द्वयशीतितमः पटलः - हाकिनीपरशिवपूजनम् ४

हाकिनीपरशिवपूजनम्


शिवशक्तिन्यासविधानम्‍
इति दिक्पालविन्यासः कथितः कालभैरव ।
शिवशक्तिन्यासजालं श्रृणुष्व परमाद्‌भुतम्‍ ॥११८॥

यस्य करणमात्रेण षट्‌चक्रभेदको भवेत्‍ ।
आदौ स्थानं प्रवक्ष्यामि यत्र न्यासं स्वमुद्रया ॥११९॥

मूलाधारपद्ममध्ये स्वाधिष्ठानाम्बुजे ततः ।
मणिपूरे महापद्मे ह्रदयाम्भोजमण्डले ॥१२०॥

कण्ठे विशुद्धपद्मे च तथा भ्रूपद्मण्डले ।
एतेषु षट्‌सु पद्मेषु शक्तियुक्तं शिवं न्यसेत्‍ ॥१२१॥

आदौ मूलं वादिसान्तं डाकिनीसहिताय च ।
ब्रह्मणे नम उच्चार्य मूलमन्त्रं ततः परम्‍ ॥१२२॥

आदौ मूलं बादिलान्तं राकिणीसहिताय च ।
विष्णवे नम उच्चार्य मूलविद्यां ततो वदेत्‍ ॥१२३॥

आदौ मूलं डादिफान्तं लाकिनीसहिताय च ।
रुद्राय नम उच्चार्य ततो मूलं प्रविन्यसेत्‍ ॥१२४॥

आदौ मूलं कादिठान्तं काकिनीसहिताय च ।
ईश्वराय नमो मूलं विन्यसेत्‍ साधकाग्रणीः ॥१२५॥

आदौ मूलं स्वरान्‍ पश्चात्‍ शाकिनीसहिताय च ।
सदाशिवाय ह्रच्छब्दं मूलमुच्चार्य विन्यसेत्‍ ॥१२६॥

आदौ मूलं ततो हं क्षं हाकिनीसहिताय च ।
ततः परशिवायान्ते नमो मूलं प्रविण्यसेत्‍ ॥१२७॥

शिवशक्तिन्यासमेवं कथितं तव यत्नतः ।
इदानीं शक्तिविन्यासं कथयामि श्रृणुष्व तत्‍ ॥१२८॥

ब्रह्मारन्ध्रे ललाटे च भ्रूमध्ये कण्ठगहवरे ।
ह्रदये नाभिमूले च लिङुमूले स्वमूलके ॥१२९॥

ऊरुमूले तथा जङ्वायुगले विन्यसेत्‍ सुधीः ।
पादद्वये तथा गुह्ये युगले पादयोस्तले ॥१३०॥

शक्तिविनासकथनम्‍
क्रमेण विन्यसेद्धीमान्‍ मूलमन्त्रेण सम्पुटम्‍ ।
शक्तिनाम श्रृणु प्राणवल्लभ प्राणरक्षक ॥१३१॥

शक्तिर्माया रमादेवी भवानी दीनवत्सला ।
सुमना काकिनी हंसी तथा संसारतारिणी ॥१३२॥

योगिनी गोपिका माला वज्राख्या चित्रिणी तथा ।
नटिनी भारवी दुर्गा रतिर्महिषमर्दिनी ॥१३३॥

एता अष्टादश(श)क्तिमुख्याः संन्यासकर्मणि ।
आदौ मूलं स्वरं चैकं षोडशादिक्रमेण तु ॥१३४॥

तदन्ते शक्तिमुच्चार्य चतुर्थ्यन्तपदान्वितम्‍ ।
नमः शब्द तदन्ते तु ततो मूलं वदेत्‍ सुधीः ॥१३५॥

कादिनान्ताक्षरानां तु चाद्ये बीजं निधाय च ।
रत्यै नमो मूलमन्त्रं चाङ्‌गुष्ठं युगले न्यसेत्‍ ॥१३६॥

आदौ मूलं पादिक्षान्तं शक्तिञ्च तदनन्तरम्‍ ।
चतुर्थ्यन्तं नमो मूलं शक्तिन्यासः समीरितः ॥१३७॥

पीठन्यासविधानम्‍
पीठन्यासं प्रवक्ष्यामि सावधानोऽवधारय ।
मूलाधारे कामरुपं कामाख्यं लिङुमूलके ॥१३८॥

कामराजं त्रिकोणे तु ह्रदि ज्वालन्धरं तथा ।
ह्रद्यूर्ध्वे मधुकरस्थानं तदूर्ध्वे गगनाख्यकम्‍ ॥१३९॥

ललाटे पूर्णगिर्याख्यमुड्ड्यानं तदूर्ध्वके ।
तदूर्ध्व शाङ्करीपीठं रुद्रपीठं तदूर्ध्वके ॥१४०॥

तदूर्ध्व करूणापीठं चोन्मनीपीठमेव च ।
रोधनीपीठमेवं तु बिन्दुपीठं तदूर्ध्वके ॥१४१॥

तदूर्ध्वे रत्नपीठं तु तदूर्ध्वे शुक्रपीठकम्‍ ।
तदूर्ध्वे वासनापीठं विसर्गपीठमेव च ॥१४२॥

ब्रह्मपीठं तदूर्ध्वे तु कालीपीठं तदूर्ध्वके  ।
तदूर्ध्वे तारिणीपीठं एकपीठं तदूर्ध्वके ॥१४३॥

तदूर्ध्वे च जटापीठं पिङुलापीठमेव च ।
वाराणसीमहापीठं भ्रुवोर्मध्ये प्रविन्यसेत्‍ ॥१४४॥

लोचनत्रयमध्ये तु अवन्तीपीठमेव च ।
मायावतीं मुखवृत्ते जिहवाग्रे तु मधूत्तमम्‍ ॥१४५॥

तन्मध्ये रसनापीठं दंष्ट्रापीठं तदन्तिके ।
विद्यापीठं तदग्रे तु योगिनीपीठमेव च ॥१४६॥

कण्ठे चाष्टपुरीपीठं तथा मधुपुरीत्रयम्‍ ।
भुजद्वये भोगपीठं श्रीपीठं पार्श्वयुग्मके ॥१४७॥

उदरे रहनलापीठं धर्मपीठ निवीतके ।
काञ्चीपीठं कटितटे देवपीठ्म तदुत्तरे ॥१४८॥

तदधः श्यामलापीठं गोपीपीठं तदन्तिके ।
अयोध्यापीठचक्रं तु नाभिमूले प्रविन्यसेत्‍ ॥१४९॥

श्मशानपीठं गुह्ये तु शिवापीठं तथा तले ।
ऊरुयुग्मे शीतले वा पीठयुग्मं प्रविन्यसेत्‍ ॥१५०॥

रङ्किणीपीठनगरं जङ्वायुग्मे उदाह्रतम्‍ ।
स्तनयुग्मे क्षीरपीठमङ्‌गुष्ठे द्वे प्रविन्यसेत्‍ ॥१५१॥

कालपीठं क्रोधपीठं विन्यसेत्‍ साधकाग्रणीः ।
पञ्चाशदेकपीठं तु केशाग्रे राज्यपीठकम्‍ ॥१५२॥

आदौ मूलं ततो वर्णं स्थाननाम ततः परम्‍ ।
पीठनाम चतुर्थ्यतं नमोमूलं ततः परम्‍ ॥१५३॥

इति पीठन्यासमूलं कथितं तव यत्नतः ।
अस्य करनमात्रेण योगी सिद्धिवाप्नुयात्‍ ॥१५४॥

चिरजीवी स्वयं देवः प्रभाकरसमो बली ।
यन्नमन्ति महेशानि षोढापुटितविग्रहाः ॥१५५॥

अल्पायुः स भवेत्‍ सद्यो देवता कम्पते भिया ।
इति ते कथितं नाथ षोडन्यासं महाशुभम्‍ ॥१५६॥

N/A

References : N/A
Last Updated : May 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP