प्रथमप्रश्ने - द्वितीयोध्यायः


‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत.


प्रागुपनयनात्कामचारः कामवादः कामभक्षः ॥१॥
अहुतात् ॥२॥
ब्रह्मचारी ॥३॥
यथोपपादितमूत्रपुरीषो भवति ॥४॥
नास्याऽऽचमनकल्पो विद्यते ॥५॥
अन्यत्रापमार्जनप्रधावनावोक्षणेभ्यः ॥६॥
न तदुपस्यर्शनादशौचम् ॥७॥
नत्वेवैनमग्निहवनबलिहरणयोर्नियुञ्ज्यात् ॥८॥
न ब्रह्माभिव्याहारयेदन्यत्र स्वधानिनयनात् ॥९॥
उपनयनादिर्नियमः ॥१०॥
उक्तं ब्रह्मचर्यम् ॥११॥
अग्नीन्धनभैक्षचरणे ॥१२॥
सत्यवचन् ॥१३॥
अपामुपस्पर्शनम् ॥१४॥
एके गोदानादि ॥१५॥
बहिःसंध्यत्वं च ॥१६॥
तिष्ठेत्पूर्वामासीतोत्तरां सज्योतिष्याज्योतिषो दर्शनाद्वाग्यतः ॥१७॥
नाऽऽदित्यमीक्षेत ॥१८॥
वर्जयेन्मधुमांसगन्धमाल्यदिवास्वप्नाभ्यञ्जन -
यानोपानच्छत्रकामक्रोधलोभमोहवादवादनस्नान -
दन्तधावनहर्षनृत्यगीतपरिवादभयानि ॥१९॥
गुरुदर्शने कण्ठप्रावृतावसक्‍थिकापा -
श्रयणपादप्रसारणानि ॥२०॥
निष्ठीवितहसितविष्कम्भितावस्फोटनानि ॥२१॥
स्त्रीप्रेक्षणालम्भने मैथुनशङ्‌कायाम् ॥२२॥
द्यूतं हीनसेवामदत्तादानं हिंसाम् ॥२३॥
आचार्यतत्पुत्रस्त्रीदीक्षितनामानि ॥२४॥
शुक्लवाचो मद्यं नित्यं ब्राह्मणः ॥२५॥
अधःशय्यासनी पूर्वोत्थायी जघन्यसंवेशी ॥२६॥
वाग्बाहूदरसंयतः ॥२७॥
नामगोत्रे गुरोः समानतो निर्दिशेत् ॥२८॥
अर्चिते श्रेयसि चैवम् ॥२९॥
शय्यासनस्थानानि विहाय प्रतिश्रवणम् ॥३०॥
अभिक्रमणं वचनाददृष्टेन ॥३१॥
अधस्थानासनस्तिर्यग्वातसेवायां गुरुदर्शने चोत्तिष्ठेत् ॥३२॥
गच्छन्तमनुव्रजेत् ॥३३॥
कर्म विज्ञाप्याऽऽख्याय ॥३४॥
आहूतोऽध्यायी ॥३५॥
युक्तः प्रियहितयोः ॥३६॥
तद्भार्यापुत्रेषु चैवम् ॥३७॥
नोच्छिष्टाशनस्नापनप्रसाधनपादप्रक्षा -
लनोन्मर्दनोपसंग्रहणानि ॥३८॥
विप्रोष्योपसंग्रहणं गुरुभार्याणाम् ॥३९॥
नैके युवतीनां व्यवहारप्राप्तेन ॥४०॥
सार्ववर्णिकभैक्ष्यचरणमभिशस्तपतितवर्जम् ॥४१॥
आदिमध्यान्तेषु भवच्छब्दः प्रयोज्यो वर्णानुक्रमेण ॥४२॥
आचार्यज्ञातिगुरु (स्वे )ष्वलाभेऽन्यत्र ॥४३॥
तेषां पूर्वं पूर्वं परिहरेत् ॥४४॥
निवेद्य गुरवेऽनुज्ञातो भुञ्जीत ॥४५॥
असंनिधौ तद्भार्यापुत्रसब्रह्मचारिभ्यः ॥४६॥
वाग्यतस्तृप्यन्नलोलुप्यमानः संनिधायोदकम् ॥४७॥
शिष्यशिष्टिरवधेन ॥४८॥
अशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम् ॥४९॥
अन्येन घ्नन्‍राज्ञा शास्यः ॥५०॥
द्वादश वर्षाण्येकवेदे ब्रह्मचर्यं चरेत् ॥५१॥
प्रतिद्वादश वा सर्वेषु ॥५२॥
ग्रहणान्तं वा ॥५३॥
विद्यान्ते गुरुरर्थेन निमन्त्र्यः ॥५४॥
कृत्वाऽनुज्ञातस्य वा स्नानम् ॥५५॥
आचार्यः श्रेष्ठो गुरुणां मातेत्येके (मातेत्येके ) ॥५६॥
इति श्रीगौतमीयविवृतौ हरदत्तविरचितायां मिताक्षरा -
टीकायां द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP