द्वितीयोऽध्याय: - श्लोक ८१ ते १००

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


निधनाख्या तु या तारा सर्वथा निधनप्रदा। विवर्ज्यतारकास्वेतन्निर्माणमशुभप्रदम ॥८१॥

प्रत्यरिस्तूग्रभयदा त्रिविंशर्क्षे तु मृत्युदा। निधनाख्या तु या तारा स्त्रीसुतार्तिप्रदायिनी ॥८२॥

कुर्वन्नज्ञानतो मोहाद्दु:खभागव्याधिभाग्भवेत। तिथौ रिक्ते दरिद्रत्व दर्शे गर्भनिपातनम ॥८३॥

कुयोगे धनधान्यादिनाश: पातश्च म्रृत्युद:। वैधृति: सर्व नाशाय नक्षत्रैक्ये तथैव च ॥८४॥

आयुर्विहीने गेहे तु दुर्भगत्वं प्रजायते। नाडीवेधो न शुभदस्तारा रोगभयप्रदा ॥८५॥

गणवैरे पुत्रहानिर्धनहानिस्तथैव च। योनौ कलिर्महादु:ख यमांशे मरणद्वयम ॥८६॥

नक्षत्रैक्ये स्वामिमृत्युर्वर्णे वंशविनाशनम। पापवारे दरिद्रत्वं शिशूनां मरणं तथा ॥८७॥

केचिच्छनि प्रशंसन्ति चौरभीतिस्तु जायते। स्वामिहस्तप्रमाणेन गृहं कुर्याद्वरानने।

रेखादिहस्तपर्यंतमोजसंख्या प्रशस्यते ॥८८॥

करमानादधिकं चेत्तदांगुलानि प्रदाय हित्वा च। क्षेत्रफलं गणितेन प्रसाधयेदिष्टसिद्व्यर्थम ॥८९॥

करमा नादधिकं चेदंगुलानि प्रसाधयेत। दीर्घे देयानि वा नूनं न विस्तीर्णे कदाचन ॥९०॥

अंगुलै: कल्पिता नाभिर्वर्गीकृत्य पदं भवेत। प्राप्तहस्तादिमानं स्यात्कुर्यादापतनं तत: ॥९१॥

एकादशकरादूर्ध्व यावद्द्वात्रिंशहस्तकम। तावदायादिकं चिंत्यं तदूर्ध्वं नैव चिन्तयेत ॥९२॥

आयव्ययौ मासशुद्धिं न जीर्णे चिन्तयद्गृहे। शिलान्यासं प्रकुर्वीत मध्ये तस्य विधानत: ॥९३॥

ईशान्यां देवतागेहं पूर्वस्यां स्नानमंदिरम। आग्नेय्यां पाकसदनं भण्डारागारमुत्तरे ॥९४॥

आग्नेयपूर्वयोर्मध्ये दधिमन्थनमदिरम। अग्निप्रेतेशयोर्मध्ये आज्यगेहं प्रशस्यते ॥९५॥

याम्यनैऋत्ययोमध्ये पुरीषत्यागमन्दिरम। नैऋत्याम्बुपयोर्मध्ये विद्याभ्यासस्य मंदिरम ॥९६॥

पश्चिमानिलयोर्मध्ये रोदनार्थ गृहं स्मृतम। वायव्योत्तरयोर्मध्ये रतिगेहं प्रशस्यते ॥९७॥

उत्तरेशानयोर्मध्ये औषधार्थ तु कारयत। नैऋत्यां सूतिकागेहं नृपाणां भूतिमिच्छताम ॥९८॥

आसन्नप्रसवे मासि कुर्याच्चैव विशेषत:। तद्वत्प्रसवकाले स्यादिति शास्त्रेषु निश्चय: ॥९९॥

मासे तु नवमे प्राप्ते पूर्वपक्षे शुभे दिने। प्रसूतिसम्भवे काले गृहारम्भणमिष्यते ॥१००॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP