वैराग्यशतकम् - कालमहिमानुवर्णनम्

'वैराग्यशतकम्’ काव्यात कवी भर्तृहरिने आयुष्यातील वैराग्य जीवनाचे वर्णन केले आहे.


सा रम्या नगरी महान्स नृपतिः सामन्तचक्रं च तत्

पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चन्द्रबिम्बाननाः ।

उद्वृत्तः स च राजपुत्रनिवहस्ते बन्दिनस्ताः कथाः

सर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ॥४१॥

यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको

यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते ।

इत्थं नेयौ रजनिदिवसौ लोलयन्द्वाविवाक्षौ

कलाः कल्यो भुवनफलके क्रीडति प्राणिशारैः ॥४२॥

आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं

व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते ।

दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते

पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥४३॥

रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जन्तवो

धावन्त्युद्यमिनस्तथैव निभृतप्रारब्धतत्तत्क्रियाः ।

व्यापारैः पुनरुक्तभूत विषयैरित्थंविधेनामुना

संसारेण कदर्थिता वयमहो मोहान्न लज्जामहे ॥४४॥

न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये

स्वर्गद्वारकवाटपाटनपटुर्धर्मोऽपि नोपार्जितः ।

नारी पीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गितं

मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥४५॥

नाभ्यस्ता प्रतिवादिवृन्ददमनी विद्या विनीतोचिता

खड्गाग्रैः करिकुम्भपीठदलनैर्नाकं न नीतं यशः ।

कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये

तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत् ॥४६॥

विद्या नाधिगता कलङ्करहिता वित्तं च नोपार्जितं

शुश्रूषापि समाहितेन मनसा पित्रोर्न संपादिता ।

आलोलायतलोचनाः प्रियतमाः स्वप्नेऽपि नालिङ्गिताः

कालोऽयं परपिण्डलोलुपतया काकैरिव प्रेर्यते ॥४७॥

वयं येभ्यो जाताश्चिरपरिचिता एव खलु ते

समं यैः संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः ।

इदानीमेते स्मः प्रतिदिवसमासन्नपतना

गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः ॥४८॥

आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं

तस्यार्ध्यस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः ।

शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते

जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥४९॥

क्षणं बालो भूत्वा क्षणमपि युवा कामरसिकः

क्षणं वित्तैर्हीनः क्षणमपि च संपूर्णविभवः ।

जराजीर्णैरङ्गैर्नट इव वलीमण्डिततनुः

नरः संसारान्ते विशति यमधानीयवनिकाम् ॥५०॥

N/A

References : N/A
Last Updated : April 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP