संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल १| सूक्तं ३२ मण्डल १ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ सूक्तं १०४ सूक्तं १०५ सूक्तं १०६ सूक्तं १०७ सूक्तं १०८ सूक्तं १०९ सूक्तं ११० सूक्तं १११ सूक्तं ११२ सूक्तं ११३ सूक्तं ११४ सूक्तं ११५ सूक्तं ११६ सूक्तं ११७ सूक्तं ११८ सूक्तं ११९ सूक्तं १२० सूक्तं १२१ सूक्तं १२२ सूक्तं १२३ सूक्तं १२४ सूक्तं १२५ सूक्तं १२६ सूक्तं १२७ सूक्तं १२८ सूक्तं १२९ सूक्तं १३० सूक्तं १३१ सूक्तं १३२ सूक्तं १३३ सूक्तं १३४ सूक्तं १३५ सूक्तं १३६ सूक्तं १३७ सूक्तं १३८ सूक्तं १३९ सूक्तं १४० सूक्तं १४१ सूक्तं १४२ सूक्तं १४३ सूक्तं १४४ सूक्तं १४५ सूक्तं १४६ सूक्तं १४७ सूक्तं १४८ सूक्तं १४९ सूक्तं १५० सूक्तं १५१ सूक्तं १५२ सूक्तं १५३ सूक्तं १५४ सूक्तं १५५ सूक्तं १५६ सूक्तं १५७ सूक्तं १५८ सूक्तं १५९ सूक्तं १६० सूक्तं १६१ सूक्तं १६२ सूक्तं १६३ सूक्तं १६४ सूक्तं १६५ सूक्तं १६६ सूक्तं १६७ सूक्तं १६८ सूक्तं १६९ सूक्तं १७० सूक्तं १७१ सूक्तं १७२ सूक्तं १७३ सूक्तं १७४ सूक्तं १७५ सूक्तं १७६ सूक्तं १७७ सूक्तं १७८ सूक्तं १७९ सूक्तं १८० सूक्तं १८१ सूक्तं १८२ सूक्तं १८३ सूक्तं १८४ सूक्तं १८५ सूक्तं १८६ सूक्तं १८७ सूक्तं १८८ सूक्तं १८९ सूक्तं १९० सूक्तं १९१ मण्डल १ - सूक्तं ३२ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ३२ Translation - भाषांतर इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री ।अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् ॥१॥अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥२॥वृषायमाणोऽवृणीत सोमं त्रिकद्रुकेष्वपिबत्सुतस्य ।आ सायकं मघवादत्त वज्रमहन्नेनं प्रथमजामहीनाम् ॥३॥यदिन्द्राहन्प्रथमजामहीनामान्मायिनाममिनाः प्रोत मायाः ।आत्सूर्यं जनयन्द्यामुषासं तादीत्ना शत्रुं न किला विवित्से ॥४॥अहन्वृत्रं वृत्रतरं व्यंसमिन्द्रो वज्रेण महता वधेन ।स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक्पृथिव्याः ॥५॥अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधमृजीषम् ।नातारीदस्य समृतिं वधानां सं रुजानाः पिपिष इन्द्रशत्रुः ॥६॥अपादहस्तो अपृतन्यदिन्द्रमास्य वज्रमधि सानौ जघान ।वृष्णो वध्रिः प्रतिमानं बुभूषन्पुरुत्रा वृत्रो अशयद्व्यस्तः ॥७॥नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः ।याश्चिद्वृत्रो महिना पर्यतिष्ठत्तासामहिः पत्सुतःशीर्बभूव ॥८॥नीचावया अभवद्वृत्रपुत्रेन्द्रो अस्या अव वधर्जभार ।उत्तरा सूरधरः पुत्र आसीद्दानुः शये सहवत्सा न धेनुः ॥९॥अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितं शरीरम् ।वृत्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः ॥१०॥दासपत्नीरहिगोपा अतिष्ठन्निरुद्धा आपः पणिनेव गावः ।अपां बिलमपिहितं यदासीद्वृत्रं जघन्वाँ अप तद्ववार ॥११॥अश्व्यो वारो अभवस्तदिन्द्र सृके यत्त्वा प्रत्यहन्देव एकः ।अजयो गा अजयः शूर सोममवासृजः सर्तवे सप्त सिन्धून् ॥१२॥नास्मै विद्युन्न तन्यतुः सिषेध न यां मिहमकिरद्ध्रादुनिं च ।इन्द्रश्च यद्युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये ॥१३॥अहेर्यातारं कमपश्य इन्द्र हृदि यत्ते जघ्नुषो भीरगच्छत् ।नव च यन्नवतिं च स्रवन्तीः श्येनो न भीतो अतरो रजांसि ॥१४॥इन्द्रो यातोऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः ।सेदु राजा क्षयति चर्षणीनामरान्न नेमिः परि ता बभूव ॥१५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP