संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ७| सूक्तं १६ मण्डल ७ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ सूक्तं १०४ मण्डल ७ - सूक्तं १६ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं १६ Translation - भाषांतर एना वो अग्निं नमसोर्जो नपातमा हुवे ।प्रियं चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतम् ॥१॥स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः ।सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम् ॥२॥उदस्य शोचिरस्थादाजुह्वानस्य मीळ्हुषः ।उद्धूमासो अरुषासो दिविस्पृशः समग्निमिन्धते नरः ॥३॥तं त्वा दूतं कृण्महे यशस्तमं देवाँ आ वीतये वह ।विश्वा सूनो सहसो मर्तभोजना रास्व तद्यत्त्वेमहे ॥४॥त्वमग्ने गृहपतिस्त्वं होता नो अध्वरे ।त्वं पोता विश्ववार प्रचेता यक्षि वेषि च वार्यम् ॥५॥कृधि रत्नं यजमानाय सुक्रतो त्वं हि रत्नधा असि ।आ न ऋते शिशीहि विश्वमृत्विजं सुशंसो यश्च दक्षते ॥६॥त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः ।यन्तारो ये मघवानो जनानामूर्वान्दयन्त गोनाम् ॥७॥येषामिळा घृतहस्ता दुरोण आँ अपि प्राता निषीदति ।ताँस्त्रायस्व सहस्य द्रुहो निदो यच्छा नः शर्म दीर्घश्रुत् ॥८॥स मन्द्रया च जिह्वया वह्निरासा विदुष्टरः ।अग्ने रयिं मघवद्भ्यो न आ वह हव्यदातिं च सूदय ॥९॥ये राधांसि ददत्यश्व्या मघा कामेन श्रवसो महः ।ताँ अंहसः पिपृहि पर्तृभिष्ट्वं शतं पूर्भिर्यविष्ठ्य ॥१०॥देवो वो द्रविणोदाः पूर्णां विवष्ट्यासिचम् ।उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥११॥तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत ।दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥१२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP