सामानुष्ठानः - मंत्र ८

उपासना विभागातील मंत्र सिद्ध केल्यास त्याची प्रचिती लगेचच मिळते, या विभागात अनुष्ठानासाठीचे मंत्र आहेत.


अथ पाद ॥ ॐ इं हं उग्रं - ष्णुं - श्रीनृसिंहं नमाम्यहम् ॥
ॐ इं हं ज्वलन्तं - खं श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं नृसिंह - द्रं श्रीनृसिंह नमाम्यहम् ॥
ॐ इं हं मृत्यु - अहम् श्रीनृसिंहं नमाम्यहम् ॥
अथ समग्रम् । ॐ इं हं उग्रं - म्यहं हं इं ॐ श्रीनृसिंहं नमाम्यहम् ॥
इति षोडश ॥
एवं ब्रह्मादि द्वात्रिशं - द‌व्यूहात्मकं षोडश नमस्कारः ॥ यथा ॥
ॐ इं हं उग्रं ॐ ब्रह्मादि द्वत्रिशंद्‍व्यूहात्मकं श्रीनृसिंहाय नमः ॥ एवं सर्वत्र ॥
ॐ इं हं वीरं ॐ ब्रह्मादि द्रात्रिश ॥ ॐ इं हं ज्वलन्त ॐ ब्रह्मादि. ॥ ॐ इं हं सर्वतोमुखं ॐ ब्रह्मादि. ॥
ॐ इं हं भद्रं ॐ ब्रह्मादि द्वा, ॥ ॐ इं हं मृत्युमृत्युं ॐ ब्रह्मादि ॥ ॐ इं हं नमामि ॐ ब्रह्मादि द्वा. ॥
ॐ इं हं अहं ॐ ब्रह्मादि द्वात्रिंशव्यूहात्मकं श्रीनृसिंहाय नमामि ॥
इति पादोस्ति ॥
ॐ इं हं उग्रं ष्णुं ॐ ब्रह्मादि ॥ ॐ इं हं ज्वलं - खं ॐ ब्रह्मादि ॥ ॐ इं हं नृसिं - द्रं ॐ ब्रह्मादि ॥
ॐ इं हं मृत्यु - ह्म ॐ ब्रह्मादि ॥ इति पोसोपास्ति ॥
ॐ इं हं उग्रं - हं इं ॐ ॐ ब्रह्मादि द्वात्रिंशद्‌व्यूहात्मकं श्रीनृसिंहं नमाम्यहम‍ ॥
इति द्वात्रिंशन्नमस्कारमन्त्राः ॥

अथ पंचव्यूह अविलंबेन श्रीनृसिंहसाक्षात्कारिणी श्रौतस्तुती विदधीत ॥ ईशानादि दिग्दलक्रमेण ॥ तथा हि ॥
यो वैत्यादि द्वात्रिंशन्मंत्राणां ब्रह्मा ऋषिः ॥ नाना छंदासि ॥ श्रीनृसिंहो देवता ॥ श्रीनृसिंहप्रीत्यै स्तवने विनियोगः ॥
ॐ उं ॐ ॐ यो वै नृसिंहोदेवो भगवान्यश्च ब्रह्मा तस्मै वै नमोनमः ॥
ॐ ग्रं ॐ ॐ यो वै नृसिंहो देवो भगवान्यश्च विष्णुस्तमै वै नमोनमः ॥
ॐ विं ॐ ॐ यो वै नृसिंहो देवो भगवान्यश्च महेश्वरस्तमै वै नमोनमः ॥
ॐ रं ॐ ॐ यो वै नृसिंहो देव भगवान यश्च पुरुषतस्मै वै नमोनमः ॥
ॐ मं ॐ ॐ यो वै नृसिंहो देवो भगवान्यश्च विश्वेश्वरस्तस्मै वै नमोनमः ॥
ॐ हां ॐ ॐ यो वै भगवान्या सरस्वती तस्मै वै नमोनमः ॥
ॐ विं ॐ ॐ यो वै नृ. - न्या श्रीस्तस्मै, - ॥
ॐ ष्णुं ॐ ॐ यो वै नृ. न्या गौरी तस्मै ॥
ॐ ज्वं ॐ ॐ यो वै - न या प्रकृतिस्तस्मै ॥
ॐ लं ॐ ॐ यो वै नृ, - न् या विद्यास्तस्मै वै ॥
ॐ तं ॐ ॐ यो वै नृ - न् या विद्यास्तस्मै वै ॥
ॐ तं ॐ ॐ यो वे नृ - न् यश्च ओंकारस्तस्मै वै नमोनमः ॥
ॐ सं ॐ ॐ यो वै नृ. - न् याः चतुस्त्रौर्धमात्रास्तस्मै वै. ॥
ॐ र्वं ॐ ॐ यो वै नृ. - न् ये वेदाः साङा सशाखाः तस्मै वै - ॥
ॐ तों ॐ ॐ यो वै नृ. - न् ये च पंचाग्नयस्तस्मै ॥
ॐ मुं ॐ ॐ यो वै नृ. - न् याः सप्तव्याह्रतयस्तस्मै ॥
ॐ खं ॐ ॐ यो वै नृ. - न् ये चाष्टौ लोकपालाः तस्मै - ॥
ॐ नृ ॐ ॐ यो वै नृ. - न् ये चाष्टौ वसवस्तस्मै - ॥
ॐ सिं ॐ ॐ यो वै नृ. - न् ये च रुद्रास्तस्मै वै नमोनमः ॥
ॐ हं ॐ ॐ यो वै नृ. - न् ये चादित्यास्तस्मै ॥
ॐ भीं ॐ ॐ यो वै नृ. - न् ये चाष्ट्ॐ ग्रहास्तस्मै ॥
ॐ षं ॐ ॐ यो वै नृ. - न् यानि पंचमहाभूतानितस्मै - ॥
ॐ णं यो वै नृ. - न् यश्च कालस्तस्मै- ॥
ॐ त्युं ॐ ॐ यो वै नृ. - न् यश्च आंतकस्तस्मै ॥
ॐ मृं ॐ ॐ यो वै नृ. - न् यश्च विराट्‌ पुरुषस्तस्मै ॥
ॐ म्यं ॐ ॐ यो वै नृ. - न् यश्च जीवस्तस्मै ॥
ॐ हं ॐ ॐ यो वे नृसिंहो देवो भगवान्यश्च सर्व्म तस्मै वै नमोनमः ॥
अस्यास्तुर्माहात्म्यं भगवान् श्रीनृसिंहैकवेद्यम् ॥ सुक्रुत्पुरश्चरणो महाविष्णुर्भवति महाविष्णु र्भवतीति द्विरावृत्यां श्रुतिः ॥
अथाभेदस्य प्रतिपत्तये सच्चिदानंदानंतात्मपदपूर्वा स्तुतिमन्त्रा ॥ तच्चेत्थम् ॥
ॐ उग्रं सच्चिदानंदपूर्णं प्रत्यक् सदात्मानं नृसिंह परमात्मानं पर ब्रह्माहं नमामि ॥
ॐ वीरं सच्चिदानंदपूर्ण प्रत्यक्सदात्मानं नृसिंह परमात्मानं परं ब्रह्माहं नमामि ॥
ॐ महाविष्णुं सच्चिदानंदपूर्णं प्रत्यक्सदात्मानं नृसिंह परमात्मानं परं ब्रह्माहं नमामि ॥
ॐ ज्वलन्तं सच्चिदनंद प्रत्यानचिंदा - ॥
ॐ सर्वतोमुखं सच्चिदानंद - ॐ नृसिंह सच्चिदानंद - ॥
ॐ भीषणं सच्चिदानंद - ॥ ॐ भद्र सच्चिदनंद ॥
ॐ मृत्युमृत्युं सच्चिदानंदपूर्ण प्रत्यक्सदात्मानं नृसिंह परमात्मानं परं ब्रह्माहं नमामि ॥
इति सन्मत्रनवकम् ॥

अर्थाचन्नवकम्
ॐ उग्रं सच्चिदानंद - प्रत्यक् चिदात्मानं नृसिंह परमात्मानं परं ब्रह्माहं नमामि ॥
ॐ वीरं सच्चिदानंद - प्रत्यक् चिदात्मान - ॥
ॐ महाविष्णु सच्चिदानंद - प्रत्यक् चिदात्मानं - ॥
ॐ ज्वलंतं सच्चिदा - प्रत्यक् चिदा. ॥ ॐ सर्वतामुखं सच्चिदा - ॥
ॐ नृसिंह सच्चिदा - ॥
ॐ भीषणं सच्चिदा - ॥ ॐ भद्रं सच्चिदानंद - ॥
ॐ मृत्युमृत्युं सच्चिदानंदपूर्णं प्रत्यक् चिदात्मानं नृसिंह परमात्मानं परं ब्रह्माहं नमामि ॥
इति चिन्ममन्त्रनवकम् ॥
अथानदमन्त्रवकम् ॥ ॐ उग्रं सच्चिदानंदपूर्णं प्रत्यकानंदात्मानं नृसिंह परमात्मानं पर ब्रह्माहं नमामीति प्रतिपदं पठेत् ॥
वीरं २ महाविष्णु ३ ज्वलन्तं ४ सर्वतोमुखं ५ नृसिंह ६ भीषणं ७ भद्रं ८  मृत्युमृत्युं ९ इत्यानंदभन्त्रनवकम् ॥

N/A

References : N/A
Last Updated : March 25, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP