वैराग्यशतकम् - याञ्चादैन्यदूषणम्

'वैराग्यशतकम्’ काव्यात कवी भर्तृहरिने आयुष्यातील वैराग्य जीवनाचे वर्णन केले आहे.


दीना दीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बरा

क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृष्या न चेद्गेहिनी ।

याञ्चाभङ्गभयेन गद्गदगलत्त्रुट्यद्विलीनाक्षरं

को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान् ॥२१॥

अभिमतमहामानग्रन्थिप्रभेदपटीयसी

गुरुतरगुणग्रामाम्भोजस्फुतोज्ज्वलचन्द्रिका ।

विपुलविलसल्लज्जावल्लीवितानकुठारिका

जठरपिठरी दुष्पूरेयं करोति विडम्बनम् ॥२२॥

पुण्ये ग्रामे वने वा महति सितपटच्छन्नपालिं कपालिं

ह्यादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकण्ठे ।

द्वारं द्वारं प्रविष्टो वरमुदरदरीपूरणाय क्षुधार्तो

मानी प्राणैः सनाथो न पुनरनुदिनं तुल्यकुल्येषु दीनः ॥२३॥

गङ्गातरङ्गकणशीकरशीतलानि

विद्याधराध्युषितचारुशिलातलानि ।

स्थानानि किं हिमवतः प्रलयं गतानि

यत्सावमानपरपिण्डरता मनुष्याः ॥२४॥

किं कन्दाः कन्दरेभ्यः प्रलयमुपगता निर्झरा वा गिरिभ्यः

प्रध्वस्ता वा तरुभ्यः सरसफलभृतो वल्कलिन्यश्च शाखाः ।

वीक्ष्यन्ते यन्मुखानि प्रसभमपगतप्रश्रयाणां खलानां

दुःखाप्तस्वल्पवित्तस्मयपवनवशान्नर्तितभ्रूलतानि ॥२५॥

पुण्यैर्मूलफलैस्तथा प्रणयिनीं वृत्तिं कुरुष्वाधुना

भूशय्यां नवपल्लवैरकृपणैरुत्तिष्ठ यावो वनम् ।

क्षुद्राणामविवेकमूढ मनसां यत्रेश्वराणां सदा

वित्तव्याधिविकारविव्हलगिरां नामापि न श्रूयते ॥२६॥

फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां

पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् ।

मृदुस्पर्शा शय्या सुललितलतापल्लवमयी

सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ॥२७॥

ये वर्तन्ते धनपतिपुरः प्रार्थनादुःखभाजो

ये चाल्पत्वं दधति विषयाक्षेपपर्याप्तबुद्धेः ।

तेषामन्तःस्फुरितहसितं वासराणि स्मरेयं

ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः ॥२८॥

ये सन्तोषनिरन्तरप्रमुदितस्तेषां न भिन्ना मुदो

ये त्वन्ये धनलुब्धसंकुलधियस्तेषां न तृष्णा हता ।

इत्थं कस्य कृते कृतः स विधिना कीदृक्पदं संपदां

स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥२९॥

भिक्षाहारमदैन्यमप्रतिसुखं भीतिच्छिदं सर्वतो

दुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनम् ।

सर्वत्रान्वहमप्रयत्नसुलभं साधुप्रियं पावनं

शम्भोः सत्रमवार्यमक्षयनिधिं शंसन्ति योगीश्वराः ॥३०॥

N/A

References : N/A
Last Updated : April 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP