दशमः पटलः - अष्टोत्तरसहस्त्रनामकवचम् ३

कुमार्या सहस्त्रनामानि


छत्राचामरशोभाढ्या छत्रिणां छत्रधारिणी ।
छिन्नातीत छिन्नमस्ता छिन्नकेशा छलोद्भवा ॥५१॥

छलहा छलदा छाया छन्ना छन्नजनप्रिया ।
छलछिन्ना छद्मवती छद्‍मसद्मनिवासिनी ॥५२॥

छद्मगन्धा छदाछन्ना छद्मवेशी छकारिका ।
छगला रक्तभक्षा च छगलामोदरक्तपा ॥५३॥

छगलण्डेशकन्या च छगलण्डकुमारिका ।
छुरिका छुरिककरा छुरिकारिनिवाशिनी ॥५४॥

छिन्ननाशा छिन्नहस्ता छोणलोला छलोदरी ।
छलोद्वेगा छाङुबीजमाला छाङुवरप्रदा ॥५५॥

जटिला जठरश्रीदा जरा जज्ञाप्रिया जया ।
जन्त्रस्था जीवहा जीवा जयदा जीवयोगदा ॥५६॥

जयिनी जामलस्था च जामलोद्धवनायिका ।
जामलप्रियकन्या च जामलेशी जवाप्रिया ॥५७॥

जवाकोटिसमप्रख्या जवापुष्पप्रिया जना ।
जलस्था जगविषया जरातीता जलस्थिता ॥५८॥

जीवहा जीवकन्या च जनार्द्दनकुमारिका ।
जतुका जलपूज्या च जगन्नाथदिकामिनी ॥५९॥

जीर्णाङी जीर्णहीना च जीमूतात्त्यन्तशोभिता ।
जामदा जमदा जृम्भा जृम्भणास्त्रादिधारिणी ॥६०॥

जघन्या जारजा प्रीता जगदानन्दवर्द्धिनी ।
जमलार्जुनदर्पघ्नी जमलार्जुनभञ्जनी ॥६१॥

जयित्रीजगदानन्दा जामलोल्लाससिद्धिदा ।
जपमाला जाप्यसिद्धिर्जपयञप्रकाशिनी ॥६२॥

जाम्बुवती जाम्बवतः कन्यकाजनवाजपा ।
जवाहन्त्री जगद्बुद्धिर्ज्जगत्कर्तृ जगद्गतिः ॥६३॥

जननी जीवनी जाया जगन्माता जनेश्वरी ।
झङ्कला झङ्कमध्यस्था झणत्कारस्वरुपिणी ॥६४॥

झणत्झणद्वहिनरुपा झननाझन्दरीश्वरी ।
झटिताक्षा झरा झञ्झा झर्झरा झरकन्यका ॥६५॥

झणत्कारी झना झन्ना झकारमालयावृता ।
झङ्करी झर्झरी झल्ली झल्वेश्वरनिवासिनी ॥६६॥

ञकारी ञकिराती च ञकारबीजमालिनी ।
ञनयोऽन्तां ञकारान्ता ञकारपरमेश्वरी ॥६७॥

ञान्तबीजपुटाकारा ञेकले ञैकगामिनी ।
ञैकनेला ञस्वरुपा ञहारा ञहरीतकी ॥६८॥

टुन्टुनी टङ्कहस्ता च टान्तवर्गा टलावती ।
टपला टापबालाख्या टङ्कारध्वनिरुपिणी ॥६९॥

टलाती टाक्षरातीता टित्कारादिकुमारिका ।
ट्ङ्कास्त्रधारिणी टाना टमोटार्णलभाषिणी ॥७०॥

टङ्कारी विधना टाका टकाटकविमोहिनी ।
टङ्करधरनामाहा टिवीखेचरनादिनी ॥७१॥

ठठङ्कारी ठाठरुपा ठकारबीजकारणा ।
डमरुप्रियवाद्या च डामरस्था डाबीजिका ॥७२॥

डान्तवर्गा डमरुका डरस्था डोरडामरा ।
डगरार्द्धा डलातीता डदारुकेश्वरी डुता ॥७३॥

ढार्द्धनारीश्वरा ढामा ढक्कारी ढलना ढला ।
ढकेस्था ढेश्वरसुता ढेमनाभावढोनना ॥७४॥

णोमाकान्तेश्वरी णान्तवर्गस्था णतुनावती ।
णनो माणाङ्कक्ल्याणी णाक्षवीणाक्षबीजिका ॥७५॥

N/A

References : N/A
Last Updated : April 08, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP