द्वितीयोऽध्याय: - श्लोक १ ते २०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


अथ स्वप्नविधि: ॥
गणेश लोकपालांश्व पृथिवीं च विशेषत:। ग्रहांश्च कलशे पूज्य यथामन्त्रं यथोदितम ॥१॥

यथाकल्पमुपस्कृत्य शुचौ देशे कुशासन:। भूमौ शुद्धेन वस्त्रेण शीर्षे सम्पूजयेच्छियम ॥२॥

पद्माञ्च भद्रकालिञ्च बलिं दत्त्वा तथैव च। सर्व बीजान्बितान कुंभान्सर्वरत्नौषधैर्युतान ॥३॥

कृत्वोभयतटे रम्म्यान्नवाञ्छुद्धोदकान्वितान। कल्पयित्वा सुमनस: कृत्बा स्वस्त्ययनादिकम ॥४॥

सावधान: शुचि: सूक्ष्मक्षौमवासा जितेन्द्रिय:। प्रामुड्खो रुद्ररुद्रेति हुदि रुद्रविधिं जपेत ॥५॥

षडूचं रुद्रजापं च कारयेत्प्रयत: शुचि: ॥६॥

प्रकारान्तरम दुकूलमुक्तामणिभृन्नरेन्द्र: समंत्रिदैवज्ञपुरोहितोऽन्त:। स्वदेवतागारमनुप्रविश्य विवेशयेत्तत्र दिगीश्वरार्चाम ॥७॥

अभ्यर्च्य मन्त्रैस्तु पुरोहितस्तामतश्च तस्यां भुबि संस्कृतायाम। दर्भैश्च कृत्वान्तरमक्षतैस्तान्किरेत्समन्तात्सितसर्षपांश्च ॥८॥

ब्राह्मी सदूर्वामथ नागयूथिं कृत्वोपधानं शिरसि क्षितीश:। पूर्णान्घटान्पुष्पफलान्वितांस्तानाशासु कुर्य्याच्चतुर: क्रमेण ॥९॥

यज्जाग्रतो दूरमुदैति दैवमावर्त्य मंत्रान्प्रयतस्तथैतान। लघ्वेकभुग्दक्षिणपार्श्वशायी स्बप्नं परीक्षेत यथोपदेशम ॥१०॥

नम: शम्भो त्रिनेत्राय रुद्राय वरदाय च । वामनाय विरुपाय स्वप्नाधिपतये नम: ॥११॥

भगवन्देवदेवेशे शूलभृद वृशवाहन। इष्टानि मे समाचक्ष्व स्वप्ने सुप्तस्य शाश्वतम ॥१२॥

एकवस्त्र: कुशास्तीर्णे सुप्त: प्रयत मानस:। निशान्ते पश्यति स्वप्न शुभं वा यादि वाऽशुभम ॥१३॥

चतुरस्त्रां समां शुद्धां भूमिं कृत्वा प्रयत्नत:। तस्मीन दिवसाधनं कार्य वृत्तमध्यगते दिशि ॥१४॥

पूर्वप्लवे भवेल्लक्ष्मीराग्नेय्यां शोकमादिशेत याम्यां याति यमद्वारं नैऋते च महाभयम ॥१५॥

पश्चिमे कलहं कुर्याद्वायव्यां मृत्यमादिशेत। उत्तरे वंशवृद्धी: स्यादीशाने रत्नसंचय: ॥१६॥

दिड्मुढे कुलनाश: स्याद्वके दारिद्य्रमादिशेत ॥

अथ समयशुद्धि: ॥

चैत्रे व्याधिमवाप्नोति यो नवं कारयेद गृहम। वैशाखे धनरत्नानि ज्येष्ठे मृत्यस्तथैव च ॥१७॥

आषाढे भृत्यरत्नानिपशुवर्जमवाप्नुयात। श्रावणे मित्रलाभन्तु हानि भाद्रपदे तथा ॥१८॥

युद्धं चैवाश्विने मासि कार्तिक धनधान्यकम। धनवृद्धिमार्गशीर्षे पौषे तस्करतो भयम ॥१९॥

माघे त्वग्निभयं विन्द्याल्लक्ष्मीवृद्धिश्च फाल्गुने। गृहसंस्थापनं सूर्ये मेषस्थे शुभदं भवेत ॥२०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP