|
SILENCE , s.
(Forbearance of speech) मौनं, मौनभावः, मौनित्वं. अभाषणं, अनालापः, तूष्णीम्भावः, तूष्णीम्भूतत्वं, निःशब्दता, वाग्यतता,निस्वनः, भाषणाभावः; ‘suppression of speech, dogged silence,’ वाक्स्तम्भः, वाग्रोधः, वाग्बन्धनं, मुखबन्धनं, मुखस्तम्भः, मुखरोधः, वाग्यमनं; ‘vow of silence,’ मौनव्रतं, वाङ्नियमः; ‘condition of a fish,’ मीनता; ‘to keep silence,’ वाचं यम् (c. 1. यच्छति, यन्तुं) or नियम्,वाचं रुध् (c. 7. रुणद्धि, रोद्धुं), मुखं रुध्, वाग्रोधं कृ तूष्णीम् भू, मौनंकृ, मौनीभू; ‘Silence!’ मौनं कुरु, तूष्णीम्भव. —
(Stillness), seethe word.
To SILENCE , v. a.वाग्रोधं कृ, वाग्बन्धनं कृ, वाक्स्तम्भं कृ, मुखरोधं कृ,निरुत्तरीकृ, अनुत्तरीकृ, निरुत्तरं -रां कृ, अधरीकृ. —
(Cause to cease) विरम् (c. 10. -रमयति -यितुं), निवृत् (c. 10. -वर्त्तयति -यितुं).
|