वैशेषिकसूत्रम् - भाग १२

‘ वैशेषिकसूत्रम् ’ या ग्रंथात महर्षी कणादांनी तत्वज्ञान अगदी सोपे करून सांगितले आहे.


उक्ता गुणाः ॥१॥

पृथिव्यादि रूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याश्च ॥२॥

एतेन नित्येषु नित्यत्वमुक्तम् ॥३॥

अप्सु तेजसि वायौ च नित्या द्रव्यनित्यवात् ॥४॥

अनित्येष्वनित्या द्रव्यानित्यत्वात् ॥५॥

कारणगुणपूर्वकाः पृथिव्यां पाकजाः ॥६॥

एकद्रव्यत्वात् ॥७॥

अणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते ॥८॥

कारण बहुत्वाच्च ॥९॥

अतो विपरितमणु ॥१०॥

अणु महदिति तस्मिन् विशेषभावात् विशेषाभावाच्च ॥११॥

एककालत्वात् ॥१२॥

दृष्टान्ताच्च ॥१३॥

अणुत्वमहत्त्वयोरणुत्वमहत्त्वाभावः कर्मगुणैर्व्याख्यातः ॥१४॥

कर्मभिः कर्माणि गुणैश्च गुणा व्याख्याताः ॥१५॥

अणुत्वमहत्त्वाभ्यां कर्मगुणाश्च व्याख्याताः ॥१६॥

एतेन दीर्घत्व ह्रस्वत्वे व्याख्याते ॥१७॥

अनित्ये ऽनित्यम् ॥१८॥

नित्ये नित्यम् ॥१९॥

नित्यं परिमण्डलम् ॥२०॥

अविद्या च विद्यालिङ्गम् ॥२१॥

विभवान्महानाकाशः तथा चात्मा ॥२२॥

तदभावादणु मनः ॥२३॥

गुणैर्दिग्व्याख्याता ॥२४॥

कारणेन कालः ॥२५॥

N/A

References : N/A
Last Updated : August 15, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP