संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ७| सूक्तं १५ मण्डल ७ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ सूक्तं १०४ मण्डल ७ - सूक्तं १५ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं १५ Translation - भाषांतर उपसद्याय मीळ्हुष आस्ये जुहुता हविः ।यो नो नेदिष्ठमाप्यम् ॥१॥यः पञ्च चर्षणीरभि निषसाद दमेदमे ।कविर्गृहपतिर्युवा ॥२॥स नो वेदो अमात्यमग्नी रक्षतु विश्वतः ।उतास्मान्पात्वंहसः ॥३॥नवं नु स्तोममग्नये दिवः श्येनाय जीजनम् ।वस्वः कुविद्वनाति नः ॥४॥स्पार्हा यस्य श्रियो दृशे रयिर्वीरवतो यथा ।अग्रे यज्ञस्य शोचतः ॥५॥सेमां वेतु वषट्कृतिमग्निर्जुषत नो गिरः ।यजिष्ठो हव्यवाहनः ॥६॥नि त्वा नक्ष्य विश्पते द्युमन्तं देव धीमहि ।सुवीरमग्न आहुत ॥७॥क्षप उस्रश्च दीदिहि स्वग्नयस्त्वया वयम् ।सुवीरस्त्वमस्मयुः ॥८॥उप त्वा सातये नरो विप्रासो यन्ति धीतिभिः ।उपाक्षरा सहस्रिणी ॥९॥अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः ।शुचिः पावक ईड्यः ॥१०॥स नो राधांस्या भरेशानः सहसो यहो ।भगश्च दातु वार्यम् ॥११॥त्वमग्ने वीरवद्यशो देवश्च सविता भगः ।दितिश्च दाति वार्यम् ॥१२॥अग्ने रक्षा णो अंहसः प्रति ष्म देव रीषतः ।तपिष्ठैरजरो दह ॥१३॥अधा मही न आयस्यनाधृष्टो नृपीतये ।पूर्भवा शतभुजिः ॥१४॥त्वं नः पाह्यंहसो दोषावस्तरघायतः ।दिवा नक्तमदाभ्य ॥१५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP