वैराग्यशतकम् - अवधूतचर्या

'वैराग्यशतकम्’ काव्यात कवी भर्तृहरिने आयुष्यातील वैराग्य जीवनाचे वर्णन केले आहे.


कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादृशी

नैश्चिन्त्यं निरपेक्षभैक्षमशनं निद्रा श्मशाने वने ।

स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा

स्थैर्यं योगमहोत्सवेऽपि च यदि त्रैलोक्यराज्येन किम् ॥९१॥

ब्रह्माण्डं मण्डलीमात्रं किं लोभाय मनस्विनः ।

शफरीस्फुरितेनाब्धिः क्षुब्धो न खलु जायते ॥९२॥

मातर्लक्ष्मि भजस्व कंचिदपरं मत्काङ्क्षिणी मा स्म भूः

भोगेषु स्पृहयालवस्तव वशे का निःस्पृहाणामसि ।

सद्यःस्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृतै-

र्भिक्षावस्तुभिरेव संप्रति वयं वृत्तिं समीहामहे ॥९३॥

महाशय्या पृथ्वी विपुलमुपधानं भुजलता

वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः ।

शरच्चन्द्रो दीपो विरतिवनितासङ्गमुदितः

सुखी शान्तः शेते मुनिरतनुभूतिनृर्प इव ॥९४॥

भिक्षाशी जनमध्यसङ्गरहितः स्वायत्तचेष्टः सदा

हानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः ।

रथ्याकीर्णविशीर्णजीर्णवसनः संप्राप्तकन्थासनो

निर्मानो निरहंकृतिः शमसुखाभोगैकबद्धस्पृहः ॥९५॥

चण्डालः किमयं द्विजातिरथवा शूद्रोऽथ किं तापसः

किं वा तत्त्वविवेकपेशलमतियगीश्वरः कोऽपि किम् ।

इत्युत्पन्नविकल्पजल्पमुखरैराभाष्यमाणा जनैः

न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः ॥९६॥

हिंसाशून्यमयत्नलभ्यमशनं धात्रा मरुत्कल्पितं

व्यालानां पशवस्तृणाङ्कुरभुजस्तुष्टाः स्थलीशायिनः ।

संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणां

तामन्वेषयतां प्रयान्ति सततं सर्वे समाप्तिं गुणाः ॥९७॥

गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य

ब्रह्मध्यानभ्यसनविधिना योगनिद्रां गतस्य ।

किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः

कण्डूयन्ते जरठहरिणाः स्वाङ्गमङ्गे मदीये ॥९८॥

पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्षमक्षय्यमन्नं

विस्तीर्णं वस्त्रमाशादशकमचपलं तल्पमस्वल्पमुर्वी ।

येषां निःसङ्गताङ्गीकरण परिणतस्वान्तसंतोषिणस्ते

धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति ॥९९॥

मातर्मेदिनि तात मारुत सखे तेजः सुबन्धो जल

भ्रातर्व्योम निबद्ध एव भवतामन्त्यः प्रणामाञ्जलिः ।

युष्मत्सङ्गवशोपजातसुकृतस्फारस्फुरन्निर्मल-

ज्ञानापास्तसमस्तमोहमहिमा लीये परब्रह्मणि ॥१००॥

N/A

References : N/A
Last Updated : April 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP