जन्मोद्धारनिरक्षिणीहतरुणी वेदादिबेजादिमा
नित्यं चेतसि भाव्यते भुवि कदा सद्वाक्यसञ्चारिणी ।

मां पातु प्रियदा स विपदं संहरयित्रि धरे
धात्रि त्वं स्वयमादिदेववनितादीनातिदीनं पशुम् ॥२९॥

रक्ताभामृतचन्द्रिकलिपिमयी सर्पाकृतिर्निद्रिता
जाग्रत्कूर्मसमाश्रिता भगवती त्वं मां समालोकय ।
मांसोद्‌गन्धकुगन्धदोषजडितं वेदादिकार्यान्वितं
स्वल्पान्यामलचन्द्रकोटिकिरणैर्नित्यं शरीरं कुरु ॥३०॥

सिद्धार्थी निजदोषवित् स्थलगतिर्व्याजीयते विद्यया
कुण्डल्याकुलमार्गमुक्तनगरीमायाकुमार्गः श्रिया ।
यद्येवं भजति प्रभातसमये मध्याहनकालेऽथवा
नित्यं यः कुलकुण्डलीजपपदाम्भोजं स सिद्धो भवेत् ॥३१॥

वाय्वाकाशचतुर्दलेऽतिविमले वाञ्छाफलान्यालके
नित्यं सम्प्रति नित्यदेहघटिता शाङ्केतिताभाविता ।
विद्याकुण्डलमानिनी स्वजजनी मायाक्रिया भाव्यते
यैस्तैः सिद्धकुलोद्‌भवैः प्रणतिभिः सत्स्तोत्रकैः शंभुभिः ॥३२॥

धाताशङ्कर मोहिनीत्रिभुवनच्छायापटोद्‌गामिनी
संसारादिमहासुखप्रहरणी तत्रस्थिता योगिनी ।
सर्वग्रन्थिविभेदिनी स्वभुजगा सूक्ष्मातिसूक्ष्मापरा
ब्रह्मज्ञानविनोदिनी कुलकुटी व्याघातिनी भाव्यते ॥३३॥

वन्दे श्रीकुलकुण्डलीत्रिवलिभिः साङैः स्वयम्भूं प्रियं
प्रावेष्ट्याम्बरमारचित्तचपला बालाबलानिष्कला ।
या देवी परिभाति वेदवदना संभाविनी तापिनी
इष्टांना शिरसि स्वयम्भुवनितां संभावयामि क्रियाम् ॥३४॥

वाणीकोटिमृदङनादमदनानिश्रोणिकोटिध्वनिः
प्राणशीरसराशमूलकमलोल्लासैकपूर्णानना ।
आषाढोद्‍भवमेघवाजनियुतध्वान्ताननास्थायिनी
माता सा परिपातु सूक्ष्मपथगे मां योगीनां शङ्करः ॥३५॥

त्वामाश्रित्य नरा व्रजन्ति सहसा वैकुण्ठकैलासयोः
आनन्दैविलासिनीं शशिशतानन्दाननां कारणाम् ।
मातः श्रीकुलकुण्डली प्रियकरे काली कुलोद्‌दीपने
तत्स्थानं प्रणमामि भद्रवनिते मामुद्धर त्वं पशुम् ॥३६॥

कुण्डलीशक्तिमार्गस्थं स्तोत्राष्टकमलाफलम् ।
यतः पठेत् प्रातरुत्थाय स योगी भवति ध्रुवम् ॥३७॥

क्षणादेव हि पाठेन कविनाथो भवेदिह ।
पठेत् श्रीकुण्डलो योगो ब्रह्मलीनो भवेत् महान् ॥३८॥

इति ते कथितं नाथ कुण्डलीकोमलं स्तवम् ।
एतत्स्तोत्रप्रसादेन देवेषु गुरुगीष्पतिः ॥३९॥

सर्वे देवाः सिद्धियुताः अस्याः स्तोत्रप्रसादतः ।
द्विपरार्द्ध चिरंजीवी ब्रह्मा सर्वसुरेश्वरः ॥४०॥

त्वष्टापि मम निकटे स्थितो भगवतीपतिः ।
मां विद्धि परमां शक्तिं स्थूलसूक्ष्मस्वरुपिणीम् ॥४१॥

सर्वप्रकाशकरणीं विन्ध्यपर्वतवासिनीम् ।
हिमालयसुतां सिद्धां सिद्धमन्त्रस्वरुपिणीम् ॥४२॥

वेदान्तशक्तितन्त्रस्थां कुलतन्त्रार्थगामिनीम् ।
रुद्रयामलमध्यस्थाम स्थितिस्थापकभाविनीम् ॥४३॥

पञ्चमुद्रास्वरुपाञ्च शक्तियामलमालिनीम् ।
रत्नमालावलाकोट्यां चन्द्रसूर्यप्रकाशिनीम् ॥४४॥

सर्वभूतमहाबुद्धिदायिनीं दानवापहाम् ।
स्थित्युत्पत्तिलयकारीं करुणासागरस्थिताम् ॥४५॥

महामोहनिवासाढ्यां दामोदरशरीरगाम् ।
छत्रचामररत्नाढ्य महाशूलकाराम पराम् ॥४६॥

ज्ञानदां वृद्धिदां ज्ञानरत्नमालाकलापदाम् ।
सर्वतेज स्वरुपाभामनन्तकोटिविग्रहाम् ॥४७॥

दरिद्रधनदाम लक्ष्मीं नारायणमनोरमाम् ।
सदा भावय शम्भो त्वं योगनायकपण्डित ॥४८॥

N/A

References : N/A
Last Updated : April 08, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP