स्तोत्रेणानेन दिव्येन तोषयेत् शङ्कर प्रभो ।
सहस्त्रनाम्ना कौमार्याः स्तुत्वा देवीं प्रतोषयेत् ॥१०६॥

यः करोति पूर्णयज्ञं पञ्चाङं जपकर्मणि ।
पुरश्चरणकार्यं च प्राणायामेन कारयेत् ॥१०७॥

प्राणवायुः स्थिरो गेहे पूजाग्रहणहेतुना ।
यऽन्तस्थं न कुर्वन्ति तेषां सिद्धिः कुतः स्थिता ॥१०८॥

अतोऽन्तर्यजनेनैव कुण्डलीतुष्टमानसा ।
यदि तुष्टि महादेवी तदैव सिद्धिभाक्‍ पुमान् ॥१०९॥

अभिषिच्य जगद्धात्रीं प्रत्यक्षपरदेवताम् ।
मूलाम्भोजात् सहस्त्रारे पूजयेद्‍ बिन्दुधारया ॥११०॥

गलच्चन्द्रामृतोल्लासिधारयासिच्य पार्वतीम् ।
पूजयेत् परया भक्त्या मूलमन्त्रं स्मरन् सुधीः ॥१११॥

अर्च्चयन्विषयैः पुष्पैस्तत्क्षणात्तन्मयो भवेत् ।
न्यासस्तन्मयताबुद्धिः सोऽहंभावेन पूजयेत् ॥११२॥

मन्त्राक्षराणि चिच्छक्तौ प्रोतानि परिभावयेत् ।
तामेव परमे व्योम्नि परमानन्दसंस्थिते ॥११३॥

दर्शयत्यात्मसद्‌भावं पूजाहोमादिभिर्विना ।
तदन्तर्यजनं ज्ञेयं योगिनां शङ्कर प्रभो ॥१२४॥

अन्तरात्मा महात्मा च परमात्मा स उच्यते ।
तस्य स्मरणमात्रेण साधुयोगी भवेन्नरः ॥११५॥

अमायमनहङ्कारमरागगममदं तथा ।
अमोहकमदम्भञ्च अनिन्दाक्षोभकौ तथा ॥११६॥

अमात्सर्यमलोभश्च दशपुष्पाणि योगिनाम् ।
अहिंसा परमं पुष्पं पुष्पमिन्द्रियनिग्रहः ॥११७॥

दया पुष्पं क्षमा पुष्पं ज्ञानपुष्पं च पञ्चमम् ।
इत्यष्टसप्तभिः पुष्पैः पूजयेत् परदेवताम् ॥११८॥

N/A

References : N/A
Last Updated : April 16, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP