वैशेषिकसूत्रम् - भाग ११

‘ वैशेषिकसूत्रम् ’ या ग्रंथात महर्षी कणादांनी तत्वज्ञान अगदी सोपे करून सांगितले आहे.


दृष्टादृष्ट प्रयोजनानां दृष्टाभावे प्रयोजनमभ्युदयाय ॥१॥

अभिषेचनोपवास ब्रह्मचर्यगुरुकुलवासवानप्रस्थ यज्ञदान प्रोक्षणदिङ्नक्षत्रमन्त्रकालनियमाश्चादृष्टाय ॥२॥

चातुराश्रम्यमुपधा अनुपधाश्च ॥३॥

भावदोष उपधादोषो ऽनुपधा ॥४॥ यदिष्टरूपरसगन्धस्पर्शं प्रोक्षितमभ्युक्षितं च तच्छुचि ॥५॥

अशुचीति शुचिप्रतिषेधः ॥६॥

अर्थान्तरं च ॥७॥

अयतस्य शुचिभोजनादभ्युदयो न विद्यते नियमाभावाद् विद्यते वार्ऽथान्तरत्वाद् यमस्य ॥८॥

असति चाभावात् ॥९॥

सुखाद्रागः ॥१०॥

तन्मयत्वाच्च ॥११॥

अदृष्टाच्च ॥१२॥

जातिविशेषाच्च ॥१३॥

इच्छाद्वेषपूर्विका धर्माधर्म प्रवृत्तिः ॥१४॥

तत्संयोगो विभागः ॥१५॥

आत्मकर्मसु मोक्षो व्याख्यातः ॥१६॥

N/A

References : N/A
Last Updated : August 15, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP