अतः प्रातः समुत्त्थाय पशुरुत्तपण्डितः ।
गरुणां चरनाम्भोजमङुलं शीर्षपङ्कजे ॥१३॥

विभाव्य पुनरेकं हि श्रीपादं भावयेद्‍ यदि ।
पूजयित्वा च वीरं वै उपहौरर्न मे स्तवैः ॥१४॥

त्रैलोक्यं तेजसा व्याप्तं मण्डलस्थां महोत्सवाम् ।
तडित्कोटिप्रभादीप्तिं चन्द्रकोटिसुशीतलाम् ॥१५॥

सार्द्धत्रिवलयाकारां स्वयम्भूलिङुवेष्टिताम् ।
उत्त्थापयेन्महादेवीं महारक्तां मनोन्मयीम् ॥१६॥

श्वासोच्छ‌‍वासद्वयावृत्तिं द्वादशाङ्‌गुलरुपिणीम् ।
योगिनीं खेचरीं वायुरुपां मूलाम्बुजस्थिताम् ॥१७॥

चतुर्वर्णस्वरुपान्तां वकारादिषसान्तकाम् ।
कोटिकोटिसहस्त्रार्ककिरणा कुलमोहिनीम् ॥१८॥

महासूक्ष्मपथपान्तवान्तरान्तरगामिनीम् ।
त्रैलोक्यरक्षितां वाक्यदेवताम शम्भुरुपिणीम् ॥१९॥

महाबुद्धिप्रदां देवीं सहस्त्रदलगामिनीम् ।
महासूक्ष्मपथे तेजोमयीं मृत्युस्वरुपिणीम् ॥२०॥

कालरुपां सर्वरुपां सर्वत्र सर्वचिन्मयीम् ।
ध्यात्वा पुनः पुनः शीर्षे सुधाब्धौ विनिवेष्टिताम् ॥२१॥

सुधापानं कारयित्वा पुनः स्थाने समानयेत् ।
समानयनकाले तु सुषुम्यामध्यमध्यके ॥२२॥

अमृताभिप्लुतां कृत्वा पुनः स्थानेषु पूजयेत् ।
ऊद्‌र्ध्वोद्‌गमनकाले तु महातेजोमयीं स्मरेत् ॥२३॥

प्रतिप्रयानकाले तु सुधाधाराभिराप्लुताम् ।
महाकुलकुण्डलिनीममृतानन्दविग्रहाम् ॥२४॥

ध्यात्वा ध्यात्वा पुनर्ध्वात्वा सर्वसिद्धिश्वरो भवेत् ।
तस्मिन्स्थाने महादेवीम विभाव्य किरणोज्ज्वलाम् ॥२५॥

अमृतानन्दमुक्तिं तां पूजयित्वा शुभां मुदा ।
मानसोच्चारबीजेन मायां वा कामबीजकम् ॥२६॥

पञ्चाशद्‌वर्णमालाभिर्ज्जप्त्वा नुलोमसत्पथा ।
विलोमेन पुनर्जप्त्वा सर्वत्र जयदं स्तवम् ॥२७॥

पठित्वा सिद्धिमाप्नोति तत्स्तोत्रं श्रृणु भैरव ॥२८॥

N/A

References : N/A
Last Updated : April 08, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP