दशमः पटलः - अष्टोत्तरसहस्त्रनामकवचम् ७

कुमार्या सहस्त्रनामानि


सर्वत्र जयमाप्नोति वीराणां वल्लभो लभेत् ।
सर्वे देवा वश्म यान्ति वशीभूताश्च मानवाः ॥१५१॥

ब्रह्माण्डे ये च शंसन्ति ते तुष्टा नात्र संशयः ।
ये वशन्ति च भूर्लोके देवतुल्यपराक्रमाः ॥१५२॥

ते सर्वे भृत्यतुल्याश्च सत्यं सत्यं कुलेश्वर ।
अकस्मात् सिद्धिमाप्नोति होमेन यजनेन च ॥१५३॥

जाप्येन कवचाद्येन महास्तोत्रार्थपाठतः ।
विना यज्ञैर्विना दानैविना जाप्यैर्लभेत् फलम् ॥१५४॥

यः पठेत‍ स्तोत्रकं नाम चाष्टोत्तरसहस्त्रकम् ।
तस्य शान्तिर्भवेत् क्षिप्रं कन्यास्तोत्रं पठेत्ततः ॥१५५॥

वारत्रयं प्रपाठेन राजानं वशमानयेत् ।
वारैकपठितो मन्त्री धर्मार्थकाममोक्षभाक् ॥१५६॥

त्रिदिनं प्रपठेद्विद्वान् यदि पुत्रं समिच्छति ।
वारत्रयक्रमेणैव वारैकक्रमतोऽपि वा ॥१५७॥

पठित्त्वा धनरत्नानामधिपः सर्ववित्तगः ।
त्रिजगन्मोहयेन्मन्त्री वत्सरार्द्ध प्रपाठतः ॥१५८॥

वत्सरं वाप्य यदि वा भक्तिभावेन यः पठेत् ।
चिरजीवी खेचरत्त्वं प्राप्य योगी भवेन्नरः ॥१५९॥

महादूरस्थितं वर्णं पश्यति स्थिरमानसः ।
महिलामण्डले स्थित्त्वा शक्तियुक्तः पठेत् सुधीः ॥१६०॥

स भवेत्साधनकश्रेष्ठः क्षीरी कल्पद्रुमो भवेत् ।
सर्वदा यः पठेन्नाथ भावोद्गतकलेवरः ॥१६१॥

दर्श्नात् स्तम्भनं कर्त्तु क्षमो भवति साधकः ।
जलादितस्तम्भने शक्तो वह्रिस्तम्भादिसिद्धिभाक् ॥१६२॥

वायुवेगी महावाग्मी वेदज्ञो भवति ध्रुवम् ।
कविनाथो महाविद्यो वन्धकः पण्डितो भवेत् ॥१६३॥

सर्वदेशाधिपो भूत्त्वा देवीपुत्रः स्वयं भवेत् ।
कान्तिं श्रियं यशो वृद्धिं प्राप्नोति बलवान् यतिः ॥१६४॥

अष्टसिद्धियुतो नाथ यः पठेदर्थसिद्धये ।
उज्जटेऽरण्यमध्ये च पर्वते घोरकानने ॥१६५॥

वने वा प्रेतभूमौ च शवोपरि महारणे ।
ग्रामे भग्नगृहे वापि शून्यागारे नदीतटे ॥१६६॥

गङागर्भे महापीठे योनिपीठे गुरोर्गृहे ।
धान्यक्षेत्रे देवगृहे कन्यागारे कुलालये ॥१६७॥

प्रान्तरे गोष्ठामध्ये वा राजादिभयहीनके ।
निर्भयादिस्वदेशेषु शिलिङालयेऽथवा ॥१६८॥

भूतगर्त्ते चैकलिङै वा शून्यदेशे निराकुले ।
अश्वत्थमूले बिल्वे वा कुलवृक्षसमीपगे ॥१६९॥

अन्येषु सिद्धदेशेषु कुलरुपाश्च साधकः ।
दिव्ये वा वीरभावस्थो यष्ट्‌वा कन्यां कुलाकुलै ॥१७०॥

कुलद्रव्यैश्च विविधैः सिद्धिद्रव्यैश्च साधकः ।
मांसासवेन जुहुयान्मुक्तेन रसेन च ॥१७१॥

हुतशेषं कुलद्रव्यं ताभ्यो दद्यात् सुसिद्धये ।
तासामुच्छिष्टमानीय जुहुयाद् रक्तपङ्कजे ॥१७२॥

घृणालजाविनिर्मुक्तः साधकः स्थिरमानसः ।
पिबेन्मांसरसं मन्त्री सदानन्दो महाबली ॥१७३॥

महामांसाष्टकं ताभ्यो मदिराकुम्भपूरितम् ।
तारो माया रमावह्रिजायामन्त्रं पठेत् सुधीः ॥१७४॥

निवेद्य विधिनानेन पठित्त्वा स्तोत्रमङुलम् ।
स्वयं प्रसादं भुक्त‌वा हि सर्वाविद्याधिपो भवेत् ॥१७५॥

शूकरस्योष्ट्रमांसेन पीनमीनेन मुद्रया ।
महासवघटेनापि दत्त्वा पठति नरः ॥१७६॥

ध्रुवं स सर्वगामी स्याद् विना होमेन पूजया ।
रुद्ररुपो भवेन्नित्यं महाकालात्मको भवेत् ॥१७७॥

सर्वपुण्यफलं नाथ क्षणात् प्राप्नोति साधकः ।
क्षीराब्धिरत्नकोषेशो वियद्व्यापी च योगिराट्‌ ॥१७८॥

भक्त्याह्रादं दयासिन्धुं निष्कामत्त्वं लभेद् ध्रुवम् ।
महाशत्रुपातने च महाशत्रुभयार्द्दिते ॥१७९॥

वारैकपाठमात्रेण शत्रूणां वधमानयेत् ।
समर्दयेत् शत्रून् क्षिप्रमन्धकारं यथा रविः ॥१८०॥

उच्चाटने मारणे च भये घोरतरे रिपौ ।
पठनाद्धारनान्मर्त्त्यो देवा वा राक्षसदयः ॥१८१॥

प्राप्नुवन्ति झटित् शान्तिं कुमारीनामपाठतः ।
पुरुषो दक्षिणे बाहौ नारी वामकरे तथा ॥१८२॥

धृत्वा पुत्रादिसम्पत्तिं लभते नात्र संशयः ॥१८३॥

ममाज्ञया मोक्षमुपैति साधको
गजान्तकं नाथ सहस्त्रनाम च ।
पठेन्मनुष्यो यहि भक्तिभावत-
स्तदा हि सर्वत्र फलोदयं लभेत् च ॥१८४॥

मोक्षं सत्फलभोगिनां स्तववरं सारं परानान्ददं
ये नित्यं हि मुदा पठन्ति विफलं सार्थञ्च चिन्ताकुलाः ।
ते नित्याः प्रभवन्ति कीर्तिकमले श्रीरामतुल्यो जये
कन्दर्पायुततुल्यरुपगुणिनः क्रोधे च रुद्रोपमाः ॥१८५॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने कुमार्युचर्याविन्यासे सिद्धमन्त्रप्रकरण दिव्यभावनिर्णय अष्टोत्तरसहस्त्रनामङुलोल्लासे दशमः पटलः ॥१०॥

N/A

References : N/A
Last Updated : April 08, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP