सामानुष्ठानः - मंत्र ७

उपासना विभागातील मंत्र सिद्ध केल्यास त्याची प्रचिती लगेचच मिळते, या विभागात अनुष्ठानासाठीचे मंत्र आहेत.


इदं ध्यानशतं नित्यं पठतः श्रृण्वतोपि वा । पुनर्भवभयं नास्ति परलोकभयं कुतः ॥१॥
सर्वैश्वर्यं ददातीह सन्तुष्टः परमेश्वरः । देहान्ते तारकं ब्रह्म व्याचष्टे कर्णमूलके ॥२॥
तदेव व्याप्तदामोयं कथं सन्तोष्यतां प्रभुम् । मा मन्यध्वमिति प्राज्ञा भक्तिग्राह्या हि देवता ॥३॥
तुलसीदलमात्रेण जलस्य चुलकेन तु । विक्रीणीते यमात्मानं भक्तोभ्यो भक्तवत्सलः ॥४॥
भवपाशं छिनत्येषः प्रददातात्यात्मनः पदम् । मानसार्चनमात्रेण भक्तिप्रीतो नृकेसरी ॥५॥
स्वर्धपालनं सम्यग्रद्रोहः सर्वजन्तुषु । श्रुत्वा भक्तिः परेशस्य मूलं सन्तोषकारणम् ॥६॥
ज्ञानयोगसहस्त्राद्धि भक्तियोगी विशिष्यते । इति संचिन्त्य संचिन्त्य भक्तिमग्रे कृता बुधैः ॥७॥
संवत्सरोषिते देयामिदं ध्यानं सुधार्मिके । न चाभक्तेन चाशान्तेन चाश्रद्धेन न चानृतौ ॥८॥
अस्थाने हि विनिर्मुक्ता मन्त्राः कृत्यास्तथैव च । तत्र निर्वीर्यता प्राप्य विनिघ्नन्ति प्रयोजनम् ॥९॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्म्नः ॥१०॥
इति श्रीरत्नमालाया श्रौतपद्धतौ ध्यानशतकं नाम चतुर्थः पटलः ॥६॥ श्रीनृसिंह ॥६॥

एवं साङं नृसिंह ध्यात्वा ॥ तदात्मकोहमिति भावयेत् ॥
अथ पुरश्चरणोपास्तिर - भिधीयते ॥
तत्रे प्रथमस्तावस्त्पुष्पांञ्जलीमन्त्राः ॥
तन्मंत्रैर्महाचक्रं वर्त्तिनो ब्रह्यादि द्वात्रिंशद्‍व्यूदेवतान्मूलं व्यूहं
चाष्टचत्वारिंशन्मन्त्रैः प्रत्येकं मानसकुसुमाञ्जलिनोपासीत ॥ तथा हि ॥
ॐ उं ॐ ॐ नमो भगवते ब्रह्मणे श्रीनृसिहाय नमः ॥ पुष्पाञ्जलिं समर्पयामि ॥ एवं सर्वत्र ॥
ॐ ग्रं ॐ ॐ नमो भगवते विष्णवे श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ वीं ॐ ॐ नमो भगवते महेश्वराय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ रं ॐ ॐ नमो भगवते पुरुषाय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ मं ॐ ॐ नमो भगवते ईश्वराय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ हां ॐ ॐ नमो भगवते सरस्वत्यै श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ बिं ॐ ॐ नमो भगवते श्रीयै श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ ष्णुं ॐ ॐ नमो भगवते गौर्यै श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ ज्वं ॐ ॐ नमो भगवते प्रकृत्यै श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ लं ॐ ॐ नमो भगवते विद्यायै श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ तं ॐ ॐ नमो भगवते ॐ काराय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ सं ॐ ॐ नमो भगवते चतुसृभ्योर्धमात्राभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ तों ॐ ॐ नमो भगवते पञ्चभ्यो अग्निभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ मुं ॐ ॐ नमो भगवते सप्तभ्यो व्याह्यतिभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ खं ॐ ॐ नमो भगवते अष्टभ्यो लोकपालेभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ नृं ॐ ॐ नमो भगवते अष्टभ्यो वसुभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ सिं ॐ ॐ नमो भगवते रुद्रेभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ हं ॐ ॐ नमो भगवते आदित्येभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ भीं ॐ ॐ नमो भगवते अष्टभ्यो ग्रहेभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ षं ॐ ॐ नमो भगवते पंचभ्यो महाभूतेभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ णं ॐ ॐ नमो भगवते कालाय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ भं ॐ ॐ नमो भगवते मनवे श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ द्रं ॐ ॐ नमो भगवते मृत्युवे श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ मृं ॐ ॐ नमो भगवते यमाय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ त्युं ॐ ॐ नमो भगवते अन्तकाय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ मृं ॐ ॐ नमो भगवते प्राणाय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ त्युं ॐ ॐ नमो भगवते सूर्याय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ नं ॐ ॐ नमो भगवते सोमाय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ मां ॐ ॐ नमो भगवते विराट्‌ पुरुषाय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ म्यं ॐ ॐ नमो भगवते जीवाय श्रीनृसिंहाय नमः पुष्पाजलिं समर्पयामि ॥
ॐ हं ॐ ॐ नमो भगवते सर्वस्मै श्रीनृसिंहाय नमः पुष्पाजलिं समर्पयामि ॥

अथ मूलव्यूहे ॥
ॐ इं हं उग्राय श्रीनृसिंहाय  पुष्पाजलिं समर्पयामि ॥
ॐ ईं हं वीराय श्रीनृसिंहाय  पुष्पाजलिं समर्पयामि ॥
ॐ इं हं महाविष्णवे श्रीनृसिंहाय  पुष्पाञ्जलिं समर्पयामि ॥
ॐ इं हं ज्वलन्ते श्रीनृसिंहाय  पुष्पाजलिं समर्पयामि ॥
ॐ इं हं सर्वतोमुखाय श्रीनृसिंहाय  पुष्पाजलिं समर्पयामि ॥
ॐ इं हं भद्राय श्रीनृसिंहाय  पुष्पाजलिं समर्पयामि ॥
ॐ इं हं मृत्युमृत्यवे श्रीनृसिंहाय  पुष्पाञ्जलिं समर्पयामि ॥
ॐ इं हं नमस्कार्याय श्रीनृसिंहाय  पुष्पाजलिं समर्पयामि ॥
ॐ इं हं आत्मने श्रीनृसिंहाय नमः  पुष्पाजलिं समर्पयामि ॥
इति पदानि॥

अथ पादाः ॥ ॐ इं हं उग्र - विष्णूम हं इं ॐ श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ इं हं ज्वलन्तं - मुखम् हं इं ॐ श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ इं हं नृसिंह - भद्रं हं इं ॐ श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
ॐ इं हं मृत्युं - म्यहं हं हं ईं ॐ श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥
इति पदोपास्ति ॥
ॐ इं हं उग्रं - खं ॥ नृसिंह - म्यहं हं हं इं ॐ श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥ एवं व्यूहद्वये च पुष्पाञ्जलिं प्रकल्पयेत् ॥

अथ उत्तरतापिनियोक्त मन्त्रैः मूलव्यूहे मालात्रयं समर्पयेत् ॥
ॐ अं हं सात्मकाय अपामन्गेस्तेजसा दीप्यमानः स नो मृत्योस्त्रायतां नमो ब्रम्हणे विश्वनाभिः ॥
ॐ नमो भगवते नृसिंहात्मने ब्रह्मणे व्यप्ततमाकाराय सर्वसाक्षिणे परमेश्वराय सर्वगताय अद्वयाय व्याततमाय मायिने ॥
तत्सवितुः ऋक् ॥ अं उग्रं अ अं वीरं अ अं महाविष्णुं अ अं ज्वलन्तं अ अं सर्वतोमुखं अ अं नृसिंह अ अं भीषण अ अं भद्रं अ अं मृत्युमृत्युं अ अं नमामि अ अं अहं अ ॥ ॐ तत्सन्नमो ब्रह्मणे तत्सत् ॐ नमः ॥
ॐ नमो अजराय अमराय अमृताय अभयाय अशोकाय अमोहाय अनशनाय अपिपासाय अद्वैताय ॐ ह्रीं हंसः सोहं स्वाहा अं सर्वप्रकाशकाय कृत्रिमपूर्णाहंकाराय सर्वाय सर्वान्तराय सर्वात्मने अद्वयाय प्रकाशप्रकाशकाय ॐ नमो ब्रह्मणे अं नमः सर्वसंहर्त्रे सततमहिम्ने ॥
अं ह उग्रं वीरं - म्यहं ॥ ॐ ॐ नम इति अनेनोङ्कामन्त्रेण देवस्य वामबाहुमूले विचित्रिमन्त्ररचिताम विचित्रमालां प्रयच्छेत् ॥१॥
ॐ उं उग्रं वीरं - म्यहम् ॥
ॐ नमो भगवे नृसिंहात्मने ब्रह्मणे विष्णवे सर्वोत्कृष्टमोंकाराय परमार्थसत्यस्वरुपाय स्वप्रकाशाय असङाय अनन्यदर्शिने अद्वयाय उत्कृष्टाय ॥ नारायणाय विद्महे वासुदेवाय धीमहि ॥ तन्नो विष्णुः प्रचोदयात् ॥ उं उग्रं उ । उं वीरं उ । उं महाविष्णुं उ । उ ज्वलन्तं उ । उं सर्वतोमुखं उ । उं नृसिंह उ । उं भीषणं उ । उं भद्रं उ । उं मृत्युमृत्युं उ । उं नमामि उ । उं अहं उ ॥
ॐ नमो भगवते वासुदेवाय ॐ नमः ॥
उं उत्कृष्टाय उदुत्पादकाय उदुत्प्रवेष्ट्रे उत्थापायित्रे उद्रष्ट्रे उत्कर्जे उत्पथवारकाय उद्वसनाय उदुद्‌भ्रान्तकाय उदुत्तीर्णाविकृत्तये ॥
ॐ नमो नारायणाय उं सर्वनिर्णायकाय अकृत्रिमपूर्णोन्मेषोकाराय ॥
ॐ नमो विष्णवे उं नमः सर्व विचिकित्सानिरासकपूर्णॊन्येषमहिम्ने हरिः ॥ उग्रं वीरं - हं ॥
उं ॐ नम इति अनेनोंकारमन्त्रेण भगवतः कण्ठे आपादलम्बिनीं मालां दद्यात् ॥२॥
ॐ त्र्यम्बकं ऋक् ॥
ॐ नमो भगवते नृसिंहात्मने परब्रह्मणे देवाय रुद्राय महाविभूतिमर्कराय महात्मने
अभिन्नरुपाय स्वप्रकाशाय प्रत्यक्ब्रह्मणे व्याप्ततमाय उत्कृष्टतमाय सर्वप्रत्यक्रमाय सर्वज्ञाय महामायाविभूतये ॥ तत्पुरुषाय विद्महे ऋक् ॥ मं उग्रं मः ॥
मं वीरं मः । मं महाविष्णुं मः । मं ज्वलन्तं मः । मं सर्वतोमुखं मः । मं नृसिंह मः । मं भीषणं मः । मं भद्रं मः । मं मृत्युमृत्युं मः । मं नमामि मः । मं अहं मः ॥ ॐ र्‍हीं ह्रौं नमः शिवाय हंसः सोहं ॐ नमो भगवते महसेमानाय मुक्ताय महादेवाय महेश्वराय महासते महाचित्ते महानंदाय महाप्रभवे ॐ र्‍हीं ह्रौं नमः शिवाय मं सर्वमहते ब्रह्ममलंकाराय सर्वजगन्मया सच्चिदानन्दरुपाय वाङमनोगोचरातीताय आनन्दानुभवस्वरुपाय अंत्यप्रकाशाय ॥
ॐ नमः शिवाय मं नमः सर्वमनोद्रष्ट्रे सर्वनिर्वाहकाय सर्वप्रत्यूहकाय सर्वसम्पीडकाय सर्व संज्वालकाय सर्वभक्षकाय स्वात्मरुपदात्रेत्युग्रायातिवीरायातिमहाविष्णवेतिज्वलतेति सर्वतोमुखायाति नृसिंहायाति भीषणायाति भद्रायाति मृत्युमृत्यवेति नमामि नेत्यंहंकराय स्वमहिमस्थाय हरः ॥ उग्रं - हम् ॥ मं ॐ नम इति अनेन मकारमन्त्रेण भगवतो दक्षिनबाहुमूले मालां प्रयच्छेत् ॥३॥
इति मूलव्यूहे मालात्रयं समर्प्य द्वात्रिंशन्नमस्कारमन्त्राः ॥ तथा हि ॥ ॐ इं हं उग्रं श्रीनृसिंह नमाम्यहम् ॥ ॐ इं हं वीरं श्रीनृसिंह नमाम्यहम् ॥ ॐ इं हं महाविष्णुं श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं ज्वलन्तं श्रीरनृसिंह नमाम्यहम् ॥ ॐ इं हं सर्वतोमुखं श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं नृसिंह नमाम्यहम् ॥ ॐ इं हं भीषणं श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं भद्रं श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं मृत्युमृत्युं श्रीनृसिंह नमाम्यहम् ॥ ॐ इं हं नमामि श्रीनृसिंह नमाम्यहम् ॥ ॐ इं हं अहं श्रीनृसिंह नमाम्यहम् ॥

N/A

References : N/A
Last Updated : March 24, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP