Dictionaries | References
w

wit

   
Script: Latin

wit     

 स्त्री. कोटी
 स्त्री. बुद्धि

wit     

शासन व्यवहार  | English  Marathi
कोटी (स्त्री.) (see comic)
 न. कोटित्व
कोटीबाज (पु.) (माणूस)

wit     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Wit,s.बुद्धि-मति-f.,मेधा, धीः;See
ROOTS:
बुद्धिमतिमेधाधी
Intellect.
2बुद्धितीक्ष्णता, बुद्धिविलासः-चातुर्यं; ‘was at his w.' s end’ किंवक्तव्यतामूढः-कुंठित- -मतिः-आसीत्, निरुत्तरीकृतः.
ROOTS:
बुद्धितीक्ष्णताबुद्धिविलासचातुर्यंकिंवक्तव्यतामूढकुंठितमतिआसीत्निरुत्तरीकृत
3 (Person) वाक्चतुरः, नर्मज्ञः, परिहासकथः, नर्मभाषिन् m.
ROOTS:
वाक्चतुरनर्मज्ञपरिहासकथनर्मभाषिन्
4रसः, नर्मन्n.,वैदग्ध्यं, सारस्यं, नर्म- -रसिक-उक्तिf.,नर्मालापः-भाषणं; ‘to w.’ तद्यथा.
ROOTS:
रसनर्मन्वैदग्ध्यंसारस्यंनर्मरसिकउक्तिनर्मालापभाषणंतद्यथा
-ty,a.नर्मवेदिन्, नर्मभाषिन्: सरस विदग्ध, रसयुक्त; परिहासजनन (नीf.); ‘w. speech’ परिहासालापः, नर्मवाक्यं, नर्मालापः.
ROOTS:
नर्मवेदिन्नर्मभाषिन्:सरसविदग्धरसयुक्तपरिहासजनननीपरिहासालापनर्मवाक्यंनर्मालाप

wit     

A Dictionary: English and Sanskrit | English  Sanskrit
WIT , s.
(Understanding) बुद्धिःf., मतिःf., धीःf.;
‘one who has lost his wits,’ नष्टबुद्धिः -द्धिः -द्धि. —
(Quickness of fancy) बुद्धि-पाटवं, बुद्धिचातुर्य्यं, बुद्धिविलासः, बुद्धिकौशलं, बुद्धितीक्ष्णता, वैदग्ध्यं,विदग्धता. —
(Humour) रसः, रसिकवाक्यं, रसिकोक्तिःf., नर्म्मोक्तिःf., नर्म्मn.(न्), मर्म्मn.
(A wit, man of wit) रसज्ञः, नर्म्मज्ञः, नर्म्म-वेदीm.(न्), परिहासवेदीm., नर्म्मभापीm.
(To wit) वस्तुतस्, अर्थतस्.
ROOTS:
बुद्धिमतिधीनष्टबुद्धिद्धिद्धिबुद्धिपाटवंबुद्धिचातुर्य्यंबुद्धिविलासबुद्धिकौशलंबुद्धितीक्ष्णतावैदग्ध्यंविदग्धतारसरसिकवाक्यंरसिकोक्तिनर्म्मोक्तिनर्म्म(न्)मर्म्मरसज्ञनर्म्मज्ञनर्म्मवेदीपरिहासवेदीनर्म्मभापीवस्तुतस्अर्थतस्

Related Words

half wit   wit   false wit   mother wit   comedy of wit   कमअक्कल   परिवेदना   waggery   प्रसंगज्ञान   खुशमस्कऱ्या   comedy of manners   अडाणमत   चाटुवटु   दारू चढती, अक्कल जाती   भङ्गिमन्   मसणखुंट   परिहासवेदिन्   पोकळधोत्र्या   नर्म्मन्   वैदग्व्य   शंकरचेतोविलास   ठणठणपाळ   द्रावक   pointless   गांवगुंडा   readiness   प्रतिभानम्   परिवेदनम्   पोटचें ज्ञान   रसोत्पत्ति   विदग्धता   वैदग्धम्   गांवगुंड   sally   भङ्गी   प्रत्युत्पन्नमति   चातुर्य   दुबळा   नर्मन्   गयावळ   भङ्गि   spark   sting   comic   अप्रतिपत्ति   दुर्बुद्धि   परिवेदन   धन्विन्   ready   appear   humour   quick   प्रतिभा   प्रभू   यद्   भवभूति   रहस्य   बुद्धि   point   सूक्ष्म   धृ   कोटि   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP