सामानुष्ठानः - मंत्र २

उपासना विभागातील मंत्र सिद्ध केल्यास त्याची प्रचिती लगेचच मिळते, या विभागात अनुष्ठानासाठीचे मंत्र आहेत.


ॐ ईं हं उग्रं. विष्णुं ॐ अशुक्लव ह्रदया. ॥ ततो द्वितीयपादं षष्ठाक्षरग्रहणसहितं षट्‌ स्वरोण गायेत् ॥ यथा । ज्वल ३४५६ म् उ । त ३४५६ म् अ । स ३४५६ म । र्व ३४५६ म. । तो ३४५६ उ. । मुख ३४५६ म् अ ॥ इति गीत्वा शिरसि पल्लवाकृतिं करं निधाय । यक्षगंधर्वाप्सरोगणैः सेवितमन्तरिक्षम् ॥ इति अन्तरिक्षलोकात्मकत्वं स्वशिरसि परिभाव्य । ऋग्यजुः सामार्थरुपः सूर्योत्तरादित्ये हिरण्यमयः पुरुषः ॥ इति सूर्यात्मतां परिभाव्य ॥ द्वितीयान्तरिक्षउकारः स यजुभिर्यजुर्वेदो विष्णुरुद्रास्त्रिष्टुप्‍  दक्षिणाग्निः प्रज्ञः सप्तांङएकोन विंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ इति स्वप्नावस्थां तैजसात्मकतां च परिभाव्य ॥ ज्वलन्तं खं ॐ र्‍हीं घृ त्यः श्रीं ऊं कृष्णवर्णा. शिरसे. ॥ स ईं पाहियऋजीषीतरुत्रः ॥ श्रियं लक्ष्मीमौपलामाल्मिकां गां ॥ षष्ठीं च यामिंद्रसेनेत्युताप्याहुस्तां विद्यां ब्रह्मयोर्निसरुपां तामिहायुषे शरणमहं प्रपद्ये ॥ इति श्रियादि सप्तभिः शक्तिभिरभिषिच्यमानं ईश्वरशिरोङुं भावयेत् ॥ अथ द्वितीय- चतुर्थाक्षरग्रहणसहितं तृतीयपादं गायेत् ॥ नृसी ३४५६ म् उ. । ह ३४५६ म् अ. । भी ३४५६ म. । ष ३४५६ म. । ण ३४५६ म् उ. । भद्र ३४५६ म् अ. । इति षट्‌स्वरेण गीत्वा शिखायामाबध्वमुष्टिमंगुष्ठं नीत्वा ॥ रसुद्रादित्यतैः सर्वै दैवैः सेवितं दिवम् ॥ इति द्युलोकात्मकतां सामानुष्टुप्‍ तृतीयपादस्य परमेश्वरशिखां च परिभाव्य ॥ ॐ औषधीनां प्रभवति तारापतिः सोमः ॥ इति सोमात्मकतां विभाव्य ॥ तृतीया द्यौः स मकारः ससामभिः सामवेदो रुद्रादित्याजगत्या हवनीयः ॥ इति तारतृतीय मात्रामाहवनीयात्मकतां च परिभाव्य ॥ यत्र सुत्पो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति तत्सुषुप्तं सुषुप्तस्थानएकीभूतः प्रज्ञानघन एवानन्दयोह्यानंदभुक् चेतोमुखः प्राज्ञस्तृतीयः पाद्‍ एष सर्वेश्वर एव सर्वज्ञ एषोन्तर्याम्येष योनिः सर्वस्य प्रभावाप्ययौहि भूतानां ॥ इति सुषुप्तावस्थां प्राज्ञात्मतां च परिभाव्य ॥ नृसि. भद्रं ॐ भूर्लक्ष्मी. दयात् । मं पिङलवर्णाय. शिखायै वषट्‍ ॥ ततः द्वितीय चतुर्थाक्षर- ग्रहणसहितं चतुर्थपादं नृसिंहगायत्रीमिश्रणसामं च गायेत् ॥ मृत्यू ३४५६ उ. । मृ ३४५६ अ. । त्यु ३४५६ म् । म. ३४५६ म. । मा ३४५६ उ. । म्यह ३४५६ म् अ. ॥ अथ नृसिंहगायत्री ॥ ॐ नृ ३४५६ उ. । सिं ३४५६ अ. । हा ३४५६ म. । य ३४५६ वी ३४५६ उ. । द्म हे ३४५६ अ. । वज्र ३४५६ उ. । न ३४५६ अ. । खा ३४५६ म. । य ३४५६ म. । धी ३४५६ उ. । महि ३४५६ अ. । तन्नः ३४५६ उ. । सिं ३४५६अ.। हः ३४५६ म. । प्र ३४५६ म. । चो ३४५६ उ. । दया ३४५६ त् अ. । अथ मिश्रणसाम ॥ इमा ३४५६ उ. । हं ३४५६ म् अ. । उ ३४५६ म. । ईं ३४५६ म् म. । मा ३४५६ उ. । हं ॐ ३४५६ म अ. । इति गीत्वा ॥ हस्तौ स्कंधयोर्निधाय ॥ ब्रह्मस्वरुपं निरंजनं परमव्योम्निकम् ॥ इति ब्रह्मस्वरुपमिति ब्रह्मलोकः ॥ सामानुष्टुप्‍ चतुर्थपादस्थ परमेश्वरस्य च ब्रह्मलोकात्मकतां परिभाव्य ॥ स ब्रह्मा स शिवः स हरिः स इंन्द्रः सोग्निः सोक्षरः परमः स्वरट्‍ ॥ इति परमात्मतां परिभाव्य ॥ यावसानेस्य व चतुर्थ्यर्ध्दमात्रा सा सामलोकॐकारः सा अथर्वणैर्मंत्रैरथर्वंवेदः संवर्त्तकोग्निरुपतांच परिभाव्यः ॥ न बहिःप्रज्ञं नान्तः प्रज्ञं । नोभयतः प्रज्ञं न प्रज्ञं नाप्रज्ञं व प्रज्ञानघनमहष्टमव्यवहार्यमानाह्यमलक्षणम- चिंन्त्यमव्यपदेश्यसे- कात्मप्रत्ययसारं प्रपंचोपशमं शिवमद्वैतं तच्चतुर्थवचस्य स भावयित्वा ॥ ॐ मृत्युं मृत्युं. हं हं ईं ॐ ॐ नृसिंहा. ॥ नन्नृसिं. त् ॥ ॐ हेमवर्णा. नेकवचा. ॥ इति हस्ताभ्यां कवचन्यसेत् ॥ चत्वारो वेदाः साङा सशाखाश्चत्वारः पादाश्चत्वार्यङुनि भवंति सप्रणवं सर्वं पश्चमं भवति ॥

N/A

References : N/A
Last Updated : March 24, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP