Dictionaries | References
r

rival

   
Script: Latin

rival     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmপ্রতিযোগী , প্রতিদ্বন্দী
bdबादायग्रा , बादायगिरि , बादायारि
gujપ્રતિયોગી , પ્રતિસ્પર્ધી , સ્પર્ધી , હરીફ , પ્રતિદ્વંદ્વી
hinप्रतियोगी , प्रतिद्वंद्वी , प्रतिद्वन्द्वी , प्रतिस्पर्धी , स्पर्धी , स्पर्द्धी , रकीब , रक़ीब , आस्पर्धी
kasمَدِ مُقابَلہٕ
kokसर्तक , प्रतिस्पर्धी , प्रतिद्वंद्वी
marस्पर्धक , प्रतिस्पर्धी
nepप्रतियोगी , प्रतिद्वन्द्वी
oriପ୍ରତିଯୋଗୀ , ପ୍ରତିଦ୍ବନ୍ଦୀ , ପ୍ରତିସ୍ପଦ୍ଧୀ
panਪ੍ਰਤੀਯੋਗੀ
sanप्रतिस्पर्धी , प्रतियोगी
telపోటీదారుడు
urdحریف , رقیب , ہم سر
verb  
Wordnet:
asmপোৱা
bdमोन
hinपाना
kasہِیوٗ بَنُن
kokमेळोवप.
marबरोबरी करू शकणे
nepपाउनु , प्राप्त गर्नु
oriସମାସ୍କନ୍ଦ ହେବା , ସମାନ ହେବା , ପାଖାପାଖି ହେବା
panਪਾਉਣਾ , ਪ੍ਰਾਪਤ ਕਰਨਾ
sanप्रतिषह् , संसह् , सम्प्रसह् , प्रोथ्
urdپانا , حاصل کرپانا

rival     

सा.  प्रतिस्पर्धी
ईर्ष्या बाळगणे
प्रतिस्पर्धा करणे, बरोबरी करणे

rival     

लोकप्रशासन  | English  Marathi
सा.  प्रतिस्पर्धी
v.t.
ईर्ष्या बाळगणे
प्रतिस्पर्धआ करणे, बरोबरी करणे

rival     

अर्थशास्त्र | English  Marathi
सा.  प्रतिस्पर्धी
ईर्ष्या बाळगणे
प्रतिस्पर्धा करणे, बरोबरी करणे

rival     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Rival,v. t.स्पर्ध् 1 A, प्रति-परि-°, (with instr.), संघृष् 1 P, अहमहमिकया-परस्पर- -जिगीषया-यत् 1 A, वि-, जि desid. (जि- -गीषति); oft. by प्रतिद्वंद्विन्, प्रतिस्पर्धिन्; ‘with hands r. ing young foliage (in beauty)’ किसलयोद्भेदप्रतिद्वंद्विभिः करतलैः (S. 4); चंद्रच्छायाप्रतिस्पर्धी or -प्रतिद्वंद्वी &c, -a., -s.प्रति-, स्पर्धिन्, प्रति- -योगिन्, वि-, जिगीषु, प्रतिपक्ष, सपत्न, परस्पर- -संघर्षिन्, अभिभवेच्छु; by प्रति in comp ‘r. combatant’ प्रतियोधः; ‘r. army’ प्रतिबलं &c.; ‘r. woman’ सपत्नी; ‘a r. Kesava’ अपरः केशवः, प्रति-केशवः; ‘a. r. to Sri’ प्रत्यादेश इव श्रियाः (V. 1).
ROOTS:
स्पर्ध्प्रतिपरि°संघृष्अहमहमिकयापरस्परजिगीषयायत्विजिजिगीषतिप्रतिद्वंद्विन्प्रतिस्पर्धिन्किसलयोद्भेदप्रतिद्वंद्विभिकरतलैचंद्रच्छायाप्रतिस्पर्धीप्रतिद्वंद्वीप्रतिस्पर्धिन्प्रतियोगिन्विजिगीषुप्रतिपक्षसपत्नपरस्परसंघर्षिन्अभिभवेच्छुप्रतिप्रतियोधप्रतिबलंसपत्नीअपरकेशवप्रतिकेशवप्रत्यादेशइवश्रिया
-ry, s.प्रतिस्पर्धा, प्रतियोगिता, वि-, जिगीषा, अह- -महमिका, प्रतिद्वंद्विता, संघर्षः, सापत्न्यं, प्रति- -पक्षता; विरोधः, वैरं.
ROOTS:
प्रतिस्पर्धाप्रतियोगिताविजिगीषाअहमहमिकाप्रतिद्वंद्वितासंघर्षसापत्न्यंप्रतिपक्षताविरोधवैरं

rival     

A Dictionary: English and Sanskrit | English  Sanskrit
RIVAL , s.स्पर्धीm.(न्), प्रतिस्पर्धीm., प्रतियोगीm.(न्), प्रतिपक्षः,सपत्नः, विजिगीषुःm., जिगीषुःm., see RIVAL, a.;
‘a kingdom without a rival,’ असपत्नं राज्यं;
‘a rival wife,’ सपत्नी.
ROOTS:
स्पर्धी(न्)प्रतिस्पर्धीप्रतियोगीप्रतिपक्षसपत्नविजिगीषुजिगीषुअसपत्नंराज्यंसपत्नी
RIVAL , a.स्पर्धी -र्धिनी -र्धि (न्), विस्पर्धी &c., प्रतिस्पर्धी &c., परि-स्पर्धी &c., प्रतियोगी &c., विजिगीषुः -षुः -षु, जिगीषुः &c., परस्प-रविजिगीषुः &c., परस्पराभिभवेच्छुः -च्छुः -च्छु, एकार्थेच्छुः &c., एका-र्थाभिलाषी &c., एकार्थी &c., एकार्थदृष्टिः -ष्टिः -ष्टि, एकार्थप्रवृत्तः -त्ता-त्तं, एकार्थोद्युक्तः -क्ता -क्तं, संघर्पी &c., परस्परसंघर्षी &c., जयेच्छुः &c. अभिभवेच्छुः &c.
ROOTS:
स्पर्धीर्धिनीर्धि(न्)विस्पर्धीप्रतिस्पर्धीपरिप्रतियोगीविजिगीषुषुषुजिगीषुपरस्परविजिगीषुपरस्पराभिभवेच्छुच्छुच्छुएकार्थेच्छुएकार्थाभिलाषीएकार्थीएकार्थदृष्टिष्टिष्टिएकार्थप्रवृत्तत्तात्तंएकार्थोद्युक्तक्ताक्तंसंघर्पीपरस्परसंघर्षीजयेच्छुअभिभवेच्छु

To RIVAL , v. a.स्पर्ध् (c. 1. स्पर्धते -र्धितुं), विस्पर्ध्, प्रतिस्पर्ध्, आस्पर्ध्with instr. c., जि in des. (जिगीषति -षितुं), विजि in des., पराभिभवनाय or परस्पराभिभवनाय यत् (c. 1. यतते -तितुं) or उद्योगंकृ, परजयार्थं यत्, परस्परं संघृष् (c. 1. -घर्षति -र्षितुं), एकार्थम् अभि-लप् or आकांक्ष्, एकार्थप्रापणाय यत्;
‘he rivals Indra,’ शक्रेणor शक्रेण सह स्पर्धते;
‘one who rivals the beauty of the moon,’ चन्द्रच्छायापरिस्पर्धी.
ROOTS:
स्पर्ध्स्पर्धतेर्धितुंविस्पर्ध्प्रतिस्पर्ध्आस्पर्ध्जि(जिगीषतिषितुं)विजिपराभिभवनायपरस्पराभिभवनाययत्यततेतितुंउद्योगंकृपरजयार्थंपरस्परंसंघृष्घर्षतिर्षितुंएकार्थम्अभिलप्आकांक्ष्एकार्थप्रापणाययत्शक्रेणसहस्पर्धतेचन्द्रच्छायापरिस्पर्धी

Related Words

rival   rival claims   rival commodity   rival demand   rival supply   rival union   प्रतिवनिता   प्रतिकामिनी   प्रतिनारी   विपक्षरमणी   सपत्ननाश   सपत्नीकृत   डालीबंद   अप्रतिपक्ष   सावत्रभाव   भ्रातृव्यलोक   प्रतियुवति   प्रतिद्वंद्वय   सपत्नीतस्   सपत्नीदुहितृ   सपत्नीपुत्र   प्रतिस्पर्धिन्   सवतवळा   एकविषयिन्   भ्रातृव्ययज्ञ   प्रतिस्पर्ध्   सवतळा   सवताळा   सापतन्य   rivaling   परिस्पृध्   संघर्षयितृ   सापत्नभाव   सापत्न्यम्   अप्रतिशासन   सापत्नेय   आनुपम्य   जयकुञ्जर   प्रतिभट   प्रतिमल्ल   प्रतिस्पर्द्धिन्   प्रतिपत्नि   विपक्षतस्   सटीसावत्र   स्पर्धी   vie   अभ्रातृव्य   duopsony   प्रतिद्वन्द्व   स्पर्द्ध्   सपत्नी   असपत्न   सापत्न   ऋत्   प्रतिशासनम्   निःसपत्न   सापत्य   संघृष्   सवत   भूतिगर्भ   प्रतिस्पर्धी   पर्व्वत   प्रतिद्वंद्व   स्पृध्   सापत्न्य   सपत्न   अनेहस्   प्रत्यर्थिन्   स्पर्ध्   गोशाल   उपागम   प्रतिशासन   मिष्   हरीप   हरीफ   भ्रातृव्य   प्रतियोगी   विपक्ष   शत्रु   emulate   son   compete   घृष्   सावत्र   उदयनम्   wife   अप्रतिरथ   प्रतियोगिन्   पदवी   प्रतिपक्ष   अनन्तर   हृद्य   अहित   अमित्र   द्रुह्   द्विष्   ऋभु   अपर   यत्   प्रति   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP