षड्‌विंशः पटलः - योगीनां सूक्ष्मस्नानम्

षट्‍चक्रभेदः


कुलस्नानं महास्नानं योगिनामतिदुर्लभम् ।
कृत्वा जितेन्द्रियो वीरः कुलध्यानं समाचरेत् ॥७६॥

स्नानं तु त्रिविधं प्रोक्तं मज्जनं गात्रमार्जनम् ।
मन्त्रज्ञानादिभिः स्नानमुत्तमं परिकीर्तितम् ॥७७॥

तत्प्रकारं श्रॄणु प्राणवल्लभ प्रियकारक ।
स्नानमात्रेण मुक्तः स्यात् पापशैलादनन्तगः ॥७८॥

स्नानञ्च विमले तीर्थे ह्रदयोम्भोजपुष्करे ।
बिन्दुतीर्थेऽथवा स्यायात् सर्वजन्माघमुक्तये ॥७९॥

इडासुषुम्ने शिवतीर्थऽस्मिन् ज्ञानाम्बुपूर्णे वहतः शरीरे ।
ब्रह्मादिभिः स्नाति तयोस्तु नीरे किं तस्य गाङैरपि पुष्करैर्वा ॥८०॥

इडामलस्थान निवासिनी य सूर्यात्मिकायां यमुना प्रवाहिका ।
तथा सुषुम्ना मलदेशगामिनी सरस्वती मज्जति भक्षणार्थकम् ॥८१॥

मनोगतस्नानपरो मनुष्यो मन्त्रक्रियायोग विशिष्ट तत्त्ववित् ।
महीस्थतीर्थे विमले जले मुदा मूलाम्बुजे स्नाति च मुक्तिभाग्‍ भवेत् ॥८२॥

सर्वादितीर्थे सुरतीर्थपावनी गङा महासत्वविनिर्गता सती ।
करोति पापक्षयमेव मुक्तिं ददाति साक्षादतुलार्थपुण्यदा ॥८३॥

सर्गस्थं यावदातीर्थं स्वाधिष्ठाने सुपङ्कजे ।
मनो निधाय योगीन्द्रः स्नाति गङाजले तथा ॥८४॥

मणिपूरे देवतीर्थे पञ्चकुण्डं सरोवरम् ।
एतत् श्रीकामनातीर्थं स्नाति यो मुक्तिमिच्छति ॥८५॥

अनाहते सर्वतीर्थे सूर्यमण्डलमध्यगम् ।
विभव सर्वतीर्थानि स्नाति यो मुक्तिमिच्छति ॥८६॥

विशुद्धाख्ये महापद्मे अष्टतीर्थं समुद्‌भवम् ।
कैवल्यमुक्तिदं ध्यात्वा स्नाति वीरो विमुक्तये ॥८७॥

मानसं बिन्दुतीर्थञ्च कालीकुण्डं कलात्मकम् ।
आज्ञाचक्रे सदा ध्यात्वा स्नाति निर्वानसिद्धये ॥८॥

एतत् कुले प्रियस्नानं कुर्वन्ति योगिनो मुदा ।
अतो वीरोः सत्त्वयुक्ता सर्वसिद्धयुताः सुरा ॥८९॥

नाना पापं सदा कृत्वा ब्रह्महत्याविनिर्गतम् ।
कृत्वा स्नानं महातीर्थ सिद्धाः स्युरणिमादिगा ॥९०॥

स्नानमात्रेण निष्पापी शक्तः स्याद्वायुसङ्‌ग्रहे ।
तीर्थानां दर्शनं येषां शक्तो योगी भवेद्‍ ध्रुवम् ॥९१॥

N/A

References : N/A
Last Updated : April 16, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP