दशमः पटलः - अष्टोत्तरसहस्त्रनामकवचम् ४

कुमार्या सहस्त्रनामानि


तुलसीतन्तुसूक्ष्माख्या तारल्या तैलगन्धिका ।
तपस्या तापससुता तारिणी तरुणी तला ॥७६॥

तन्त्रस्था तारकब्रह्मस्वरुपा तन्तुमध्यगा ।
तालभक्षत्रिधामूर्तिस्तारका तैलभक्षिका ॥७७॥

तारोग्रा तालमला च तकरा तिन्तिडीप्रिया ।
तपसः तालसन्दर्भा तर्जयन्ती कुमारिका ॥७८॥

तोकाचारा तलोद्वेगा तक्षका तक्षकप्रिया ।
तक्षकालङ्‌कृता तोषा तावद्रूपा तलप्रिया ॥७९॥

तलास्त्रधारिणी तापा तपसां फलदायिनी ।
तल्वल्वप्रहरालीता तलारिगणनाशिनी ॥८०॥

तूला तौली तोलका च तलस्था तलपालिका ।
तरुणा तप्तबुद्धिस्थास्तप्ता प्रधारिणी तपा ॥८१॥

तन्त्रप्रकाशकरणी तन्त्रार्थदायिनी तथा ।
तुषारकिरणाङि च चतुर्धा वा समप्रभा ॥८२॥

तैलमार्गाभिसूता च तन्त्रसिद्धिफलप्रदा ।
ताम्रपर्णा ताम्रकेशा ताम्रपात्रप्रियातमा ॥८३॥

तमोगुणप्रिया तोला तक्षकारिनिवारिणी ।
तोषयुक्ता तमायाची तमषोढेश्वप्रिया ॥८४॥

तुलना तुल्यरुचिरा तुल्यबुद्धिस्त्रिधा मतिः ।
तक्रभक्षा तालसिद्धिः तत्रस्थास्तत्र गामिनी ॥८५॥

तलया तैलभा ताली तन्त्रगोपनतत्परा ।
तन्त्रमन्त्रप्रकाशा च त्रिशरेणुस्वरुपिणी ॥८६॥

त्रिंशदर्थप्रिया तुष्टा तुष्टिस्तुष्टजनप्रिया ।
थकारकूटदण्डीशा थदण्डीशप्रियाऽथवा ॥८७॥

थकाराक्षररुढाङी थान्तवर्गांथ कारिका ।
थान्ता थमीश्वरी थाका थकारबीजमालिनी ॥८८॥

दक्षतामप्रिया दोषा दोषजालवनाश्रिता ।
दशा दशनघोरा च देवीदासप्रिया दया ॥८९॥

दैत्यहन्त्रीपरा दैत्या दैत्यानां मर्द्दिनी दिशा ।
दान्ता दान्तप्रिया दासा दामना दीर्घकेशिका ॥९०॥

दशना रक्तवर्णा च दरीग्रहनिवासिनी ।
देवमाता च दुर्लभा च दीर्घाङा दासकन्यका ॥९१॥

दशनश्री दीर्घनेत्रा दीर्घनासा च दोषहा ।
दमयन्ती दलस्था च द्वेषहन्त्री दशस्तिता ॥९२॥

दैशेषिका दिशिगता दशनास्त्रविनाशिनी ।
दारिद्रयहा दरिद्रस्था दरिद्रधनदायिनी ॥९३॥

दन्तुरा देशभाषा च देशस्था देशनायिका ।
द्वेषरुपा द्वेषहन्त्री द्वेषारिगणमोहिनी ॥९४॥

दामोदरस्थाननादा दलानां बलदायिनी ।
दिग्दर्शना दर्शनस्था दर्शनप्रियवादिनी ॥९५॥

दामोदरप्रिया दान्ता दामोदरकलेवरा ।
द्राविणी द्रविणी दक्षा दक्षकन्या दलदृढा ॥९६॥

दृढसनादासशक्तिर्द्वन्द्वयुद्धप्रकाशिनी ।
दधिप्रिया दधिस्था च दधिमङुलकारिणी ॥९७॥

दर्पहा दर्पदा दृप्ता दर्भपुण्यप्रिया दधिः ।
दर्भस्था द्रुपदसुता द्रौपदी द्रुपदप्रिया ॥९८॥

धर्मचिन्ता धनाध्यक्षा धश्वेश्वरवरप्रदा ।
धनहा धनदा धन्वी धनुर्हस्ता धनुःप्रिया ॥९९॥

धरणी धैर्यरुपा च धनस्था धनमोहिनी ।
धोरा धीरप्रियाधारा धराधारनतत्परा ॥१००॥

N/A

References : N/A
Last Updated : April 08, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP