Dictionaries | References
s

scandal

   
Script: Latin

scandal     

 पु. अपप्रवाद
 पु. लोकापवाद
 स्त्री. कुटाळकी
disgrace

scandal     

भौतिकशास्त्र  | English  Marathi
अपप्रवाद

scandal     

न्यायव्यवहार  | English  Marathi
 पु. अपप्रवाद
 पु. लोकापवाद

scandal     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Scandal,s.निर्वादः, परि (री) वादः, अप- -वादः, असूया, अवर्णः, दुर्वर्णः, कौलीनं, आक्षेपः, उपक्रोशः, जुगुप्सा, कुत्सा, निंदा, वाच्यं, वाच्यता, गर्हणं-णा, पैशुन्यं, पिशुनवाक्यं.
ROOTS:
निर्वादपरि(री)वादअपवादअसूयाअवर्णदुर्वर्णकौलीनंआक्षेपउपक्रोशजुगुप्साकुत्सानिंदावाच्यंवाच्यतागर्हणंणापैशुन्यंपिशुनवाक्यं
2 कलंकः, दूषणं, अपमान-अपकीर्ति-हेतुः.
ROOTS:
कलंकदूषणंअपमानअपकीर्तिहेतु
-ize, v. t. (s.) with प्रकाश् c., अप-परि-वद् 1 A, परि-अप्-भाष् 1 A; See
ROOTS:
प्रकाश्अपपरिवद्परिअप्भाष्
Libel. 2 Of-
-fend,q. v.
-ous,a.परि-अप-वादक, आक्षेपगर्भ, परिवादात्मक, असूयक, (s.) in comp.
ROOTS:
परिअपवादकआक्षेपगर्भपरिवादात्मकअसूयक
2गर्हित, निंद्य, कलंककर-अकीर्ति- -कर -(रीf.), दूषणीय, कुत्सित.
ROOTS:
गर्हितनिंद्यकलंककरअकीर्तिकररीदूषणीयकुत्सित
3बी- -भत्स, घृणावह.
ROOTS:
बीभत्सघृणावह
-ously,adv.गर्ह्यं, कुत्सितं.
ROOTS:
गर्ह्यंकुत्सितं

scandal     

A Dictionary: English and Sanskrit | English  Sanskrit
SCANDAL , s.
(Reproachful aspersion or calumny) अपवादः, परि-वादः, पिशुनवाक्यं, पिशुनवचनं, पिशुनकथा, पैशुन्यं, असूया, अभ्यसूया,असूयककथा, अभ्यसूयककथा, विगर्ह्यकथा, विगानं, वाग्दोषः. —
(Gos- siping rumor) जनरवः, लोकप्रवादः, लोकरवः, लोकवादः. —
(Cause of reproach, disgrace) कलङ्कः, कलङ्ककारणं, अकीर्त्तिकारणं, अप-मानकारणं, अपमानहेतुःm., वचनीयता. —
(Cause of stumbling, impediment) स्खलनहेतुःm., स्खलितकारणं, बाधा, विघ्नः, व्याघातः.
ROOTS:
अपवादपरिवादपिशुनवाक्यंपिशुनवचनंपिशुनकथापैशुन्यंअसूयाअभ्यसूयाअसूयककथाअभ्यसूयककथाविगर्ह्यकथाविगानंवाग्दोषजनरवलोकप्रवादलोकरवलोकवादकलङ्ककलङ्ककारणंअकीर्त्तिकारणंअपमानकारणंअपमानहेतुवचनीयतास्खलनहेतुस्खलितकारणंबाधाविघ्नव्याघात

Related Words

scandal   scandal monger   कानपिसा   परदोषकीर्त्तन   सापवाद्   फुसकी   टमटमनगरी   अल्पकर्ण   अल्पकर्णी   कौलीन्य   विगर्ह्यकथा   जनरव   कौलीन्यम्   निर्ब्बा   विगानम्   वचनीयता   पिशुनता   विगान   निर्वाद   अभिशस्ति   अयशस्   लोकापवाद   चोंबडा   कौलीन   populace   slander   पञ्चचूडा   कटु   disgrace   आर्   अवर्ण   जन   अपवाद   regard   भद्रकाली   गृहम्   कृतवर्मा   दुष्यन्त   दुस्   परि   दुर्   लक्ष्मण   लोक   कर्ण   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   foreign matter   foreign minister   foreign mission   foreign nationals of indian origin   foreignness   foreign object   foreign office   foreign owned brokerage   foreign parties   foreign periodical   foreign policy   foreign port   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP