श्रीमहाभैरव्युवाच
प्रथमं दिव्यभावस्तु कौलिके श्रृणु यत्नतः ।
सर्वदेवार्चिता विद्याम तेजःपुञ्जप्रपूरिताम् ॥८३॥

तेजोमयीं जगत्सर्वाम विभाव्य मूर्तिकल्पनाम् ।
तत्तन्मूर्तिमयैह रुपैः स्नेहशून्ये न वा पुनः ॥८४॥

आत्मानं तन्मयं कृत्वा सर्वभावं तथैव च ।
तत्सर्वां योषितं ध्यात्वा पूजयेद्यतमानसः ॥८५॥

अशेषकुलसम्पन्नां नानाजातिसमुद्‌भवाम् ।
नानादेशोद्‌भवां वापि सद्‌गुणालस्य संयुताम् ॥८६।

द्वितीयवत्सरादूर्ध्वं यावत् स्यादष्टमाब्दकम् ।
तावज्जप्त्वा पूजयित्वा कन्यां सुन्दरमोहिनीम् ॥८७॥

दिव्यभावः स्थितः साक्षात्तमन्त्रफलं लभेत् ।
कुमारीपूजनादेव कुमारीभोजनादिभिः ॥८८॥

एकद्वित्र्यादिबीजानां फलदा नात्र संशयः ।
ताभ्यः पुष्पफलं दत्त्वा अनुलेपादिकं तथा ॥८९॥

बलिप्रियञ्च नैवेद्यं दत्त्वा तद्‌भावभावितः ।
मुदा तदङुमाल्यानां बालभावविचेष्टितः ॥९०॥

जातिप्रिय कथालाप्रक्रीडाकौतूहलान्वितः ।
यथार्थं तत् प्रियं तत्र कृत्त्वा सिद्धीश्वरो भवेत् ॥९१॥

कन्या सर्वसमृद्धिः स्यात् कन्या सर्वपरन्तपः ।
होमं मन्त्रार्चनं नित्यक्रियां कौलिकसत्क्रियाम् ॥९२॥

नानाफलं महाधर्मं कुमारीपूजनं बिना ।
तत्तदर्द्धफलं नाथ प्राप्नोति साधकोत्तमः ॥९३॥

फलं कोतिगुणं वीरः कुमारीपूजया लभेत् ।
कुसुमाञ्जलि पूर्णञ्च कन्यायां कुलपण्डितः ॥९४॥

ददाति यदि तत्पुष्प कोटिमेरुप्रदो भवेत् ।
तज्ज्ञानजं महापुण्यं क्षणादेव् समालभेत् ॥९५॥

कुमारी भोजिता येन त्रैलोक्यं तेन भोजितम् ।
एकवर्षा भवेत् सन्ध्या द्विवर्षा च सरस्वती ॥९६॥

त्रिवर्षा च त्रिधामूर्तिश्चतुर्वर्षो च कालिका ।
सूर्यगा पञ्चवर्षा च षड्‌वर्षा चैव रोहिणी ॥९७॥

सप्तभिर्मालिनी साक्षादष्टवर्षा च कुब्जिका ।
नवभिः कालसन्दात्री दशभिश्चापराजिता ॥९८॥

एकादशे च रुद्राणी द्वादह्सेऽब्दे तु भैरवी ।
त्रयोदशे महालक्षमीर्द्विसप्तपीठनायिका ॥९९॥

क्षेत्रज्ञा पञ्चदशभिः षोडशे चाम्बिका मता ।
एव्म क्रमेण सम्पूज्य यावत् पुष्पं न विद्यते ॥१००॥

प्रतिदादिपूर्णान्तं वृद्धिभेदेन पूजयेत् ।
महापर्वसु सर्वेषु विशेषाञ्च पवित्रके ॥१०१॥

महानवम्यां देवेश कुमारीश्च प्रपूजयेत ।
तस्मात् षोडशपर्यन्तं युवतीति प्रचक्षते ॥१०२॥

तत्र भावप्रकाशः स्यात्स भावः परमो मतः ।
रक्षितव्य्म प्रयत्नेन रक्षितास्ताः प्रकाशयेत् ॥१०३॥

महापूजादिकं कृत्वा वस्त्रालङ्कारभोजनैः ।
पूजयेन्मन्दभाग्योऽपि लभते जयमङुम् ॥१०४॥

अन्येषां कथनेनाथ प्रयोजनमहाफलम् ।
विधिना पूजयेद्‌ यस्तु दिववीरपशुस्थितः ॥१०५॥

भावतत्रे महासौख्यं दिव्ये सत्कर्म सत्फलम् ॥१०६॥

॥ इति श्री रुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने कुमार्युपचर्याविलासे सिद्धमन्त्रप्रकरणे भावनिर्णये षष्ठः पटलः ॥६॥

N/A

References : N/A
Last Updated : April 08, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP