दशमः पटलः - अष्टोत्तरसहस्त्रनामकवचम् २

कुमार्या सहस्त्रनामानि


खचरा खरप्रेमा खलाढ्या खचरानना ।
खेचरेशी खरोग्रा च खेचरप्रियभाषिणी ॥२६॥

खर्जूरासवसंमत्ता खर्जूरफलभोगिनी ।
खातमध्यस्थिता खाता खाताम्बुपरिपूरिणी ॥२७॥

ख्यातिः ख्यातजलानन्दा खुलना खञ्जनागतिः ।
खल्वा खलतरा खारी खरोद्वेगनिकृन्तनी ॥२८॥

गगनस्था च भीता च गभीरनादिनी गया ।
गङा गभीरा गौरी च गणनाथ प्रिया गतिः ॥२९॥

गुरुभक्ता ग्वालिहीना गेहिनी गोपिनी गिरा ।
गोगणस्था गाणपत्या गिरिजा गिरिपूजिता ॥३०॥

गिरिकान्ता गणस्था च गिरिकन्या गणेश्वरी ।
गाधिराजसुता ग्रीवा गुर्वी गुर्व्यम्बशाङ्करी ॥३१॥

गन्धर्व्वकामिनी गीता गायत्री गुणदा गुणा ।
गुग्गुलुस्था गुरोः पूज्या गीतानन्दप्रकाशिनी ॥३२॥

गयासुरप्रियागेहा गवाक्षजालमध्यगा ।
गुरुकन्या गुरोः पत्नी गहना गुरुनागिनी ॥३३॥

गुल्फवायुस्थिता गुल्फा गर्द्दभा गर्द्दभप्रिया ।
गुह्या गुह्यगणस्था च गरिमा गौरिका गुदा ॥३४॥

गुदोर्ध्वस्था च गलिता गणिका गोलका गला ।
गान्धर्वी गाननगरी गन्धर्वगणपूजिता ॥३५॥

घोरनादा घोरमुखी घोरा घर्मनिवारिणी ।
घनदा घनवर्णा च घनवाहनवाहना ॥३६॥

घर्घरध्वनिचपला घटाघटपटाघटा ।
घटिता घटना घोना घनरुप घनेश्वरी ॥३७॥

घुण्यातीता घर्घरा च घोराननविमोहिनी ।
घोरनेत्रा घनरुचा घोरभैरव कन्यका ॥३८॥

घाताघातकहा घात्या घ्राणाघ्राणेशवायवी ।
घोरान्धकारसंस्था च घसना घस्वरा घरा ॥३९॥

घोटकेस्था घोटका च घोटकेश्वरवाहना ।
घननीलमणिश्यामा घर्घरेश्वरकामिनी ॥४०॥

ङकारकूटसम्पन्ना ङकारचक्रगामिनी ।
ङकारी ङ्संशा ङीपनीता ङकारिणी ॥४१॥

चन्द्रमण्डलमध्यस्था चतुरा चारुहासिनी ।
चारुचन्द्रमुखी चैव चलङुमगतिप्रिया ॥४२॥

चञ्चला चपला चण्डी चेकिताना चरुस्थिता ।
चलिता चानना चार्व्वो चारुभ्रमरनादिनी ॥४३॥

चौरहा चन्द्रनिलया चैन्द्री चन्द्रपुरस्थिता ।
चक्रकौला चक्ररुपा चक्रस्था चक्रसिद्धिदा ॥४४॥

चक्रिणी चक्रहस्ता च चक्रनाथकुलप्रिया ।
चक्राभेद्या चक्रककुला चक्रमण्डलशोभिता ॥४५॥

चक्रेश्वरप्रिया चेला चेलाजिनकुशोत्तरा ।
चतुर्वेदस्थिता चण्डा चन्द्रकोटिसुशीतला ॥४६॥

चतुर्गुणा चन्द्रवर्णा चातुरी चतुरप्रिया ।
चक्षुःस्था चक्षुवसतिश्चणका चणकप्रिया ॥४७॥

चार्व्वङी चन्द्रलिया चलदम्बुजलोचना ।
चर्व्वरीशा चारुमुखी चारुदन्ता चरस्थिता ॥४८॥

चसकस्थासवा चेता चेतःस्था चैत्रपूजिता ।
चाक्षुषी चन्द्रमलिनी चन्द्रहासमणिप्रभा ॥४९॥

छलस्था छुद्ररुपा च छत्रच्छायाछलस्थिता ।
छलज्ञा छरेश्वराछाया छाया छिन्नशिवा छला ॥५०॥

N/A

References : N/A
Last Updated : April 08, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP