द्वितीयोऽध्याय: - श्लोक १०१ ते १२०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


गुरोरधो लघु: स्थाप्य: पुरस्तादूर्ध्व वन्न्यसेत। गुरुभि: पश्चिमे पूर्वे सर्वलघ्ववधिर्विधि: ॥१०१॥

स्यादलिन्दो लघुस्थाने नालिंदं गुरुमाश्रितम। प्रदक्षिणैर्गृहद्वारादा लिदैर्दशषंविधा ॥१०२॥

ध्रुवसंज्ञं गृहं व्याद्यं धनधान्यसुखप्रदम। धान्यं धान्यपदंनृणां जयं स्याद्विजयप्रदम ॥१०३॥

नन्दं स्त्रीहानिदं नूनं खरं सम्पद्विनाशनम। पुत्रपौत्रप्रदं कांतं श्रीपदं स्यान्मनोरमम ॥१०४॥

सुवक्रं भोगदं नूनं दुर्मुखं विमुख प्रदम। सर्वदु:खप्रदं क्रूरं विपुलं शत्रुभीतिदम ॥१०५॥

धनदं धनदं गेहं क्षयं सर्वक्षयावहम॥आक्रन्दं शोकजनकं विपुलं श्रीयश:प्रदम ॥१०६॥

विपुलं नाम सदृशं धनदं विजयाभिधम ॥१०७॥

प्रदक्षिणे सप्तमुखादलिन्दं विद्याल्लघुस्थानसमाश्रितं च। गृहस्य पूर्वादिगतेष्वलिन्देष्वेवं भवेयुर्दश षट च भेदा: ॥१०८॥

भवेयुर्न शुभालिन्दं गृहं कापालसंज्ञकम। विस्ताराद्द्विगुणं गेहं गृहस्वामिविनाशनम ॥१०९॥

निर्थकम तद्गृहं स्याद्भयं वा राजसंभवम। केचिदलिन्दकं द्वारं प्रवन्दति मनीषिण: ॥११०॥

केचिदलिन्दं शालां च केचिच्चालिन्दकञ्च तत। गृहबाह्यस्थिता: काष्ठा गृहमत्यन्तनिर्गता: ॥१११॥

काष्ठा काष्ठस्य यद्गेहं तद्वाचा‍ऽलिन्दसंज्ञकम। गृहाद्वहिश्च ये काष्ठा गृहस्यान्तर्गताश्च ये ॥११२॥

तेषां कोष्ठीकृतं तिर्यग्गेहञ्चालिन्दसंज्ञकम। स्तम्भ नं गृहाद्वाह्यान्निर्गत काष्ठनिर्मितम ॥११३॥

मध्यादूर्ध्वगतं गेहं तच्च वालिन्दसंज्ञकम। यत्रालिन्द्ञ्च तत्रैव द्वारमार्ग प्रशस्यते ॥११४॥

अलिन्दं द्वारहीनंञ्च गृहकोटी समं स्मृतम। यत्रालिन्दं तत्र शाला तत्र द्वारे च शोभनम ॥११५॥

शालालिन्दव्दारहीनं न गृहं कारयेद्बुध:। यद्वास्तु च विस्तार: सैवोच्छ्राय: शुभ: स्मृता: ॥११६॥

शूकशालो गृह: कार्यो विस्ताराद्द्विगुणो दश। चतु:शालगृहस्तैवमुच्छ्रा व्याससम्मित: ॥११७॥

विस्ताराद्द्विगुणं दैर्घ्यमेकशाले प्रशस्यते। विस्तीर्णं यद्भवेद्गेहं तदूर्ध्व त्वेकशालकम ॥११८॥

द्विशाले द्विगुणं प्रोक्तं त्रिशाले त्रिगुणं तथा। चतुश्शाले पञ्च्गुणं तदूर्ध्व नैव कारयेत ॥११९॥

शिखा चैव त्रिभागं तु गृहं चोत्तमसंज्ञकम। एकं नागोडुसंशुद्ध्या द्वे च दक्षिणपश्चिमा ॥१२०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP