृत्य-वत्,
३३-२ उपाचायिष्ट सामर्थ्यं तस्य संरम्भिणो महत्.
३४-१ अदोहीव विषादो ऽस्य, समरुद्धेव विक्रमः,
३४-२ समभावि च कोपेन, न्यश्वसीच् चाऽऽयतं मुहुः.
३५-१ अथा ऽऽलम्ब्य धनू रामो जगर्ज गज-विक्रमः,
३५-२ "रुणध्मि सवितुर् मार्गं, भिनद्मि कुल-पर्वतान्.
३६-१ रिणच्मि जलधेस् तोयं, विविनच्मि दिवः सुरान्,
३६-२ क्षुणद्मि सर्पान् पाताले, छिनद्मि क्षणदा-चरान्.
३७-१ यमं युनज्मि कालेन समिन्धानो ऽस्त्र-कौशलम्,
३७-२ शुष्क-पेषं पिनष्म्युर्वीमखिन्दानः स्व-तेजसा
३८-१ भूतिं तृणद्मि यक्षाणां, हिनस्मीन्द्रस्य विक्रमम्,
३८-२ भनज्मि सर्व-मर्यादास्, तनच्मि व्योम विस्तृतम्
३९-१ न तृणेह्मीति लोको ऽयं मां विन्ते निष्-पराक्रम्,"
३९-२ एवं वदन् दाशरथिरपृणग् धनुशा शरं.
४०-१ न्यवर्तयत् सुमित्रा-भूस् तं चिकीर्षुं जगत्-क्षयम्,
४०-२ ऐक्षेतामाश्रमादाराद् गिरिकल्पं पतत्रिणम्
४१-१ तं सीता-घातिनं मत्वा हन्तुं रामो ऽभ्यधावत,
४१-२ "मा वधिष्ठा जटायुं मां सीतां रामा ऽहमैक्षिषि."
४२-१ उपास्थितैवमुक्ते तं सखायं राघवः पितुः,
४२-२ पप्रच्छ जानकी-वार्तां संग्रामं च पतत्रिणम्.
ततो रावणमाख्याय द्विषन्तं पततां वरः

४३-१ व्रण-वेदनया ग्लायन् ममार गिरि-कन्दरे,
४३-२ तस्याग्न्यम्बु-क्रियां कृत्वा प्रतस्थाते पुनर् वनम्.
४४-१ सत्वानजस्रं घोरेण बलाऽपकर्षमश्नता
४४-२ क्षुध्यता जगृहाते तौ रक्षसा दीर्घ-बाहुना.
४५-१ भुजौ चकृततुस् तस्य निस्त्रिंशाभ्यां रघूत्त्मौ,
४५-२ स छिन्न-बाहुरपतद् विह्वलो ह्वलयन् भुवम्. इति प्रकीर्णकाः

अथ कृत्याऽधिकारः

४६-१ प्रष्टव्यं पृच्छतस् तस्य कथनीयमवीवचत्
४६-२ आत्मानं वन-वासं च जेयं चा ऽरिं रघूत्तमः
४७-१ "लभ्या कथं नु वैदेही, शक्यो द्रष्टुं कथं रिपुः,
४७-२ सह्यः कथं वियोगश् च, गद्यमेतत् त्वया मम."
४८-१ "अहं राम ! श्रियः पुत्रो मद्य-पीत इव भ्रमन्,
४८-२ पाप-चर्यो मुनेः शापाज् जात" इत्यवदत् स तम्.
४९-१ "प्रयातस् तव यम्यत्वं शस्त्र-पूतो ब्रवीमि ते,
४९-२ रावणेन हृता सीता लङ्कां नीता सुरारिणा.
५०-१ ऋष्यमूके ऽनवद्यो ऽस्ति पण्य-भ्रातृ-वधः कपिः
५०-२ सुग्रीवो नाम, वर्यो ऽसौ भवता चारु-विक्रमः.
५१-१ तेन वह्येन हन्तासि त्वमर्यं पुरुषाऽशिनाम्
५१-२ राक्षसं क्रूर-कर्माणं शक्राऽरिं दूर-वासिनम्.
५२-१ आस्ते स्मरन् स कान्ताया हृताया वालिना कपिः
५२-२ वृषो यथोपसर्याया गोष्ठे गोर् दण्ड-ताडितः.
५३-१ तेन सङ्गतमार्येण रामा ऽजर्यं कुरु द्रुतम्.
५३-२ लङ्कां प्राप्य ततः पापं दश-ग्रीवं हनिष्यसि.
५४-१ अनृतोद्यं न तत्रास्ति, सत्य-वद्यं ब्रवीम्यहम्.
५४-२ मित्र-भूयं गतस् तस्य रिपु-हत्यां करिष्यसि.
५५-१ आदृत्यस् तेन वृत्येन स्तुत्यो जुष्येण संगतः
५५-२ इत्यः शिष्येण गुरुवद् गृध्यमर्थमवाप्स्यसि.
५६-१ नाऽखेयः सागरो ऽप्यन्यस् तस्य सद्-भृत्य-शालिनः,
५६-२ मन्युस् तस्य त्वया मार्ग्यो, मृज्यः शोकश् च तेन ते."
५७-१ स राजसूययाजीव तेजसा सूर्य-सन्निभः
५७-२ अ-मृषोद्यं वदन् रुच्यो जगाहे द्यां निशा-चरः
५८-१ अ-कृष्ट-पच्याः पश्यन्तौ ततो दाशरथी लताः
५८-२ रत्नाऽन्न-पान-कुप्यानामाटतुर् नष्टसंस्मृती.
५९-१ समुत्तरन्ताव-व्यथ्यौ नदान् भिद्योद्ध्य-सन्निभान्
५९-२ सिध्य-तारामिव ख्यातां शबरीमापतुर् वने.
६०-१ वसानां वल्कले शूद्धे विपूयैः कृत-मेखलाम्
६०-२ क्षामामञ्जन-पिण्डाऽऽभा दण्दिनीमजिना ऽऽस्तराम्
६१-१ प्रगृह्य-पद-वत् साध्वीं स्पष्ट-रूपाम-विक्रियाम्
६१-२ अ-गृह्यां वीत-काम-त्वाद् देव-गृह्याम-निन्दिताम्
६२-१ धर्म-कृत्य-रतां नित्यम-कृष्य-फल-भोजनाम्
६२-२ दृष्ट्वा ताममुचद् रामो युग्याऽऽयात इव श्रमम्.
६३-१ स तामूचे ऽथ-"कच्चित् त्वममावास्या-समन्वये
६३-२ पित् णां कुरुषे कार्यम-पाक्यैः स्वादुभिः फलैः
६४-१ अवश्य-पाव्यं पवसे कच्चित् त्वं देव-भाग्घ्विः,
६४-२ आसाव्यमध्वरे सोमं द्विजैः कच्चिन् नमस्यसि.
६५-१ आचाम्यं संध्ययोः कच्चित् सत्यक् ते न प्रहीयते,
६५-२ कच्चिदग्निमिवा ऽऽनाय्यं काले संमन्यसे ऽतिथिम्.
६६-१ न प्रणाय्यो जनः कच्चिन् निकाय्यं ते ऽधितिष्ठति
६६-२ देव-कार्य-विघाताय धर्मद्रोही महोदये !
६७-१ कुण्ड-पाय्य-वतां कच्चिदग्निचित्या-वतां तथा
६७-२ कथाभी रमसे नित्यमुपचाय्य-वतां शुभे !
अथ प्रकीर्णकाः

६८-१ वर्धते ते तपो भीरु ! व्यजेष्ठा विघ्न-नायकान्,
६८-२ अजैषीः कामसंमोहौ, संप्राप्था विनयेन वा.
६९-१ ना ऽऽयस्यसि तपस्यन्ती, गुरून् सम्यगतूतुषः
६९-२ यमान् नोदविजिष्ठास् त्वं, निजाय तपसे ऽतुषः"
७०-१ अथाऽर्ध्यं मधुपर्काऽऽद्यमुपनीया ऽऽदरादसौ
७०-२ अर्चयित्वा फलैरर्च्यौ सर्वत्रा ऽऽख्यदनामयम्.
अतः परं कृदधिकारः

७१-१ "सख्यस्य तव सुग्रीवः कारकः कपि-नन्दनः,
७१-२ द्रुतं द्रष्टासि मैथिल्पाः," सैवमुक्त्वा तिरो ऽभवत्.
७२-१ नन्दनानि मुनीन्द्राणां रमणानि वनौकसाम्
७२-२ वनानि भेजतुर् वीरौ ततः पाम्पानि राघवौ.
७३-१ "भृङ्गाऽऽली-कोकिल-क्रुङ्भिर् वाशनैः पश्य लक्ष्मण !
७३-२ रोचनैर् भूषितां पम्पा- मस्माकं हृदयाविधम्
७४-१ परिभावीणि ताराणां पश्य मन्थीनि चेतसाम्
७४-२ उद्भासीनि जले-जानि दुन्वन्त्य्-अदयितं जनम्
७५-१ सर्वत्र दयिताऽधीनं सु-व्यक्तं रामणीयकम्
७५-२ येन जातं प्रियाऽपाये कद्-वदं हंस-कोकिलम्.
७६-१ पक्षिभिर् वितृदैर् यूना शाखिभिः कुसुमोत्किरैः
७६-२ अ-ज्ञो यो, यस्य वा ना ऽस्ति प्रियः, प्रग्लो भवेन् न सः.
७७-१ ध्वनीनामुद्धमैरेभिर् मधूनामुद्धयैर् भृशम्
७७-२ आजिघ्रैः पुष्प-गन्धानां पतगैर् ग्लपिता वयम्.
७८-१ धारयैः कुसुमोर्मीणां पारयैर् बाधितुं जनान्
७८-२ शाखिभिर् हा हता भूयो हृदयानामुदेजयैः
७९-१ ददैर् दुःखस्य मादृग्भ्यो धायैरामोदमुत्तमम्
७९-२ लिम्पैरिव तनोर् वातैश् चेतयः स्याज् ज्वलो न कः.
८०-१ अवश्याय-कणाऽऽस्रावाश् चारु-मुक्ता-फल-त्विषः
८०-२ कुर्वन्ति चित्त-संस्रावं चलत्-पर्णाऽग्र-संभृताः
८१-१ अवसायो भविष्यामि दुःखस्या ऽस्य कदा न्वहम्,
८१-२ न जीवस्या ऽवहारो मां करोति सुखिनं यमः
८२-१ दह्ये ऽहं मधुनो लेहैर् दावैरुग्रैर् यथा गिरिः,
८२-२ नायः कोऽत्र स, येन स्यां बता ऽहं विगत-ज्वरः
८३-१ समाविष्टं ग्रहेणेव ग्राहेणेवा ऽऽत्तमर्णवे
८३-२ दृष्ट्वा गृहान् स्मरस्येव वनाऽन्तान् मम मानसम्
८४-१ वाताऽऽहति-चलच्-छाखा नर्तका इव शाखिनः
८४-२ दुःसहा ही परिक्षिप्ताः क्वणद्भिरलि-गाथकैः.
८५-१ एक-हायन-सारङ्ग-गती रघु-कुलोत्तमौ
८५-२ लवकौ शत्रु-शक्तीनामृष्यमूकमगच्छताम्.
८६-१ तौ वालि-प्रणिधी मत्वा सुग्रीवो ऽचिन्तयत् कपिः,
८६-२ "बन्धुना विगृहीतोऽहं भूयासं जीवकः कथम्."
८७-१ स शत्रु-लावौ मन्वानो राघवौ मलयं गिरिम्
८७-२ जगाम स-परीवारो व्योम-मायमिवोत्थितम्.
८८-१ शर्म-दं मारुतिं दूतं विषम-स्थः कपि-द्विपम्
८८-२ शोकाऽपनुदम-व्यग्रं प्रायुङ्क्त कपि-कुञ्जरः.
८९-१ विश्वास-प्रद-वेषो ऽसौ पथि-प्रज्ञः समाहितः
८९-२ चित्त-संख्यो जिगीषूणामुत्पपात नभस्-तलम्
९०-१ सुरा-पैरिव घूर्णद्भिः शाखिभिः पवनाऽऽहतैः
९०-२ ऋष्यमूकमगाद् भृङ्गैः प्रगीतं साम-गैरिव.
९१-१ तं मनो-हरमागत्य गिरिं वर्म-हरौ कपिः
९१-२ वीरौ सुखा ऽऽहरो ऽवोचद् भिक्षुर् भिक्षार्ह-विग्रहः.
९२-१ "बलिनावमूमद्रीन्द्रं युवां स्तम्बे-रमाविव
९२-२ आचक्षाथां मिथः कस्माच्छङ्करेणा ऽपि दुर्गमम्
९३-१ व्याप्तं गुहा-शयैः क्रूरैः क्रव्याद्भिः स-निशाचरैः
९३-२ तुङ्ग-शैल-तरु-छन्नं मानुषाणाम-गोचरम्.
९४-१ सत्वमेजय-सिंहाऽऽढ्यान् स्तनं-धाय-सम-त्विषौ
९४-२ कथं नाडिंधमान् मार्गानागतौ विषमोपलान्.
९५-१ अत्तीर्णौ वा कथं भीमाः सरितः कूलमुद्वहाः,,
९५-२ आसादितौ कथं ब्रूतं न गजैः कूलमुद्रुजैः.
९६-१ रामो ऽवोचद्धनूमन्तम् "आवामभ्रं-लिहं गिरिम्
९६-२ ऐव विद्वन्! पितुः कामात् पान्तावल्पं-पचान् मुनीन्.
९७-१ अ-मितं-पचमीशानं सर्व-भोगीणमुत्तमम्
९७-२ आवयोः पितरं विद्धि ख्यातं दशर्थं भुवि.
९८-१ छलेन दयिता ऽरण्याद् रक्षसा ऽरुं-तुदेन नः
९८-२ अ-सूर्यं-पश्यया मूर्त्या हृता, तां मृगयावहे."
९९-१ प्रत्यूचे मारुति रामम्  "अस्ति वालीति वानरः"
९९-२ शमयेदपि संग्रामे यो ललाटं-तपं रविम्.
१००-१ उग्रं-पश्येन सुग्रीवस् तेन भ्राता निराकृतः,
१००-२ तस्य मित्रीयतो दूतः संप्राप्तो ऽस्मि वशं-वदः
१०१-१ प्रियं-वदो ऽपि नैवा ऽहं ब्रुवे मिथ्या परं-तप !,
१०१-२ सख्या तेन दश-ग्रीवं निहन्तासि द्विषं-तपम्.
१०२-१ वाचं-यमोऽहमनृते सत्यमेतद् ब्रवीमि ते,
१०२-२ एहि, सर्वं-सहं मित्रं सुग्रीवं कुरु वानरम्."
१०३-१ सर्वं-कष-यशः-शाखं राम-कल्प-तरुं कपिः
१०३-२ आदायाऽ भ्रं-कषं प्रायान् मलयं फल-शालिनम्.
१०४-१ मेघं-करमिवायान्तमृतुं रामं क्लमान्विताः
१०४-२ दृष्ट्वा मेने नसुग्रीवो वालि-भानुं भयं-करम्.
१०५-१ उपाग्न्यकुरुतां सख्यमन्योन्यस्य प्रियं-करौ,
१०५-२ क्षेमं-कराणि कार्याणि पर्यालोचयतां ततः.
१०६-१ आशितं-भवमुत्क्रुष्टं वल्गितं शयितं स्थितम्
१०६-२ बह्वमन्यत काकुत्स्थः कपीनां स्वेच्छया कृतम्
१०७-१ ततो बलिं-दम-प्रख्यं कपि-विश्वं-भराऽधिपम्
१०७-२ सुग्रीवः प्राब्रवीद् रामं वालिनो युधि विक्रमम्
१०८-१ "वसुं-धरायां कृत्स्नायां नाऽस्ति वालि-समो बली,
१०८-२ हृदयं-गममेतत् त्वां ब्रवीमि, न पराभवम्.
१०९-१ दूर-गैरन्त-गैर् बाणैर् भवानत्यन्त-गः श्रियः
१०९-२ अपि संक्रन्दनस्य स्यात् क्रुद्धः, किमुत वालिनः
११०-१ वरेण तु मुनेर् वाली संजातो दस्युहो रणे
११०-२ अ-वार्य-प्रसरः प्रातरुद्यन्निव तमोऽपहः
१११-१ अतिप्रियत्वान् न हि मे कातरं प्रतिपद्यते
१११-२ चेतो वालि-वधं राम ! क्लेशापहमुपस्थितम्.
११२-१ शीर्ष-घातिनमायातमरीणां त्वां विलोकयन्
११२-२ पतिघ्नी-लक्ष्मणोपतां मन्येऽहं वालिनः श्रियम्.
११३-१ शत्रुघ्नान् युधि हस्तिघ्नो गिरीन् क्षिप्यन्न-कृत्रिमान्
११३-२ शिल्पिभिः पाणिघैः क्रुद्धस् त्वया जय्यो ऽभ्युपाय-वान्.
११४-१ आढ्यं-करण-विक्रान्तो महिषस्य सुरद्विषः
११४-२ प्रियं-करणमिन्द्रस्य दुष्करं कृतवान् वधम्.
११५-१ प्रियंभावुकतां यातस् तं क्षिपन् योजनं मृतम्
११५-२ स्वर्गे प्रियं-भविष्णुश् च क्र्त्स्नं शक्तो ऽप्यबाधयन्",
११६-१ जिज्ञासोः शक्तिमस्त्राणां रामो न्यून-धियः कपेः
११६-२ अभीनत् प्रतिपत्त्यर्थं सप्त व्योम स्पृशस् तरून्.
११७-१ ततो वालि-पशौ वध्ये राम-र्त्विग्-जित-साध्वसः
११७-२ अभ्यभून् निलयं भ्रातुः सुग्रीवो निनदन् दधृक्.
११८-१ गुहाया निरगाद् वाली सिंहो मृगमिव द्युवन्
११८-२ भ्रातरं युङ् भियः संख्ये घोषेणा ऽऽपूरयन् दिशः
११९-१ व्यायच्छमानयोर् मूढो भेदे सदृशयोस् तयोः
११९-२ बाणमुद्यतमायंसीदिक्ष्वाकु-कुल-नन्दनः.
१२०-१ ऋष्यमूकमगात् क्लन्तः कपिर् मृग-सदृग् द्रुतम्
१२०-२ किष्किन्धाऽद्रिसदाऽऽत्यर्थं निष्पिष्टः कोष्णमुच्छ्वसन्.
१२१-१ कृत्वा वालि-द्रुहं रामो मालया स-विशेषणम्.
१२१-२ अङ्गद-स्वं पुनर् हन्तुं कपिघ्नाऽऽह्वाययद् रणे.
१२२-१ तयोर् वानर-सेनान्योः संप्रहारे तनुच्छिदम्
१२२-२ वालिनो दूर-भाग् रामो बाणं प्राणाऽदमत्यजत्
१२३-१ वालिनं पतितं दृष्ट्वा वानरा रिपु-घातिनम्
१२३-२ बान्धवाऽऽक्रोशिनो भेजुरनाथाः ककुभो दश
१२४-१ धिग् दाशरथिमित्यूचुर् मुनयो वन-वर्तिनः.
१२४-२ उपेयुर् मधु-पायिन्यः क्रोशन्त्यस् तं कपि-स्त्रियः.
१२५-१ राममुच्चैरुपालब्ध शूर-मानी कपि-प्रभुः
१२५-२ व्रण-वेदनया ग्लायन्साधुं-मन्यम-साधुवत्.
१२६-१ "मृषा ऽसि त्वं हविर्-याजी राघव ! छद्म-तापसः
१२६-२ अन्य-व्यासक्त-घातित्वाद् ब्रह्मघ्नां पाप-संमितः.
१२७-१ पाप-कृत् सुकृतां मध्ये राज्ञः पुण्यकृतः सुतः
१२७-२ मामपापं दुराचार ! किं निहत्या ऽभिधास्यसि.
१२८-१ अग्नि-चित् सोम-सुद् राजा रथ-चक्र-चिदाऽऽदिषु
१२८-२ अनलेष्विष्टवान् कस्मान् न त्वया ऽपेक्षितः पिता.
१२९-१ मांस-विक्रयिणः कर्म व्याधस्या ऽपि विगर्हितम्
१२९-२ मां घ्नता भवता ऽकारि निःषङ्कं पाप-दृष्वना.
१३०-१ बुद्धिपूर्वं ध्रुवन् न त्वा राज-कृत्वा पिता खलम्
१३०-२ सहयुध्वानमन्येन यो ऽहिनो मामनागसम्
१३१-१ पञ्च पञ्चनखा भक्ष्या ये प्रोक्ताः कृत-जैर् द्विजैः,
१३१-२ कौशल्या-ज ! शशाऽऽदीनां तेषां नैको ऽप्यहं कपिः.
१३२-१ कथं दुष्ठुः स्वयं धर्मे प्रजास् त्वं पालयिष्यसि,
१३२-२ आत्माऽनुजस्य जिह्रेषि सौमित्रेस् त्वं कथं न वा.
१३३-१ मन्ये किं-जमहं घ्नन्तं त्वाम-क्षत्त्रिय-जे रणे
१३३-२ लक्ष्मणा ऽधिज ! दुर्वृत्त ! प्रयुक्तमनुजेन नः".
१३४-१ प्रत्यूचे वालिनं रामो"ना ऽकृतं कृतवानहम्
१३४-२ यज्वभिः सुत्वभिः पूवैर् जरद्भिश् च कपीष्वर !
१३५-१ ते हि जालैर् गले पाशैस् तिरश्चामुपसेदुषाम्
१३५-२ ऊषुषां पर-दारैश् च सार्धं निधनमैषिषुः.
१३६-१ अहं तु षुष्रुवान्भ्रात्रा स्त्रियं भुक्तां कनीयसा
१३६-२ उपेयिवाननूचानैर् निन्दितस्-त्वं लता-मृग !
१३७-१ अन्वनैषीत् ततो वाली त्रपा-वानिव राघवम्.
१३७-२ न्यक्षिपच् चाऽङ्गदं यत्नात् काकुत्स्थे तनयं प्रियं
१३८-१ म्रियमाणः स सुग्रीवं प्रोचे सद्-भावमागतः
१३८-२ "संभाविष्याव एकस्यामभिजानासि मातरि.
१३९-१ अवसाव नगेन्द्रेषु, यत् पास्यावो मधूनि च,
१३९-२ अभिजानीहि तत् सर्वं, बन्धूनां समयो ह्ययम्.
१४०-१ दैवं न विदधे नूनं युगपत् सुखमावयोः,
१४०-२ शश्वद् बहूव तद् दुःस्थं यतो न" इतिहा ऽकरोत्.
१४१-१ ददौ स दयितां भ्रात्रे मालां चाऽग्र्यां हिरण्मयीम्,
१४१-२ राज्यं संदिश्य भोगाम्श् च ममार व्रण-पीडितः
१४२-१ तस्य निर्वर्त्य कर्तव्यं सुग्रीवो राघवाऽऽज्ञया
१४२-२ किष्किन्धाऽद्रि-गुहां गन्तुं मनः प्रणिदधे द्रुतम्
१४३-१ नाम-ग्राहं कपिभिरशनैः स्तूयमानः समन्ता- दन्वग्-भावं रघु-वृषभयोर् वानरेन्द्रो विराजन्
१४३-२ अभ्यर्णे ऽम्भः-पतन-समये पर्णलीभूत-सानुं किष्किन्धाद्रिं न्यविशत मधु-क्षीब-गुञ्जद्-द्विरेफम्.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP