द्वयशीतितमः पटलः - हाकिनीपरशिवपूजनम् ६

हाकिनीपरशिवपूजनम्


हाकिणीसदाशिवध्यानम्‍
वेदाङोज्वलप्रभां त्रिनयानन्दैचित्तोज्वलां
लावण्यं प्रियवाक्य मोहनिकरां श्रीसन्मुखीं हाकिनीम्‍ ।
चण्डालामलभलामहाखड्‌गप्रभापङ्कज
छायापुत्रवरान्‍ भवान्‍ भयहरामश्रं हुयन्तीं भजे ॥१८२॥

श्रीं श्रीं श्रीं भैरवेशं सुखमयपुरुषं कोटिदीपप्रकाशं
कोट्यलङ्कारभूषणं त्रिजगति वरदं व्याघ्रचर्माम्बराढ्यम्‍ ।
योगीन्द्रैर्योगिमुख्यैः सुरवरतरुणैः सर्वदा पूज्यमानं
पञ्चास्यं शून्यचन्द्रायत भुजकिरणं योगिचूडामणीशम्‍ ॥१८३॥

ध्यायेऽहं शरणागत प्रियतमं मायाश्रयं शङ्करं
रौप्यद्रिप्रभविग्रह शवमुखं शून्येन्दुवक्त्राम्बुजम्‍ ।
षट्‌स्थानात्रशतार्क चन्द्रकिरणं भास्वत्त्रिनेत्रं परं
निर्वानाख्यपदप्रदं कुलकलानाथ्म भजे भ्रूदले ॥१८४॥

एवं धात्वा महादेवीं हाकिनीं श्रीपरेश्वरम्‍ ।
नित्यं स्वयम्भुं नागेन्द्रघण्टामरुणादितम्‍ ॥१८५॥

महाकायकराम्भोजपूजितं पञ्चचूडिनम्‍ ।
अतिसौन्दर्यवदनं नागेन्द्रहारशोभितम्‍ ॥१८६॥

महातेजोमयं कोटिचन्द्रकान्तिस्फुरत्प्रभम्‍ ।
घर्घरध्वनिमञ्जीरहंसाकारपदाम्बुजम्‍  ॥१८७॥

वृषासनस्थं योगीन्द्र्म हाकिनीपरमेश्वरम्‍ ।
हाकिनीसुन्दरीवामशोभाविद्युत्प्रकाशिनम्‍ ॥१८८॥

अतिसौन्दर्यलहरी योगमायास्वरुपिनीम्‍ ।
कामधेनुस्वरुपाख्यां स्वकान्त्या विश्वमोहिनीम्‍ ॥१८९॥

रौप्यद्रिसदृशाकारां चित्रविद्रुमसल्लताम्‍ ।
मुक्तकेशीं मेघमाला रौप्यद्रयाच्छादनीं कियत‍ ॥१९०॥

चलद्‌भ्रमरकोट्यर्क चन्द्र वहिन त्रिलोचनाम्‍ ।
षण्मुखीं वेदहस्तां तु पद्मरागसमप्रभाम्‍ ॥१९१॥

पद्मरागकान्तमालाधारिणीं हेतुसुप्रियाम्‍ ।
साधकानां हितार्थाय कपालासिभयानकाम्‍ ॥१९२॥

सर्वसौभाग्यदां नित्यां डमरुजमालिकाम्‍ ।
धारयन्ती महाविद्यामानन्दोदयसाक्षिणीम्‍ ॥१९३॥

भ्रूपद्मकर्णिकामध्ये गतच्छसुपङ्कजे ।
शोभारुपं संप्रहन्ती काकिनीसाकिनीप्रियाम्‍ ॥१९४॥

लाकिनीनेराकिणीध्येया डाकिनीपरिपूजिताम्‍ ।
कुण्डलीबन्धुजननीं पूजयामि महीतले ॥१९५॥

एवं ध्यात्वा चार्घ्यसारं क्रमतो युगलं चरेत्‍ ।
त्रिकोणमण्डलद्वन्द्वं कृत्वाऽङ्‍गुलेन च ॥१९६॥

तीर्थवाहनकालाद्यैः पूरयेद्‍ गन्धकैस्ततः ।
तदाद्ये चापि फट्‍कारैः खड्‌गाधारञ्च शङ्खकम्‍ ॥१९७॥

क्षालयेन्मनुनानेन श्रृणुष्व कुलभैरव ।
ॐ शङ्खस्थं शङ्खं त्वं पुण्यं मङुलानाञ्च मङुलम्‍ ॥१९८॥

विष्णुना विधृतो नित्यं मम शान्तिप्रदो भव ।
ॐ शङ्खाधारं शोधयामि कूर्माकारेण भास्वता ॥१९९॥

विसर्ग बिन्दुसर्गेऽहं त्रिकोणे स्थापयाम्यहम्‍ ।
धेनुयोनिंम मत्स्यमुद्रां दशधा मन्त्रमाजपेत्‍ ॥२००॥

आत्मानं प्रोक्षयेदादौ ततो द्रव्यादिप्रोक्षणम्‍ ।
एवं क्रमेण देवेश देवेदेव महेश्वर ॥२०१॥

अर्घ्यद्वय पुरः श्रीमान्‍ स्थापयन्‍ कौलिका जनः ।
पूजां कुर्याद्विशेषेण रात्रिशेषे विशेषतः ॥२०२॥

महामुद्रादर्शनं तु चाधुनापि समाचरेत्‍ ।
अवश्यं सिद्धिमाप्नोति हेतुयुक्तो हि साधकः ॥२०३॥

महामुद्रा योनिमुद्रा सर्वतन्त्रे निरुपिता ।
यो जानाति महादेव स योगी नात्र संशयः ॥२०४॥

महापूजां समाकुर्याद्‍ देवेदेव मयोदिताम्‍ ।
ध्यानयुक्तस्य या पूजा सा पूजा सफला भुवि ॥२०५॥

सदा कालीपूजनवत्‍ पूजां कुर्यात्‍ समाहितः ।
तच्च देशे समागम्य गन्धर्वनगरेऽपि वा ॥२०६॥

पर्वते निर्जने वापि शून्यागारे श्मशानके ।
महाविद्या कामधेनुं हाकिनीं परिपूजयेत्‍ ॥२०७॥

पाद्यमन्त्रं प्रवक्ष्यामि प्रणवं रतिसुन्दरी ।
रमाबीजं महादेवि तदन्ते पाद्यमुत्तमम्‍ ॥२०८॥

गन्धोदितं गृहण हाकिन्यै हूँ द्विठः प्रभो ।
एवं सर्वत्र कर्तव्यं नामभेदेन कारयेत्‍ ॥२०९॥

अष्टादशोपचारकथनम्‍
दापयेनाभेदैश्च सर्वद्रव्याणि भैरव ।
आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम्‍ ॥२१०॥

मधुपर्काचमनस्नाननवसभरणानि च ।
गन्धपुष्पे धूपदीपौ नैवेद्यं वन्दनं तथा ॥२११॥

पानार्थं जलदानं तु बलिदानं ततः परम्‍ ।
अष्टादशोपचाराश्च सर्वतन्त्रेषु गोपिताः ॥२१२॥

प्राणायामत्रयं कुर्यात्‍ साधको निर्भयः शुचिः ।
जपं कुर्याद्‍ विशेषेण महामालाक्रंएण तु ॥२१३॥

अन्यं मनुवरं नाथ श्रृणु भैरव ईश्वर ।
प्रणवं प्रेतराज्म तु वहिनबीज तदुत्तरे ॥२१४॥

हालाहलं महाकाल परनाथाय धीमहि ।
कामबीजं हाकिनी च चतुर्थ्यन्तपदात्मिका ॥२१५॥

सोऽहं हंसस्ततः स्वाहा महामन्त्रं जपेद्‍ बुधः ।
लक्षजपेन सिद्धिः स्यादज्ञानी ज्ञानवान्‍ भवेत्‍ ॥२१६॥

असिद्धः सिद्धरुपी स्यादाख्या कीर्तिः प्रवर्धते ।
महावाग्मी सर्वशास्त्रवेत्ता सर्वज्ञसिद्धिभाक्‍ ॥२१७॥

वाचां सिद्धिरष्टसिद्धिः प्रकाश्या भान्ति तत्करे ।
युगयुग्मपुरश्चर्याविधानेनामरो भवेत्‍ ॥२१८॥

योगी स्यात्‍ प्रलयस्थायी ध्यानात्मा ज्ञानावाञ्छुचिः ।
अप्रकाश्यगुणी भूत्वा राजराजेश्वरो भवेत्‍ ॥२१९॥

गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम्‍ ।
सिद्धिर्भवतु मे देवि त्वप्रसादात्‍ परमेश्वरी ॥२२०॥

इति समर्प्य तद्धस्ते हेमरुपं विचिन्तयन्‍ ।
ततः प्राणायामयुतं मन्त्रं तु त्रिगतं जपेत्‍ ॥२२१॥

बलिदानमनुं वक्ष्ये श्रृणु श्रीकुलपण्डित ।
आदौ मूलं सिद्धबलिं सुधामांससमन्वितम्‍ ॥२२२॥

मीनमुद्रासमाक्रान्तमथवा मिष्टसद्‌बलिम्‍ ।
गृहणयुग्मं तथा गृहणापयशुग्मं द्विठस्ततः ॥२२३॥

दापयेत्‍ साधकेन्द्रश्च भक्त्या कामसुसिद्धये ।
ततः स्तोत्रं पठेद्धीमान्‍ गद्यपद्यादिभेदतः ॥२२४॥

पठेच्च कवचं ब्रह्मसम्मतं देहरक्षणम्‍ ।
सहस्त्रनामसन्तानं पठेद्‍ वा हरमुद्रया ॥२२५॥

स्वस्थाने स्थापयेन्नाथ हाकिन्या परमेश्वरम्‍ ॥२२६॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‍दीपने सिद्धमन्त्रप्रकरणे षट्‌चक्रप्रकाशे हाकिनीपरशिवयजनं नाम द्वयशीतिमनः पटलः ॥८२॥

N/A

References : N/A
Last Updated : May 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP