पुनर्भावं पशोरेव श्रृणु सादरपूर्वक ।
अकस्मात् सिद्धिमाप्नोति पशुर्नारयणोपमः ॥४९॥

वैकुण्ठनगरे याति चतुर्भुजकलेवरः ।
शङ्कचक्रगदापद्महस्तो गरुदवाहनः ॥५०॥

महाधर्मस्वरुपोऽसौ महाविद्याप्रसादतः ।
पशुभावं महाभावं भावानां सिद्धिदं पुनः ॥५१॥

आदौ भावं पशोः कृत्वा पश्चात् कुर्यादवश्यकम् ।
वीरभावं महाभावं सर्वभावोत्तमोत्तरम् ॥५२॥

तत्प्रश्चादतिसौन्दर्य दिव्यभावं महाफलम् ।
फलाकाङ्‌क्षी मोक्शगश्च सर्वभूतहिते रतः ॥५३॥

विद्याकाङ्‌क्षी धनाकाङ्‌क्षी रत्नाकाङ्‌क्षी च यो नरः ।
कुर्याद भावत्रयं दिव्यं भावसाधनमुत्तमम् ॥५४॥

भावेन लभते वाद्यं धनं रत्नं महाफलम् ।
कोटिगोदानजैः पुण्यैः कोटिशालग्रामदानजैः ॥५५॥

वाराणस्यां कोटिलिङुपूजनेन च यत्‍फलम् ।
तत्फलं लभते मर्त्यः क्षणादेव न संशयः ॥५६॥

आदौ दशमदण्डे तु पशुभावमथापि वा ।
मध्याहने दशदण्डे तु वीरभावमुदामह्रतम ॥५७॥

सायाहनदशदण्डे तु दिव्यभावं शुभप्रदम् ।
अथवा पशुभावस्थो यजेदिष्टादिदेवताम् ॥५८॥

जन्मावधि यजेन्मन्त्री महासिद्धिमवाप्नुयात् ।
सर्वेषां गुरुरुपः स्यादैश्वर्यञ्च दिने दिने ॥५९॥

यदि गुरुस्वभावः स्यात्तदा मधुमतीं लभेत् ।
यदि विवेकी निर्याति महावनिवासवान् ॥६०॥

ब्रह्मचर्यव्रतस्थो वा अथवा स्वपुरे वसन् ।
पीठब्राह्मणमात्रेण महाषोढाश्रमेण च ॥६१॥

पशुभावस्थितो मन्त्री सिद्धविद्यामवाप्नुयात् ।
यदि पूर्वापरस्थाञ्च महाकौलिकदेवताम् ॥६२॥

कुलमार्गास्थितो मन्त्री सिद्धिमाप्नोति निश्चितम् ।
यदि विद्याः प्रसीदन्ति वीरभावं तदा लभेत् ॥६३॥

वीरभावप्रसादेन दिव्यभाववाप्नुयात् ।
दिव्यभावं ये गृहणन्ति नरोत्तमाः ॥६४॥

वाञ्छाकल्पद्रुमलतापतयस्ते न संशयः ।
आश्रमी ध्याननिष्ठश्च मन्त्रतन्त्रविशारदः ॥६५॥

भूत्वा वसेन्महापीठं सदा ज्ञानी भवेद्‍ यतिः ।
किमन्येन फलेनापि यदि भावादिकं लभेत् ॥६६॥

भावग्रहनमात्रेण मम ज्ञानी भवेन्नर. ।
वाक्यसिद्धिर्भवेत् क्षिप्रं वाणी ह्रदयगामिनी ॥६७॥

नारायणं परिहाय लक्ष्मीस्तिष्ठति मन्दिरे ।
मम पूर्णं तु मादृष्टी तस्य देह न संशयः ॥६८॥

अवश्यं सिद्धिमाप्नोति सत्यं सत्यं न संशयः ।
महाभैरव उवाच
सूचितं तु महादेवि कथयस्वानुकम्पया ॥६९॥

सर्वतन्त्रेषु विद्यासु भावसङ्केतमेव हि ।
तथापि शक्तितन्त्रेषु विशेषात् सर्वसिद्धिदम् ॥७०॥

भावविद्याविधिं विद्ये विस्तार्य भावसाधनम् ।

N/A

References : N/A
Last Updated : April 08, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP